Site icon Stotra Nidhi

Sundarakanda Sarga (Chapter) 8 – sundarakāṇḍa aṣṭama sargaḥ (8)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

|| puṣpakānuvarṇanam ||

sa tasya madhyē bhavanasya saṁsthitaṁ
mahadvimānaṁ bahuratnacitritam | [maṇivajra]
prataptajāmbūnadajālakr̥trimaṁ
dadarśa vīraḥ pavanātmajaḥ kapiḥ || 1 ||

tadapramēyāpratikārakr̥trimaṁ
kr̥taṁ svayaṁ sādhviti viśvakarmaṇā |
divaṁ gataṁ vāyupathē pratiṣṭhitaṁ
vyarājatādityapathasya lakṣmavat || 2 ||

na tatra kiñcinna kr̥taṁ prayatnatō
na tatra kiñcinna maharharatnavat |
na tē viśēṣā niyatāḥ surēṣvapi
na tatra kiñcinna mahāviśēṣavat || 3 ||

tapaḥsamādhānaparākramārjitaṁ
manaḥsamādhānavicāracāriṇam |
anēkasaṁsthānaviśēṣanirmitaṁ
tatastatastulyaviśēṣadarśanam || 4 ||

manaḥ samādhāya tu śīghragāminaṁ
durāvaraṁ mārutatulyagāminam |
mahātmanāṁ puṇyakr̥tāṁ mahardhināṁ
yaśasvināmagryamudāmivālayam || 5 ||

viśēṣamālambya viśēṣasaṁsthitaṁ
vicitrakūṭaṁ bahukūṭamaṇḍitam |
manōbhirāmaṁ śaradindunirmalaṁ
vicitrakūṭaṁ śikharaṁ girēryathā || 6 ||

vahanti yaṁ kuṇḍalaśōbhitānanā
mahāśanā vyōmacarā niśācarāḥ |
vivr̥ttavidhvastaviśālalōcanā
mahājavā bhūtagaṇāḥ sahasraśaḥ || 7 ||

vasantapuṣpōtkaracārudarśanaṁ
vasantamāsādapi kāntadarśanam |
sa puṣpakaṁ tatra vimānamuttamaṁ
dadarśa tadvānaravīrasattamaḥ || 8 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē aṣṭamaḥ sargaḥ || 8 ||

sundarakāṇḍa navama sargaḥ(9)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments