Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrī nārada uvāca –
bhagavansarvadharmajña kavacaṁ yatprakāśitaṁ |
trailōkyamaṅgalaṁ nāma kr̥payā kathaya prabhō || 1 ||
sanatkumāra uvāca –
śr̥ṇu vakṣyāmi viprēndra kavacaṁ paramādbhutaṁ |
nārāyaṇēna kathitaṁ kr̥payā brahmaṇē purā || 2 ||
brahmaṇā kathitaṁ mahyaṁ paraṁ snēhādvadāmi tē |
ati guhyataraṁ tattvaṁ brahmamantraughavigraham || 3 ||
yaddhr̥tvā paṭhanādbrahmā sr̥ṣṭiṁ vitanutē dhruvaṁ |
yaddhr̥tvā paṭhanātpāti mahālakṣmīrjagattrayam || 4 ||
paṭhanāddhāraṇācchambhuḥ saṁhartā sarvamantravit |
trailōkyajananī durgā mahiṣādimahāsurān || 5 ||
varatr̥ptān jaghānaiva paṭhanāddhāraṇādyataḥ |
ēvamindrādayaḥ sarvē sarvaiśvaryamavāpnuyuḥ || 6 ||
idaṁ kavacamatyantaguptaṁ kutrāpi nō vadēt |
śiṣyāya bhaktiyuktāya sādhakāya prakāśayēt || 7 ||
śaṭhāya paraśiṣyāya datvā mr̥tyumavāpnuyāt |
trailōkyamaṅgalasyā:’sya kavacasya prajāpatiḥ || 8 ||
r̥ṣiśchandaśca gāyatrī dēvō nārāyaṇassvayaṁ |
dharmārthakāmamōkṣēṣu viniyōgaḥ prakīrtitaḥ || 9 ||
praṇavō mē śiraḥ pātu namō nārāyaṇāya ca |
phālaṁ mē nētrayugalamaṣṭārṇō bhuktimuktidaḥ || 10 ||
klīṁ pāyācchrōtrayugmaṁ caikākṣaraḥ sarvamōhanaḥ |
klīṁ kr̥ṣṇāya sadā ghrāṇaṁ gōvindāyēti jihvikām || 11 ||
gōpījanapadavallabhāya svāhā:’nanaṁ mama |
aṣṭādaśākṣarō mantraḥ kaṇṭhaṁ pātu daśākṣaraḥ || 12 ||
gōpījanapadavallabhāya svāhā bhujadvayaṁ |
klīṁ glauṁ klīṁ śyāmalāṅgāya namaḥ skandhau rakṣākṣaraḥ || 13 ||
klīṁ kr̥ṣṇaḥ klīṁ karau pāyāt klīṁ kr̥ṣṇāyāṁ gatō:’vatu |
hr̥dayaṁ bhuvanēśānaḥ klīṁ kr̥ṣṇaḥ klīṁ stanau mama || 14 ||
gōpālāyāgnijāyātaṁ kukṣiyugmaṁ sadā:’vatu |
klīṁ kr̥ṣṇāya sadā pātu pārśvayugmamanuttamaḥ || 15 ||
kr̥ṣṇa gōvindakau pātu smarādyaujēyutau manuḥ |
aṣṭākṣaraḥ pātu nābhiṁ kr̥ṣṇēti dvyakṣarō:’vatu || 16 ||
pr̥ṣṭhaṁ klīṁ kr̥ṣṇakaṁ galla klīṁ kr̥ṣṇāya dvirāntakaḥ |
sakthinī satataṁ pātu śrīṁ hrīṁ klīṁ kr̥ṣṇaṭhadvayam || 17 ||
ūrū saptākṣaraṁ pāyāt trayōdaśākṣarō:’vatu |
śrīṁ hrīṁ klīṁ padatō gōpījanavallabhapadaṁ tataḥ || 18 ||
śriyā svāhēti pāyū vai klīṁ hrīṁ śrīṁ sadaśārṇakaḥ |
jānunī ca sadā pātu klīṁ hrīṁ śrīṁ ca daśākṣaraḥ || 19 ||
trayōdaśākṣaraḥ pātu jaṅghē cakrādyudāyudhaḥ |
aṣṭādaśākṣarō hrīṁ śrīṁ pūrvakō viṁśadarṇakaḥ || 20 ||
sarvāṅgaṁ mē sadā pātu dvārakānāyakō balī |
namō bhagavatē paścādvāsudēvāya tatparam || 21 ||
