Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
oṃ sa̱ha nā̍vavatu | sa̱ha nau̍ bhunaktu | sa̱ha vī̱rya̍ṃ karavāvahai |
te̱ja̱svinā̱vadhī̍tamastu̱ mā vi̍dviṣā̱vahai̎ |
oṃ śānti̱: śānti̱: śānti̍: ||
(tai|ā|9|1|1)
bhṛgu̱rvai vā̍ru̱ṇiḥ | varu̍ṇa̱ṃ pita̍ra̱mupa̍sasāra |
adhī̍hi bhagavo̱ brahmeti̍ | tasmā̍ e̱tatpro̍vāca |
anna̍ṃ prā̱ṇaṃ cakṣu̱śśrotra̱ṃ mano̱ vāca̱miti̍ |
tagṃ ho̍vāca | yato̱ vā i̱māni̱ bhūtā̍ni̱ jāya̍nte |
yena̱ jātā̍ni̱ jīva̍nti |
yatpraya̍ntya̱bhisaṃvi̍śanti | tadviji̍jñāsasva | tadbrahmeti̍ |
sa tapo̎tapyata | sa tapa̍sta̱ptvā || 1 ||
iti prathamo’nuvākaḥ ||
anna̱ṃ brahmeti̱ vya̍jānāt |
a̱nnāddhye̍va khalvi̱māni̱ bhutā̍ni̱ jāya̍nte |
anne̍na̱ jātā̍ni̱ jīva̍nti |
anna̱ṃ praya̍ntya̱bhisaṃvi̍śa̱ntīti̍ | tadvi̱jñāya̍ |
puna̍re̱va varu̍ṇa̱ṃ pita̍ra̱mupa̍sasāra |
adhī̍hi bhagavo̱ brahmeti̍ | tagṃ ho̍vāca |
tapa̍sā̱ brahma̱ viji̍jñāsasva | tapo̱ brahmeti̍ |
sa tapo̎tapyata | sa tapa̍sta̱ptvā || 1 ||
iti dvitīyo’nuvākaḥ ||
prā̱ṇo bra̱hmeti̱ vya̍jānāt |
prā̱ṇāddhye̍va khalvi̱māni̱ bhūtā̍ni̱ jāya̍nte |
prā̱ṇena̱ jātā̍ni̱ jīva̍nti |
prā̱ṇaṃ praya̍ntya̱bhisaṃvi̍śa̱ntīti̍ | tadvi̱jñāya̍ |
puna̍re̱va varu̍ṇa̱ṃ pita̍ra̱mupa̍sasāra |
adhī̍hi bhagavo̱ brahmeti̍ | tagṃ ho̍vāca |
tapa̍sā̱ brahma̱ viji̍jñāsasva | tapo̱ brahmeti̍ |
sa tapo̎tapyata | sa tapa̍sta̱ptvā || 1 ||
iti tṛtīyo’nuvākaḥ ||
mano̱ brahmeti̱ vya̍jānāt |
mana̍so̱ hye̍va khalvi̱māni̱ bhūtā̍ni̱ jāya̍nte |
mana̍sā̱ jātā̍ni̱ jīva̍nti |
mana̱: praya̍ntya̱bhisaṃvi̍śa̱ntīti̍ | tadvi̱jñāya̍ |
puna̍re̱va varu̍ṇa̱ṃ pita̍ra̱mupa̍sasāra |
adhī̍hi bhagavo̱ brahmeti̍ | tagṃ ho̍vāca |
tapa̍sā̱ brahma̱ viji̍jñāsasva | tapo̱ brahmeti̍ |
sa tapo̎tapyata | sa tapa̍sta̱ptvā || 1 ||
iti caturtho’nuvākaḥ ||
vi̱jñāna̱ṃ brahmeti̱ vya̍jānāt |
vi̱jñānā̱ddhye̍va khalvi̱māni̱ bhūtā̍ni̱ jāya̍nte |
vi̱jñāne̍na̱ jātā̍ni̱ jīva̍nti |
vi̱jñāna̱ṃ praya̍ntya̱bhisaṃvi̍śa̱ntīti̍ | tadvi̱jñāya̍ |
