Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| akṣakumāravadhaḥ ||
sēnāpatīnpañca sa tu pramāpitā-
-nhanūmatā sānucarānsavāhanān |
samīkṣya rājā samarōddhatōnmukhaṁ
kumāramakṣaṁ prasamaikṣatāgrataḥ || 1 ||
sa tasya dr̥ṣṭyarpaṇasampracōditaḥ
pratāpavānkāñcanacitrakārmukaḥ |
samutpapātātha sadasyudīritō
dvijātimukhyairhaviṣēva pāvakaḥ || 2 ||
tatō mahadbāladivākaraprabhaṁ
prataptajāmbūnadajālasantatam |
rathaṁ samāsthāya yayau sa vīryavā-
-nmahāhariṁ taṁ prati nairr̥tarṣabhaḥ || 3 ||
tatastapaḥ saṅgrahasañcayārjitaṁ
prataptajāmbūnadajālaśōbhitam |
patākinaṁ ratnavibhūṣitadhvajaṁ
manōjavāṣṭāśvavaraiḥ suyōjitam || 4 ||
surāsurādhr̥ṣyamasaṅgacāriṇaṁ
raviprabhaṁ vyōmacaraṁ samāhitam |
satūṇamaṣṭāsinibaddhabandhuraṁ
yathākramāvēśitaśaktitōmaram || 5 ||
virājamānaṁ pratipūrṇavastunā
sahēmadāmnā śaśisūryavarcasā |
divākarābhaṁ rathamāsthitastataḥ
sa nirjagāmāmaratulyavikramaḥ || 6 ||
sa pūrayankhaṁ ca mahīṁ ca sācalāṁ
turaṅgamātaṅgamahārathasvanaiḥ |
balaiḥ samētaiḥ sa hi tōraṇasthitaṁ
samarthamāsīnamupāgamatkapim || 7 ||
sa taṁ samāsādya hariṁ harīkṣaṇō
yugāntakālāgnimiva prajākṣayē |
avasthitaṁ vismitajātasambhramaḥ
samaikṣatākṣō bahumānacakṣuṣā || 8 ||
sa tasya vēgaṁ ca kapērmahātmanaḥ
parākramaṁ cāriṣu pārthivātmajaḥ |
vicārayansvaṁ ca balaṁ mahābalō
himakṣayē sūrya ivābhivardhatē || 9 ||
sa jātamanyuḥ prasamīkṣya vikramaṁ
sthiraṁ sthitaḥ samyati durnivāraṇam |
samāhitātmā hanumantamāhavē
pracōdayāmāsa śaraistribhiḥ śitaiḥ || 10 ||
tataḥ kapiṁ taṁ prasamīkṣya garvitaṁ
jitaśramaṁ śatruparājayōrjitam |
avaikṣatākṣaḥ samudīrṇamānasaḥ
sa bāṇapāṇiḥ pragr̥hītakārmukaḥ || 11 ||
sa hēmaniṣkāṅgadacārukuṇḍalaḥ
samāsasādāśuparākramaḥ kapim |
tayōrbabhūvāpratimaḥ samāgamaḥ
surāsurāṇāmapi sambhramapradaḥ || 12 ||
rarāsa bhūmirna tatāpa bhānumā-
-nvavau na vāyuḥ pracacāla cācalaḥ |
kapēḥ kumārasya ca vīkṣya samyugaṁ
nanāda ca dyaurudadhiśca cukṣubhē || 13 ||
tataḥ sa vīraḥ sumukhānpatatriṇaḥ
suvarṇapuṅkhānsaviṣānivōragān |
samādhisamyōgavimōkṣatattvavi-
-ccharānatha trīnkapimūrdhnyapātayat || 14 ||
sa taiḥ śarairmūrdhni samaṁ nipātitaiḥ
kṣarannasr̥gdigdhavivr̥ttalōcanaḥ |
navōditādityanibhaḥ śarāṁśumā-
-nvyarōcatāditya ivāṁśumālikaḥ || 15 ||
tataḥ sa piṅgādhipamantrisattamaḥ
samīkṣya taṁ rājavarātmajaṁ raṇē |
udagracitrāyudhacitrakārmukaṁ
jaharṣa cāpūryata cāhavōnmukhaḥ || 16 ||
sa mandarāgrastha ivāṁśumālikō
vivr̥ddhakōpō balavīryasamyutaḥ |
kumāramakṣaṁ sabalaṁ savāhanaṁ
dadāha nētrāgnimarīcibhistadā || 17 ||
tataḥ sa bāṇāsanacitrakārmukaḥ
śarapravarṣō yudhi rākṣasāmbudaḥ |
śarānmumōcāśu harīśvarācalē
balāhakō vr̥ṣṭimivācalōttamē || 18 ||
tataḥ kapistaṁ raṇacaṇḍavikramaṁ
vivr̥ddhatējōbalavīryasamyutam |
kumāramakṣaṁ prasamīkṣya samyugē
nanāda harṣādghanatulyavikramaḥ || 19 ||
sa bālabhāvādyudhi vīryadarpitaḥ
pravr̥ddhamanyuḥ kṣatajōpamēkṣaṇaḥ |
samāsasādāpratimaṁ kapiṁ raṇē
