Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| madhuvanapravēśaḥ ||
tatō jāmbavatō vākyamagr̥hṇanta vanaukasaḥ |
aṅgadapramukhā vīrā hanūmāṁśca mahākapiḥ || 1 ||
prītimantastataḥ sarvē vāyuputrapuraḥsarāḥ |
mahēndrādriṁ parityajya pupluvuḥ plavagarṣabhāḥ || 2 ||
mērumandarasaṅkāśā mattā iva mahāgajāḥ |
chādayanta ivākāśaṁ mahākāyā mahābalāḥ || 3 ||
sabhājyamānaṁ bhūtaistamātmavantaṁ mahābalam |
hanumantaṁ mahāvēgaṁ vahanta iva dr̥ṣṭibhiḥ || 4 ||
rāghavē cārthanirvr̥ttiṁ kartuṁ ca paramaṁ yaśaḥ |
samādhāya samr̥ddhārthāḥ karmasiddhibhirunnatāḥ || 5 ||
priyākhyānōnmukhāḥ sarvē sarvē yuddhābhinandinaḥ |
sarvē rāmapratīkārē niścitārthā manasvinaḥ || 6 ||
plavamānāḥ khamāplutya tatastē kānanaukasaḥ |
nandanōpamamāsēdurvanaṁ drumalatāyutam || 7 ||
yattanmadhuvanaṁ nāma sugrīvasyābhirakṣitam |
adhr̥ṣyaṁ sarvabhūtānāṁ sarvabhūtamanōharam || 8 ||
yadrakṣati mahāvīryaḥ sadā dadhimukhaḥ kapiḥ |
mātulaḥ kapimukhyasya sugrīvasya mahātmanaḥ || 9 ||
tē tadvanamupāgamya babhūvuḥ paramōtkaṭāḥ |
vānarā vānarēndrasya manaḥkāntatamaṁ mahat || 10 ||
tatastē vānarā hr̥ṣṭā dr̥ṣṭvā madhuvanaṁ mahat |
kumāramabhyayācanta madhūni madhupiṅgalāḥ || 11 ||
tataḥ kumārastānvr̥ddhān jāmbavatpramukhānkapīn |
anumānya dadau tēṣāṁ nisargaṁ madhubhakṣaṇē || 12 ||
tataścānumatāḥ sarvē samprahr̥ṣṭā vanaukasaḥ |
muditāḥ prēritāścāpi pranr̥tyantō:’bhavaṁstataḥ || 13 ||
gāyanti kēcitpraṇamanti kēci-
-nnr̥tyanti kēcitprahasanti kēcit |
patanti kēcidvicaranti kēci-
-tplavanti kēcitpralapanti kēcit || 14 ||
parasparaṁ kēcidupāśrayantē
parasparaṁ kēcidupākramantē |
parasparaṁ kēcidupabruvantē
parasparaṁ kēcidupāramantē || 15 ||
drumāddrumaṁ kēcidabhidravantē
kṣitau nagāgrānnipatanti kēcit |
mahītalātkēcidudīrṇavēgā
mahādrumāgrāṇyabhisampatanti || 16 ||
gāyantamanyaḥ prahasannupaiti
hasantamanyaḥ prarudannupaiti |
rudantamanyaḥ praṇadannupaiti
nudantamanyaḥ praṇudannupaiti || 17 ||
samākulaṁ tatkapisainyamāsī-
-nmadhuprapānōtkaṭasattvacēṣṭam |
na cātra kaścinna babhūva mattō
na cātra kaścinna babhūva tr̥ptaḥ || 18 ||
tatō vanaṁ taiḥ paribhakṣyamāṇaṁ
drumāṁśca vidhvaṁsitapatrapuṣpān |
samīkṣya kōpāddadhivaktranāmā
nivārayāmāsa kapiḥ kapīṁstān || 19 ||
sa taiḥ pravr̥ddhaiḥ paribhartsyamānō
vanasya gōptā harivīravr̥ddhaḥ |
cakāra bhūyō matimugratējā
vanasya rakṣāṁ prati vānarēbhyaḥ || 20 ||
uvāca kāṁścitparuṣāṇi dhr̥ṣṭa-
-masaktamanyāṁśca talairjaghāna |
samētya kaiścitkalahaṁ cakāra
tathaiva sāmnōpajagāma kāṁścit || 21 ||
sa tairmadātsamparivārya vākyai-
-rbalācca tēna prativāryamāṇaiḥ |
pradharṣitastyaktabhayaiḥ samētya
prakr̥ṣyatē cāpyanavēkṣya dōṣam || 22 ||
nakhaistudantō daśanairdaśanta-
-stalaiśca pādaiśca samāpayantaḥ |
madātkapiṁ taṁ kapayaḥ samagrā
mahāvanaṁ nirviṣayaṁ ca cakruḥ || 23 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ēkaṣaṣṭitamaḥ sargaḥ || 61 ||
sundarakāṇḍa dviṣaṣṭitamaḥ sargaḥ (62)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.