puna̍re̱va varu̍ṇa̱ṃ pita̍ra̱mupa̍sasāra |
adhī̍hi bhagavo̱ brahmeti̍ | tagṃ ho̍vāca |
tapa̍sā̱ brahma̱ viji̍jñāsasva | tapo̱ brahmeti̍ |
sa tapo̎tapyata | sa tapa̍sta̱ptvā || 1 ||
iti pañcamo’nuvākaḥ ||
ā̱na̱ndo bra̱hmeti̱ vya̍jānāt |
ā̱nandā̱ddhye̍va khalvi̱māni̱ bhūtā̍ni̱ jāya̍nte |
ā̱na̱ndena̱ jātā̍ni̱ jīva̍nti |
ā̱na̱ndaṃ praya̍ntya̱bhisaṃvi̍śa̱ntīti̍ |
saiṣā bhā̎rga̱vī vā̍ru̱ṇī vi̱dyā | pa̱ra̱me vyo̍ma̱nprati̍ṣṭhitā |
sa ya e̱vaṃ veda̱ prati̍tiṣṭhati | anna̍vānannā̱do bha̍vati |
ma̱hānbha̍vati pra̱jayā̍ pa̱śubhi̍rbrahmavarca̱sena̍ |
ma̱hānkī̱rtyā || 1 ||
iti ṣaṣṭho’nuvākaḥ ||
anna̱ṃ na ni̍ndyāt | tadvra̱tam | prā̱ṇo vā annam̎ |
śarī̍ramannā̱dam | prā̱ṇe śarī̍ra̱ṃ prati̍ṣṭhitam |
śarī̍re prā̱ṇaḥ prati̍ṣṭhitaḥ | tade̱tadanna̱manne̱ prati̍ṣṭhitam |
sa ya e̱tadanna̱manne̱ prati̍ṣṭhita̱ṃ veda̱ prati̍tiṣṭhati |
anna̍vānannā̱do bha̍vati |
ma̱hānbha̍vati pra̱jayā̍ pa̱śubhi̍rbrahmavarca̱sena̍ | ma̱hānkī̱rtyā || 1 ||
iti saptamo’nuvākaḥ ||
anna̱ṃ na pari̍cakṣīta | tadvra̱tam | āpo̱ vā annam̎ |
jyoti̍rannā̱dam | a̱psu jyoti̱: prati̍ṣṭhitam |
jyoti̱ṣyāpa̱: prati̍ṣṭhitāḥ | tade̱tadanna̱manne̱ prati̍ṣṭhitam |
sa ya e̱tadanna̱manne̱ prati̍ṣṭhita̱ṃ veda̱ prati̍tiṣṭhati |
anna̍vānannā̱do bha̍vati |
mahā̱nbha̍vati pra̱jayā̍ pa̱śubhi̍rbrahmavarca̱sena̍ |
ma̱hānkī̱rtyā || 1 ||
ityaṣṭamo’nuvākaḥ ||
anna̍ṃ ba̱hu ku̍rvīta | tadvra̱tam | pṛ̱thi̱vī vā annam̎ |
ā̱kā̱śo̎’nnā̱daḥ | pṛ̱thi̱vyāmā̍kā̱śaḥ prati̍ṣṭhitaḥ |
ā̱kā̱śe pṛ̍thi̱vī prati̍ṣṭhitā |
tade̱tadanna̱manne̱ prati̍ṣṭhitam |
sa ya e̱tadanna̱manne̱ prati̍ṣṭhita̱ṃ veda̱ prati̍tiṣṭhati |
anna̍vānannā̱do bha̍vati |
ma̱hānbha̍vati pra̱jayā̍ pa̱śubhi̍rbrahmavarca̱sena̍ |
ma̱hānkī̱rtyā || 1 ||
iti navamo’nuvākaḥ ||
na kañcana vasatau pratyā̍cakṣī̱ta | tadvra̱tam |
tasmādyayā kayā ca vidhayā bahva̍nnaṃ prā̱pnuyāt |
arādhyasmā annami̍tyāca̱kṣate |
etadvai mukhato̎’nnagṃ rā̱ddham |