gajō mahākūpamivāvr̥taṁ tr̥ṇaiḥ || 20 ||
sa tēna bāṇaiḥ prasabhaṁ nipātitai-
-ścakāra nādaṁ ghananādaniḥsvanaḥ |
samutpapātāśu nabhaḥ sa māruti-
-rbhujōruvikṣēpaṇaghōradarśanaḥ || 21 ||
samutpatantaṁ samabhidravadbalī
sa rākṣasānāṁ pravaraḥ pratāpavān |
rathī rathiśrēṣṭhatamaḥ kiran śaraiḥ
payōdharaḥ śailamivāśmavr̥ṣṭibhiḥ || 22 ||
sa tān śarāṁstasya harirvimōkṣayan
cacāra vīraḥ pathi vāyusēvitē |
śarāntarē mārutavadviniṣpatan
manōjavaḥ samyati caṇḍavikramaḥ || 23 ||
tamāttabāṇāsanamāhavōnmukhaṁ
khamāstr̥ṇantaṁ viśikhaiḥ śarōttamaiḥ |
avaikṣatākṣaṁ bahumānacakṣuṣā
jagāma cintāṁ ca sa mārutātmajaḥ || 24 ||
tataḥ śarairbhinnabhujāntaraḥ kapiḥ
kumāravīryēṇa mahātmanā nadan |
mahābhujaḥ karmaviśēṣatattvavi-
-dvicintayāmāsa raṇē parākramam || 25 ||
abālavadbāladivākaraprabhaḥ
karōtyayaṁ karma mahanmahābalaḥ |
na cāsya sarvāhavakarmaśōbhinaḥ
pramāpaṇē mē matiratra jāyatē || 26 ||
ayaṁ mahātmā ca mahāṁśca vīryataḥ
samāhitaścātisahaśca samyugē |
asaṁśayaṁ karmaguṇōdayādayaṁ
sanāgayakṣairmunibhiśca pūjitaḥ || 27 ||
parākramōtsāhavivr̥ddhamānasaḥ
samīkṣatē māṁ pramukhāgataḥ sthitaḥ |
parākramō hyasya manāṁsi kampayēt
surāsurāṇāmapi śīghragāminaḥ || 28 ||
na khalvayaṁ nābhibhavēdupēkṣitaḥ
parākramō hyasya raṇē vivardhatē |
pramāpaṇaṁ tvēva mamāsya rōcatē
na vardhamānō:’gnirupēkṣituṁ kṣamaḥ || 29 ||
iti pravēgaṁ tu parasya tarkaya-
-nsvakarmayōgaṁ ca vidhāya vīryavān |
cakāra vēgaṁ tu mahābalastadā
matiṁ ca cakrē:’sya vadhē mahākapiḥ || 30 ||
sa tasya tānaṣṭahayānmahājavā-
-nsamāhitānbhārasahānvivartanē |
jaghāna vīraḥ pathi vāyusēvitē
talaprahāraiḥ pavanātmajaḥ kapiḥ || 31 ||
tatastalēnābhihatō mahārathaḥ
sa tasya piṅgādhipamantrinirjitaḥ |
prabhagnanīḍaḥ parimuktakūbaraḥ
papāta bhūmau hatavājirambarāt || 32 ||
sa taṁ parityajya mahārathō rathaṁ
sakārmukaḥ khaḍgadharaḥ khamutpatan |
tapōbhiyōgādr̥ṣirugravīryavā-
-nvihāya dēhaṁ marutāmivālayam || 33 ||
tataḥ kapistaṁ vicarantamambarē
patatrirājānilasiddhasēvitē |
samētya taṁ mārutatulyavikramaḥ
kramēṇa jagrāha sa pādayōrdr̥ḍham || 34 ||
sa taṁ samāvidhya sahasraśaḥ kapi-
-rmahōragaṁ gr̥hya ivāṇḍajēśvaraḥ |
mumōca vēgātpitr̥tulyavikramō
mahītalē samyati vānarōttamaḥ || 35 ||
sa bhagnabāhūrukaṭīśirōdharaḥ
kṣarannasr̥ṅnirmathitāsthilōcanaḥ |
prabhinnasandhiḥ pravikīrṇabandhanō
hataḥ kṣitau vāyusutēna rākṣasaḥ |
mahākapirbhūmitalē nipīḍya taṁ
cakāra rakṣōdhipatērmahadbhayam || 36 ||
maharṣibhiścakracarairmahāvrataiḥ
samētya bhūtaiśca sayakṣapannagaiḥ |
suraiśca sēndrairbhr̥śajātavismayai-
-rhatē kumārē sa kapirnirīkṣitaḥ || 37 ||
nihatya taṁ vajrisutōpamaṁ raṇē
kumāramakṣaṁ kṣatajōpamēkṣaṇam |
tadēva vīrō:’bhijagāma tōraṇaṁ
kr̥takṣaṇaḥ kāla iva prajākṣayē || 38 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē saptacatvāriṁśaḥ sargaḥ || 47 ||
sundarakāṇḍa aṣṭacatvāriṁśaḥ sargaḥ (48)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.