Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| caityaprāsādadāhaḥ ||
tataḥ sa kiṅkarānhatvā hanumān dhyānamāsthitaḥ |
vanaṁ bhagnaṁ mayā caityaprāsādō na vināśitaḥ || 1 ||
tasmātprāsādamapyēvamimaṁ vidhvaṁsayāmyaham |
iti sañcintya manasā hanumāndarśayanbalam || 2 ||
caityaprāsādamāplutya mēruśr̥ṅgamivōnnatam |
ārurōha hariśrēṣṭhō hanumānmārutātmajaḥ || 3 ||
āruhya girisaṅkāśaṁ prāsādaṁ hariyūthapaḥ |
babhau sa sumahātējāḥ pratisūrya ivōditaḥ || 4 ||
sampradhr̥ṣya ca durdharṣaṁ caityaprāsādamuttamam |
hanumānprajvalam̐llakṣmyā pāriyātrōpamō:’bhavat || 5 ||
sa bhūtvā sumahākāyaḥ prabhāvānmārutātmajaḥ |
dhr̥ṣṭamāsphōṭayāmāsa laṅkāṁ śabdēna pūrayan || 6 ||
tasyāsphōṭitaśabdēna mahatā śrōtraghātinā |
pēturvihaṅgamāstatra caityapālāśca mōhitāḥ || 7 ||
astravijjayatāṁ rāmō lakṣmaṇaśca mahābalaḥ |
rājā jayati sugrīvō rāghavēṇābhipālitaḥ || 8 ||
dāsō:’haṁ kōsalēndrasya rāmasyākliṣṭakarmaṇaḥ |
hanumān śatrusainyānāṁ nihantā mārutātmajaḥ || 9 ||
na rāvaṇasahasraṁ mē yuddhē pratibalaṁ bhavēt |
śilābhistu praharataḥ pādapaiśca sahasraśaḥ || 10 ||
ardayitvā purīṁ laṅkāmabhivādya ca maithilīm |
samr̥ddhārthō gamiṣyāmi miṣatāṁ sarvarakṣasām || 11 ||
ēvamuktvā mahābāhuścaityasthō hariyūthapaḥ |
nanāda bhīmanirhrādō rakṣasāṁ janayanbhayam || 12 ||
tēna śabdēna mahatā caityapālāḥ śataṁ yayuḥ |
gr̥hītvā vividhānastrānprāsānkhaḍgānparaśvadhān || 13 ||
visr̥jantō mahākāyā mārutiṁ paryavārayan |
tē gadābhirvicitrābhiḥ parighaiḥ kāñcanāṅgadaiḥ || 14 ||
ājaghnurvānaraśrēṣṭhaṁ bāṇaiścādityasannibhaiḥ |
āvarta iva gaṅgāyāstōyasya vipulō mahān || 15 ||
parikṣipya hariśrēṣṭhaṁ sa babhau rakṣasāṁ gaṇaḥ |
tatō vātātmajaḥ kruddhō bhīmarūpaṁ samāsthitaḥ || 16 ||
prāsādasya mahāntasya stambhaṁ hēmapariṣkr̥tam |
utpāṭayitvā vēgēna hanumānpavanātmajaḥ || 17 ||
tatastaṁ bhrāmayāmāsa śatadhāraṁ mahābalaḥ |
tatra cāgniḥ samabhavatprāsādaścāpyadahyata || 18 ||
dahyamānaṁ tatō dr̥ṣṭvā prāsādaṁ hariyūthapaḥ |
sa rākṣasaśataṁ hatvā vajrēṇēndra ivāsurān || 19 ||
antarikṣē sthitaḥ śrīmānidaṁ vacanamabravīt |
mādr̥śānāṁ sahasrāṇi visr̥ṣṭāni mahātmanām || 20 ||
balināṁ vānarēndrāṇāṁ sugrīvavaśavartinām |
aṭanti vasudhāṁ kr̥tsnāṁ vayamanyē ca vānarāḥ || 21 ||
daśanāgabalāḥ kēcitkēciddaśaguṇōttarāḥ |
kēcinnāgasahasrasya babhūvustulyavikramāḥ || 22 ||
santi caughabalāḥ kēcitkēcidvāyubalōpamāḥ |
apramēyabalāścānyē tatrāsanhariyūthapāḥ || 23 ||
īdr̥gvidhaistu haribhirvr̥tō dantanakhāyudhaiḥ |
śataiḥ śatasahasraiśca kōṭībhirayutairapi || 24 ||
āgamiṣyati sugrīvaḥ sarvēṣāṁ vō niṣūdanaḥ |
nēyamasti purī laṅkā na yūyaṁ na ca rāvaṇaḥ |
yasmādikṣvākunāthēna baddhaṁ vairaṁ mahātmanā || 25 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē tricatvāriṁśaḥ sargaḥ || 43 ||
sundarakāṇḍa catuścatvāriṁśaḥ sargaḥ (44)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.