Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| saṅkulāntaḥpuram ||
tasyālayavariṣṭhasya madhyē vipulamāyatam |
dadarśa bhavanaśrēṣṭhaṁ hanumānmārutātmajaḥ || 1 ||
ardhayōjanavistīrṇamāyataṁ yōjanaṁ hi tat |
bhavanaṁ rākṣasēndrasya bahuprāsādasaṅkulam || 2 ||
mārgamāṇastu vaidēhīṁ sītāmāyatalōcanām |
sarvataḥ paricakrāma hanumānarisūdanaḥ || 3 ||
uttamaṁ rākṣasāvāsaṁ hanumānavalōkayan |
āsasādātha lakṣmīvān rākṣasēndranivēśanam || 4 ||
caturviṣāṇairdviradaistriviṣāṇaistathaiva ca |
parikṣiptamasambādhaṁ rakṣyamāṇamudāyudhaiḥ || 5 ||
rākṣasībhiśca patnībhī rāvaṇasya nivēśanam |
āhr̥tābhiśca vikramya rājakanyābhirāvr̥tam || 6 ||
tannakramakarākīrṇaṁ timiṅgilajhaṣākulam |
vāyuvēgasamādhūtaṁ pannagairiva sāgaram || 7 ||
yā hi vaiśravaṇē lakṣmīryā cēndrē harivāhanē |
sā rāvaṇagr̥hē sarvā nityamēvānapāyinī || 8 ||
yā ca rājñaḥ kubērasya yamasya varuṇasya ca |
tādr̥śī tadviśiṣṭā vā r̥ddhī rakṣōgr̥hēṣviha || 9 ||
tasya harmyasya madhyasthaṁ vēśma cānyatsunirmitam |
bahuniryūhasaṅkīrṇaṁ dadarśa pavanātmajaḥ || 10 ||
brahmaṇō:’rthē kr̥taṁ divyaṁ divi yadviśvakarmaṇā |
vimānaṁ puṣpakaṁ nāma sarvaratnavibhūṣitam || 11 ||
parēṇa tapasā lēbhē yatkubēraḥ pitāmahāt |
kubēramōjasā jitvā lēbhē tadrākṣasēśvaraḥ || 12 ||
īhāmr̥gasamāyuktaiḥ kārtasvarahiraṇmayaiḥ |
sukr̥tairācitaṁ stambhaiḥ pradīptamiva ca śriyā || 13 ||
mērumandarasaṅkāśairullikhadbhirivāmbaram |
kūṭāgāraiḥ śubhākāraiḥ sarvataḥ samalaṅkr̥tam || 14 ||
jvalanārkapratīkāśaṁ sukr̥taṁ viśvakarmaṇā |
hēmasōpānasamyuktaṁ cārupravaravēdikam || 15 ||
jālavātāyanairyuktaṁ kāñcanaiḥ sphāṭikairapi |
indranīlamahānīlamaṇipravaravēdikam || 16 ||
vidrumēṇa vicitrēṇa maṇibhiśca mahādhanaiḥ |
nistulābhiśca muktābhistalēnābhivirājitam || 17 ||
candanēna ca raktēna tapanīyanibhēna ca |
supuṇyagandhinā yuktamādityataruṇōpamam || 18 ||
kūṭāgārairvarākārairvividhaiḥ samalaṅkr̥tam |
vimānaṁ puṣpakaṁ divyamārurōha mahākapiḥ || 19 ||
tatrasthaḥ sa tadā gandhaṁ pānabhakṣyānnasambhavam |
divyaṁ sammūrchitaṁ jighradrūpavantamivānilam || 20 ||
sa gandhastaṁ mahāsattvaṁ bandhurbandhumivōttamam |
ita ēhītyuvācēva tatra yatra sa rāvaṇaḥ || 21 ||
tatastāṁ prasthitaḥ śālāṁ dadarśa mahatīṁ śubhām |
rāvaṇasya manaḥkāntāṁ kāntāmiva varastriyam || 22 ||
maṇisōpānavikr̥tāṁ hēmajālavirājitām | [vibhūṣitām]
sphāṭikairāvr̥tatalāṁ dantāntaritarūpikām || 23 ||
muktābhiśca pravālaiśca rūpyacāmīkarairapi |
vibhūṣitāṁ maṇistambhaiḥ subahustambhabhūṣitām || 24 ||
samairr̥jubhiratyuccaiḥ samantātsuvibhūṣitaiḥ |
stambhaiḥ pakṣairivātyuccairdivaṁ samprasthitāmiva || 25 ||
