Site icon Stotra Nidhi

Sundarakanda Sarga (Chapter) 53 – sundarakāṇḍa tripañcāśaḥ sargaḥ (53)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

|| pāvakaśaityam ||

tasya tadvacanaṁ śrutvā daśagrīvō mahābalaḥ |
dēśakālahitaṁ vākyaṁ bhrāturuttaramabravīt || 1 ||

samyaguktaṁ hi bhavatā dūtavadhyā vigarhitā |
avaśyaṁ tu vadhādanyaḥ kriyatāmasya nigrahaḥ || 2 ||

kapīnāṁ kila lāṅgūlamiṣṭaṁ bhavati bhūṣaṇam |
tadasya dīpyatāṁ śīghraṁ tēna dagdhēna gacchatu || 3 ||

tataḥ paśyantvimaṁ dīnamaṅgavairūpyakarśitam |
samitrajñātayaḥ sarvē bāndhavāḥ sasuhr̥jjanāḥ || 4 ||

ājñāpayadrākṣasēndraḥ puraṁ sarvaṁ sacatvaram |
lāṅgūlēna pradīptēna rakṣōbhiḥ pariṇīyatām || 5 ||

tasya tadvacanaṁ śrutvā rākṣasāḥ kōpakarkaśāḥ |
vēṣṭayanti sma lāṅgūlaṁ jīrṇaiḥ kārpāsakai paṭaiḥ || 6 ||

saṁvēṣṭyamānē lāṅgūlē vyavardhata mahākapiḥ |
śuṣkamindhanamāsādya vanēṣviva hutāśanaḥ || 7 ||

tailēna pariṣicyātha tē:’gniṁ tatrāvapātayan |
lāṅgūlēna pradīptēna rākṣasāṁstānapātayat || 8 ||

sa tu rōṣaparītātmā bālasūryasamānanaḥ |
lāṅgūlaṁ sampradīptaṁ tu draṣṭuṁ tasya hanūmataḥ || 9 ||

sahastrībālavr̥ddhāśca jagmuḥ prītā niśācarāḥ |
sa bhūyaḥ saṅgataiḥ krūrai rākṣasairharisattamaḥ || 10 ||

nibaddhaḥ kr̥tavānvīrastatkālasadr̥śīṁ matim |
kāmaṁ khalu na mē śaktā nibaddhasyāpi rākṣasāḥ || 11 ||

chittvā pāśānsamutpatya hanyāmahamimānpunaḥ |
yadi bhartr̥hitārthāya carantaṁ bhartr̥śāsanāt || 12 ||

badhnantyētē durātmanō na tu mē niṣkr̥tiḥ kr̥tā |
sarvēṣāmēva paryāptō rākṣasānāmahaṁ yudhi || 13 ||

kiṁ tu rāmasya prītyarthaṁ viṣahiṣyē:’hamīdr̥śam |
laṅkā cārayitavyā vai punarēva bhavēditi || 14 ||

rātrau na hi sudr̥ṣṭā mē durgakarmavidhānataḥ |
avaśyamēva draṣṭavyā mayā laṅkā niśākṣayē || 15 ||

kāmaṁ baddhasya mē bhūyaḥ pucchasyōddīpanēna ca |
pīḍāṁ kurvantu rakṣāṁsi na mē:’sti manasaḥ śramaḥ || 16 ||

tatastē saṁvr̥tākāraṁ sattvavantaṁ mahākapim |
parigr̥hya yayurhr̥ṣṭā rākṣasāḥ kapikuñjaram || 17 ||

śaṅkhabhērīninādaistaṁ ghōṣayantaḥ svakarmabhiḥ |
rākṣasāḥ krūrakarmāṇaścārayanti sma tāṁ purīm || 18 ||

anvīyamānō rakṣōbhiryayau sukhamarindamaḥ |
hanūmāṁścārayāmāsa rākṣasānāṁ mahāpurīm || 19 ||

athāpaśyadvimānāni vicitrāṇi mahākapiḥ |
saṁvr̥tānbhūmibhāgāṁśca suvibhaktāṁśca catvarān || 20 ||

vīthīśca gr̥hasambādhāḥ kapiḥ śr̥ṅgāṭakāni ca |
tathā rathyōparathyāśca tathaiva gr̥hakāntarān || 21 ||

gr̥hāṁśca mēghasaṅkāśāndadarśa pavanātmajaḥ |
catvarēṣu catuṣkēṣu rājamārgē tathaiva ca || 22 ||