tārādyō dvādaśārṇō:’yaṁ prācyāṁ māṁ sarvadā:’vatu |
śrīṁ hrīṁ klīṁ ca daśārṇastu klīṁ hrīṁ śrīṁ ṣōḍaśārṇakaḥ || 22 ||
gadādyudāyudhō viṣṇurmāmagnērdiśi rakṣatu |
hrīṁ śrīṁ daśākṣarō mantrō dakṣiṇē māṁ sadā:’vatu || 23 ||
tārō namō bhagavatē rukmiṇīvallabhāya ca |
svāhēti ṣōḍaśārṇō:’yaṁ nairr̥tyāṁ diśi rakṣatu || 24 ||
klīṁ hr̥ṣīkēśa vaṁśāya namō māṁ vāruṇō:’vatu |
aṣṭādaśārṇaḥ kāmāntō vāyavyē māṁ sadā:’vatu || 25 ||
śrīṁ māyākāmatr̥ṣṇāya gōvindāya dvikō manuḥ |
dvādaśārṇātmakō viṣṇuruttarē māṁ sadā:’vatu || 26 ||
vāgbhavaṁ kāmakr̥ṣṇāya hrīṁ gōvindāya tatparaṁ |
śrīṁ gōpījanavallabhāya svāhā hastau tataḥ param || 27 ||
dvāviṁśatyakṣarō mantrō māmaiśānyē sadā:’vatu |
kālīyasya phaṇāmadhyē divyaṁ nr̥tyaṁ karōti tam || 28 ||
namāmi dēvakīputraṁ nr̥tyarājānamacyutaṁ |
dvātriṁśadakṣarō mantrō:’pyadhō māṁ sarvadā:’vatu || 29 ||
kāmadēvāya vidmahē puṣpabāṇāya dhīmahi |
tannō:’naṅgaḥ pracōdayādēṣā māṁ pātucōrdhvataḥ || 30 ||
iti tē kathitaṁ vipra brahmamantraughavigrahaṁ |
trailōkyamaṅgalaṁ nāma kavacaṁ brahmarūpakam || 31 ||
brahmaṇā kathitaṁ pūrvaṁ nārāyaṇamukhācchrutaṁ |
tava snēhānmayā:’khyātaṁ pravaktavyaṁ na kasyacit || 32 ||
guruṁ praṇamya vidhivatkavacaṁ prapaṭhēttataḥ |
sakr̥ddvistriryathājñānaṁ sa hi sarvatapōmayaḥ || 33 ||
mantrēṣu sakalēṣvēva dēśikō nātra saṁśayaḥ |
śatamaṣṭōttaraṁ cāsya puraścaryā vidhissmr̥taḥ || 34 ||
havanādīndaśāṁśēna kr̥tvā tatsādhayēddhruvaṁ |
yadi syātsiddhakavacō viṣṇurēva bhavētsvayam || 35 ||
mantrasiddhirbhavēttasya puraścaryā vidhānataḥ |
spardhāmuddhūya satataṁ lakṣmīrvāṇī vasēttataḥ || 36 ||
puṣpāñjalyaṣṭakaṁ datvā mūlēnaiva paṭhētsakr̥t |
daśavarṣasahasrāṇi pūjāyāḥ phalamāpnuyāt || 37 ||
bhūrjē vilikhya gulikāṁ svarṇasthāṁ dhārayēdyadi |
kaṇṭhē vā dakṣiṇē bāhau sō:’pi viṣṇurna saṁśayaḥ || 38 ||
aśvamēdhasahasrāṇi vājapēyaśatāni ca |
mahādānāni yānyēva prādakṣiṇyaṁ bhuvastathā || 39 ||
kalāṁ nārhanti tānyēva sakr̥duccāraṇāttataḥ |
kavacasya prasādēna jīvanmuktō bhavēnnaraḥ || 40 ||
trailōkyaṁ kṣōbhayatyēva trailōkyavijayī sa hi |
idaṁ kavacamajñātvā yajēdyaḥ puruṣōttamam |
śatalakṣaprajaptō:’pi na mantrastasya siddhyati || 41 ||
iti śrī nāradapāñcarātrē jñānāmr̥tasārē trailōkyamaṅgalakavacam |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.