mahatyā kuthayāstīrṇāṁ pr̥thivīlakṣaṇāṅkayā |
pr̥thivīmiva vistīrṇāṁ sarāṣṭragr̥hamālinīm || 26 ||
nāditāṁ mattavihagairdivyagandhādhivāsitām |
parārdhyāstaraṇōpētāṁ rakṣōdhipaniṣēvitām || 27 ||
dhūmrāmagarudhūpēna vimalāṁ haṁsapāṇḍurām |
citrāṁ puṣpōpahārēṇa kalmāṣīmiva suprabhām || 28 ||
manaḥsaṁhlādajananīṁ varṇasyāpi prasādinīm |
tāṁ śōkanāśinīṁ divyāṁ śriyaḥ sañjananīmiva || 29 ||
indriyāṇīndriyārthaiśca pañcapañcabhiruttamaiḥ |
tarpayāmāsa mātēva tadā rāvaṇapālitā || 30 ||
svargō:’yaṁ dēvalōkō:’yamindrasyēyaṁ purī bhavēt |
siddhirvēyaṁ parā hi syādityamanyata mārutiḥ || 31 ||
pradhyāyata ivāpaśyatpradīpāṁstatra kāñcanān |
dhūrtāniva mahādhūrtairdēvanēna parājitān || 32 ||
dīpānāṁ ca prakāśēna tējasā rāvaṇasya ca |
arcirbhirbhūṣaṇānāṁ ca pradīptētyabhyamanyata || 33 ||
tatō:’paśyatkuthāsīnaṁ nānāvarṇāmbarasrajam |
sahasraṁ varanārīṇāṁ nānāvēṣavibhūṣitam || 34 ||
parivr̥ttē:’rdharātrē tu pānanidrāvaśaṁ gatam |
krīḍitvōparataṁ rātrau suṣvāpa balavattadā || 35 ||
tatprasuptaṁ virurucē niḥśabdāntarabhūṣaṇam |
niḥśabdahaṁsabhramaraṁ yathā padmavanaṁ mahat || 36 ||
tāsāṁ saṁvr̥tadantāni mīlitākṣāṇi mārutiḥ |
apaśyatpadmagandhīni vadanāni suyōṣitām || 37 ||
prabuddhānīva padmāni tāsāṁ bhūtvā kṣapākṣayē |
punaḥ saṁvr̥tapatrāṇi rātrāviva babhustadā || 38 ||
imāni mukhapadmāni niyataṁ mattaṣaṭpadāḥ |
ambujānīva phullāni prārthayanti punaḥ punaḥ || 39 ||
iti cāmanyata śrīmānupapattyā mahākapiḥ |
mēnē hi guṇatastāni samāni salilōdbhavaiḥ || 40 ||
sā tasya śuśubhē śālā tābhiḥ strībhirvirājitā |
śāradīva prasannā dyaustārābhirabhiśōbhitā || 41 ||
sa ca tābhiḥ parivr̥taḥ śuśubhē rākṣasādhipaḥ |
yathā hyuḍupatiḥ śrīmāṁstārābhirabhisaṁvr̥taḥ || 42 ||
yāścyavantē:’mbarāttārāḥ puṇyaśēṣasamāvr̥tāḥ |
imāstāḥ saṅgatāḥ kr̥tsnā iti mēnē haristadā || 43 ||
tārāṇāmiva suvyaktaṁ mahatīnāṁ śubhārciṣām |
prabhā varṇaprasādāśca virējustatra yōṣitām || 44 ||
vyāvr̥ttagurupīnasrakprakīrṇavarabhūṣaṇāḥ |
pānavyāyāmakālēṣu nidrāpahr̥tacētasaḥ || 45 ||
vyāvr̥ttatilakāḥ kāścitkāścidudbhrāntanūpurāḥ |
pārśvē galitahārāśca kāścitparamayōṣitaḥ || 46 ||
muktāhārāvr̥tāścānyāḥ kāścidvisrastavāsasaḥ |
vyāviddharaśanādāmāḥ kiśōrya iva vāhitāḥ || 47 ||
sukuṇḍaladharāścānyā vicchinnamr̥ditasrajaḥ |
gajēndramr̥ditāḥ phullā latā iva mahāvanē || 48 ||
candrāṁśukiraṇābhāśca hārāḥ kāsāñcidutkaṭāḥ |
haṁsā iva babhuḥ suptāḥ stanamadhyēṣu yōṣitām || 49 ||
aparāsāṁ ca vaiḍūryāḥ kādambā iva pakṣiṇaḥ |
hēmasūtrāṇi cānyāsāṁ cakravākā ivābhavan || 50 ||
haṁsakāraṇḍavākīrṇāścakravākōpaśōbhitāḥ |
āpagā iva tā rējurjaghanaiḥ pulinairiva || 51 ||
kiṅkiṇījālasaṅkōśāstā haimavipulāmbujāḥ |
bhāvagrāhā yaśastīrāḥ suptā nadya ivābabhuḥ || 52 ||
mr̥duṣvaṅgēṣu kāsāñcitkucāgrēṣu ca saṁsthitāḥ |
babhūvurbhūṣaṇānīva śubhā bhūṣaṇarājayaḥ || 53 ||
aṁśukāntāśca kāsāñcinmukhamārutakampitāḥ |
uparyupari vaktrāṇāṁ vyādhūyantē punaḥ punaḥ || 54 ||
tāḥ patākā ivōddhūtāḥ patnīnāṁ ruciraprabhāḥ |
nānāvarṇaḥ suvarṇānāṁ vaktramūlēṣu rējirē || 55 ||
vavalguścātra kāsāñcitkuṇḍalāni śubhārciṣām |
mukhamārutasaṁsargānmandaṁ mandaṁ suyōṣitām || 56 ||
śarkarāsavagandhaiśca prakr̥tyā surabhiḥ sukhaḥ |
tāsāṁ vadananiḥśvāsaḥ siṣēvē rāvaṇaṁ tadā || 57 ||
rāvaṇānanaśaṅkāśca kāścidrāvaṇayōṣitaḥ |
mukhāni sma sapatnīnāmupājighranpunaḥ punaḥ || 58 ||
atyarthaṁ saktamanasō rāvaṇē tā varastriyaḥ |
asvatantrāḥ sapatnīnāṁ priyamēvācaraṁstadā || 59 ||
bāhūnupanidhāyānyāḥ pārihāryavibhūṣitān |
aṁśukāni ca ramyāṇi pramadāstatra śiśyirē || 60 ||
anyā vakṣasi cānyasyāstasyāḥ kāścitpunarbhujam |
aparā tvaṅkamanyasyāstasyāścāpyaparā bhujau || 61 ||
ūrupārśvakaṭīpr̥ṣṭhamanyōnyasya samāśritāḥ |
parasparaniviṣṭāṅgyō madasnēhavaśānugāḥ || 62 ||
anyōnyasyāṅgasaṁsparśātprīyamāṇāḥ sumadhyamāḥ |
ēkīkr̥tabhujāḥ sarvāḥ suṣupustatra yōṣitaḥ || 63 ||
anyōnyabhujasūtrēṇa strīmālā grathitā hi sā |
mālēva grathitā sūtrē śuśubhē mattaṣaṭpadā || 64 ||
latānāṁ mādhavē māsi phullānāṁ vāyusēvanāt |
anyōnyamālāgrathitaṁ saṁsaktakusumōccayam || 65 ||
vyativēṣṭitasuskandhamanyōnyabhramarākulam |
āsīdvanamivōddhūtaṁ strīvanaṁ rāvaṇasya tat || 66 ||
ucitēṣvapi suvyaktaṁ na tāsāṁ yōṣitāṁ tadā |
vivēkaḥ śakya ādhātuṁ bhūṣaṇāṅgāmbarasrajām || 67 ||
rāvaṇē sukhasaṁviṣṭē tāḥ striyō vividhaprabhāḥ |
jvalantaḥ kāñcanā dīpāḥ praikṣantānimiṣā iva || 68 ||
rājarṣipitr̥daityānāṁ gandharvāṇāṁ ca yōṣitaḥ |
rākṣasānāṁ ca yāḥ kanyāstasya kāmavaśaṁ gatāḥ || 69 ||
yuddhakāmēna tāḥ sarvā rāvaṇēna hr̥tāḥ striyaḥ |
samadā madanēnaiva mōhitāḥ kāścidāgatāḥ || 70 ||
na tatra kāścitpramadāḥ prasahya
vīryōpapannēna guṇēna labdhāḥ |
na cānyakāmāpi na cānyapūrvā
vinā varārhāṁ janakātmajāṁ tām || 71 ||
na cākulīnā na ca hīnarūpā
nādakṣiṇā nānupacārayuktā |
bhāryā:’bhavattasya na hīnasattvā
na cāpi kāntasya na kāmanīyā || 72 ||
babhūva buddhistu harīśvarasya
yadīdr̥śī rāghavadharmapatnī |
imā yathā rākṣasarājabhāryāḥ
sujātamasyēti hi sādhubuddhēḥ || 73 ||
punaśca sō:’cintayadārtarūpō
dhruvaṁ viśiṣṭā guṇatō hi sītā |
athāyamasyāṁ kr̥tavānmahātmā
laṅkēśvaraḥ kaṣṭamanāryakarma || 74 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē navamaḥ sargaḥ || 9 ||
sundarakāṇḍa daśamaḥ sargaḥ(10)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.