ghōṣayanti kapiṁ sarvē cārīka iti rākṣasāḥ |
strībālavr̥ddhā nirjagmustatra tatra kutūhalāt || 23 ||

taṁ pradīpitalāṅgūlaṁ hanumantaṁ didr̥kṣavaḥ |
dīpyamānē tatastasya lāṅgūlāgrē hanūmataḥ || 24 ||

rākṣasyastā virūpākṣyaḥ śaṁsurdēvyāstadapriyam |
yastvayā kr̥tasaṁvādaḥ sītē tāmramukhaḥ kapiḥ || 25 ||

lāṅgūlēna pradīptēna sa ēṣa pariṇīyatē |
śrutvā tadvacanaṁ krūramātmāpaharaṇōpamam || 26 ||

vaidēhī śōkasantaptā hutāśanamupāgamat |
maṅgalābhimukhī tasya sā tadāsīnmahākapēḥ || 27 ||

upatasthē viśālākṣī prayatā havyavāhanam |
yadyasti patiśuśrūṣā yadyasti caritaṁ tapaḥ || 28 ||

yadi cāstyēkapatnītvaṁ śītō bhava hanūmataḥ |
yadi kiñcidanukrōśastasya mayyasti dhīmataḥ || 29 ||

yadi vā bhāgyaśēṣō mē śītō bhava hanūmataḥ |
yadi māṁ vr̥ttasampannāṁ tatsamāgamalālasām || 30 ||

sa vijānāti dharmātmā śītō bhava hanūmataḥ |
yadi māṁ tārayēdāryaḥ sugrīvaḥ satyasaṅgaraḥ || 31 ||

asmādduḥkhāmbusaṁrōdhācchītō bhava hanūmataḥ |
tatastīkṣṇārciravyagraḥ pradakṣiṇaśikhō:’nalaḥ || 32 ||

jajvāla mr̥gaśābākṣyāḥ śaṁsanniva śivaṁ kapēḥ |
hanumajjanakaścāpi pucchānalayutō:’nilaḥ || 33 ||

vavau svāsthyakarō dēvyāḥ prālēyānilaśītalaḥ |
dahyamānē ca lāṅgūlē cintayāmāsa vānaraḥ || 34 ||

pradīptō:’gnirayaṁ kasmānna māṁ dahati sarvataḥ |
dr̥śyatē ca mahājvālaḥ na karōti ca mē rujam || 35 ||

śiśirasyēva sampātō lāṅgūlāgrē pratiṣṭhitaḥ |
athavā tadidaṁ vyaktaṁ yaddr̥ṣṭaṁ plavatā mayā || 36 ||

rāmaprabhāvādāścaryaṁ parvataḥ saritāṁ patau |
yadi tāvatsamudrasya mainākasya ca dhīmataḥ || 37 ||

rāmārthaṁ sambhramastādr̥kkimagnirna kariṣyati |
sītāyāścānr̥śaṁsyēna tējasā rāghavasya ca || 38 ||

pituśca mama sakhyēna na māṁ dahati pāvakaḥ |
bhūyaḥ sa cintayāmāsa muhūrtaṁ kapikuñjaraḥ || 39 ||

utpapātātha vēgēna nanāda ca mahākapiḥ |
puradvāraṁ tataḥ śrīmān śailaśr̥ṅgamivōnnatam || 40 ||

vibhaktarakṣaḥsambādhamāsasādānilātmajaḥ |
sa bhūtvā śailasaṅkāśaḥ kṣaṇēna punarātmavān || 41 ||

hrasvatāṁ paramāṁ prāptō bandhanānyavaśātayat |
vimuktaścābhavacchrīmānpunaḥ parvatasannibhaḥ || 42 ||

vīkṣamāṇaśca dadr̥śē parighaṁ tōraṇāśritam |
sa taṁ gr̥hya mahābāhuḥ kālāyasapariṣkr̥tam |
rakṣiṇastānpunaḥ sarvānsūdayāmāsa mārutiḥ || 43 ||

sa tānnihatvā raṇacaṇḍavikramaḥ
samīkṣamāṇaḥ punarēva laṅkām |
pradīptalāṅgūlakr̥tārcimālī
prakāśatāditya ivārcimālī || 44 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē tripañcāśaḥ sargaḥ || 53 ||

sundarakāṇḍa catuṣpañcāśaḥ sargaḥ (54)>>


See Complete vālmīki sundarakāṇḍa for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments