Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| bhavanavicayaḥ ||
tataḥ sa madhyaṁ gatamaṁśumaṁtaṁ
jyotsnāvitānaṁ mahadudvamaṁtam |
dadarśa dhīmāndivi bhānumaṁtaṁ
goṣṭhe vr̥ṣaṁ mattamiva bhramaṁtam || 1 ||
lokasya pāpāni vināśayaṁtaṁ
mahodadhiṁ cāpi samedhayaṁtam |
bhūtāni sarvāṇi virājayaṁtaṁ
dadarśa śītāṁśumathābhiyāṁtam || 2 ||
yā bhāti lakṣmīrbhuvi maṁdarasthā
tathā pradoṣeṣu ca sāgarasthā |
tathaiva toyeṣu ca puṣkarasthā
rarāja sā cāruniśākarasthā || 3 ||
haṁso yathā rājatapaṁjarasthaḥ
siṁho yathā maṁdarakaṁdarasthaḥ |
vīro yathā garvitakuṁjarastha-
-ścaṁdro:’pi babhrāja tathāṁbarasthaḥ || 4 ||
sthitaḥ kakudmāniva tīkṣṇaśr̥ṁgo
mahācalaḥ śveta ivoccaśr̥ṁgaḥ |
hastīva jāṁbūnadabaddhaśr̥ṁgo
rarāja caṁdraḥ paripūrṇaśr̥ṁgaḥ || 5 ||
vinaṣṭaśītāṁbutuṣārapaṁko
mahāgrahagrāhavinaṣṭapaṁkaḥ |
prakāśalakṣmyāśrayanirmalāṁko
rarāja caṁdro bhagavān śaśāṁkaḥ || 6 ||
śilātalaṁ prāpya yathā mr̥geṁdro
mahāraṇaṁ prāpya yathā gajeṁdraḥ |
rājyaṁ samāsādya yathā nareṁdra-
-stathā prakāśo virarāja caṁdraḥ || 7 ||
prakāśacaṁdrodayanaṣṭadoṣaḥ
pravr̥ddharakṣaḥ piśitāśadoṣaḥ |
rāmābhirāmeritacittadoṣaḥ
svargaprakāśo bhagavān pradoṣaḥ || 8 ||
taṁtrīsvanāḥ karṇasukhāḥ pravr̥ttāḥ
svapaṁti nāryaḥ patibhiḥ suvr̥ttāḥ |
naktaṁcarāścāpi tathā pravr̥ttāḥ
vihartumatyadbhutaraudravr̥ttāḥ || 9 ||
mattapramattāni samākulāni
rathāśvabhadrāsanasaṁkulāni |
vīraśriyā cāpi samākulāni
dadarśa dhīmān sa kapiḥ kulāni || 10 ||
parasparaṁ cādhikamākṣipaṁti
bhujāṁśca pīnānadhinikṣipaṁti |
mattapralāpānadhikaṁ kṣipaṁti
mattāni cānyonyamadhikṣipaṁti || 11 ||
rakṣāṁsi vakṣāṁsi ca vikṣipaṁti
gātrāṇi kāṁtāsu ca vikṣipaṁti |
rūpāṇi citrāṇi ca vikṣipaṁti
dr̥ḍhāni cāpāni ca vikṣipaṁti || 12 ||
dadarśa kāṁtāśca samālabhaṁtya-
-stathā:’parāstatra punaḥ svapaṁtyaḥ |
surūpavaktrāśca tathā hasaṁtyaḥ
kruddhāḥ parāścapi viniḥśvasaṁtyaḥ || 13 ||
mahāgajaiścāpi tathā nadadbhiḥ
supūjitaiścāpi tathā susadbhiḥ |
rarāja vīraiśca viniḥśvasadbhi-
-rhrado bhujaṁgairiva niḥśvasadbhiḥ || 14 ||
buddhipradhānān rucirābhidhānān
saṁśraddadhānān jagataḥ pradhānān |
nānāvidhānān rucirābhidhānān
dadarśa tasyāṁ puri yātudhānān || 15 ||
nanaṁda dr̥ṣṭvā sa ca tānsurūpā-
-nnānāguṇānātmaguṇānurūpān |
vidyotamānān sa tadānurūpān
dadarśa kāṁścicca punarvirūpān || 16 ||
tato varārhāḥ suviśuddhabhāvā-
-steṣāṁ striyastatra mahānubhāvāḥ |
priyeṣu pāneṣu ca saktabhāvā
dadarśa tārā iva suprabhāvāḥ || 17 ||
śriyā jvalaṁtīstrapayopagūḍhā
niśīthakāle ramaṇopagūḍhāḥ |
dadarśa kāścitpramadopagūḍhā
yathā vihaṁgāḥ kusumopagūḍhāḥ || 18 ||
anyāḥ punarharmyatalopaviṣṭā-
-statra priyāṁkeṣu sukhopaviṣṭāḥ |
bhartuḥ priyā dharmaparā niviṣṭā
dadarśa dhīmānmadanābhiviṣṭāḥ || 19 ||
aprāvr̥tāḥ kāṁcanarājivarṇāḥ
kāścitparārthyāstapanīyavarṇāḥ |
punaśca kāścicchaśalakṣmavarṇāḥ
kāṁtaprahīṇā rucirāṁgavarṇāḥ || 20 ||
tataḥ priyānprāpya manobhirāmān
suprītiyuktāḥ prasamīkṣya rāmāḥ |
gr̥heṣu hr̥ṣṭāḥ paramābhirāmāḥ
haripravīraḥ sa dadarśa rāmāḥ || 21 ||
caṁdraprakāśāśca hi vaktramālā
vakrākṣipakṣmāśca sunetramālāḥ |
vibhūṣaṇānāṁ ca dadarśa mālāḥ
śatahradānāmiva cārumālāḥ || 22 ||
na tveva sītāṁ paramābhijātāṁ
pathi sthite rājakule prajātām |
latāṁ praphullāmiva sādhujātāṁ
dadarśa tanvīṁ manasā:’bhijātām || 23 ||
sanātane vartmani sanniviṣṭāṁ
rāmekṣaṇāṁtāṁ madanābhiviṣṭām |
bharturmanaḥ śrīmadanupraviṣṭāṁ
strībhyo varābhyaśca sadā viśiṣṭām || 24 ||
uṣṇārditāṁ sānusr̥tāsrakaṁṭhīṁ
purā varārhottamaniṣkakaṁṭhīm |
sujātapakṣmāmabhiraktakaṁṭhīṁ
vane pranr̥ttāmiva nīlakaṁṭhīm || 25 ||
avyaktarekhāmiva caṁdrarekhāṁ
pāṁsupradigdhāmiva hemarekhām |
kṣataprarūḍhāmiva bāṇarekhāṁ
vāyuprabhinnāmiva megharekhām || 26 ||
sītāmapaśyanmanujeśvarasya
rāmasya patnīṁ vadatāṁ varasya |
babhūva duḥkhābhihataścirasya
plavaṁgamo maṁda ivācirasya || 27 ||
ityārṣe śrīmadrāmāyaṇe vālmīkiye ādikāvye suṁdarakāṁḍe paṁcamaḥ sargaḥ || 5 ||
sundarakāṇḍa ṣaṣṭhaḥ sargaḥ(6)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.