mukhato’smā a̍nnagṃ rā̱dhyate |
etadvai madhyato̎’nnagṃ rā̱ddham |
madhyato’smā a̍nnagṃ rā̱dhyate |
etadvā antato̎’nnagṃ rā̱ddham |
antato’smā a̍nnagṃ rā̱dhyate || 1 ||
ya e̍vaṃ ve̱da | kṣema i̍ti vā̱ci |
yogakṣema iti prā̍ṇāpā̱nayoḥ |
karme̍ti ha̱stayoḥ | gatiri̍ti pā̱dayoḥ | vimuktiri̍ti pā̱yau |
iti mānuṣī̎ssamā̱jñāḥ | atha dai̱vīḥ | tṛptiri̍ti vṛ̱ṣṭau |
balami̍ti vi̱dyuti || 2 ||
yaśa i̍ti pa̱śuṣu | jyotiriti na̍kṣatre̱ṣu |
prajātiramṛtamānanda i̍tyupa̱sthe | sarvami̍tyākā̱śe |
tatpratiṣṭhetyu̍pāsī̱ta | pratiṣṭhā̍vānbha̱vati |
tanmaha ityu̍pāsī̱ta | ma̍hānbha̱vati | tanmana ityu̍pāsī̱ta |
māna̍vānbha̱vati || 3 ||
tannama ityu̍pāsī̱ta | namyante̎’smai kā̱māḥ |
tadbrahmetyu̍pāsī̱ta | brahma̍vānbha̱vati |
tadbrahmaṇaḥ parimara ityu̍pāsī̱ta |
paryeṇaṃ mriyante dviṣanta̍ssapa̱tnāḥ |
pari ye̎’priyā̎ bhrātṛ̱vyāḥ |
sa yaścā̍yaṃ pu̱ruṣe | yaścāsā̍vādi̱tye | sa eka̍: || 4 ||
sa ya̍ eva̱ṃ vit | asmāllo̍kātpre̱tya |
etamannamayamātmānamupa̍saṅkra̱mya |
etaṃ prāṇamayamātmānamupa̍saṅkra̱mya |
etaṃ manomayamātmānamupa̍saṅkra̱mya |
etaṃ vijñānamayamātmānamupa̍saṅkra̱mya |
etamānandamayamātmānamupa̍saṅkra̱mya |
imām̐llokankāmānnī kāmarūpya̍nusa̱ñcaran |
etathsāma gā̍yannā̱ste | hā 3 vu̱ hā 3 vu̱ hā 3 vu̍ || 5 ||
a̱hamannama̱hamannama̱hamannam |
a̱hamannā̱do’̱3hamannā̱do’̱3ahamannā̱daḥ |
a̱hagg śloka̱kṛda̱hagg śloka̱kṛda̱hagg śloka̱kṛt |
a̱hamasmi prathamajā ṛtā3sya̱ |
pūrvaṃ devebhyo amṛtasya nā3bhā̱yi̱ |
yo mā dadāti sa ideva mā3vā̱: |
a̱hamanna̱manna̍ma̱danta̱mā3dmi̱ |
aha̱ṃ viśva̱ṃ bhuva̍na̱mabhya̍bha̱vām |
suva̱rna jyotī̎: | ya e̱vaṃ veda̍ | ityu̍pa̱niṣa̍t || 6 ||
iti daśamo’nuvākaḥ ||
|| iti bhṛguvallī samāptā ||
oṃ sa̱ha nā̍vavatu | sa̱ha nau̍ bhunaktu | sa̱ha vī̱rya̍ṃ karavāvahai |
te̱ja̱svinā̱vadhī̍tamastu̱ mā vi̍dviṣā̱vahai̎ |
oṃ śānti̱: śānti̱: śānti̍: ||
See more vēda sūktāni for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.