Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kiṅkaraniṣūdanam ||
tataḥ pakṣininādēna vr̥kṣabhaṅgasvanēna ca |
babhūvustrāsasambhrāntāḥ sarvē laṅkānivāsinaḥ || 1 ||
vidrutāśca bhayatrastā vinēdurmr̥gapakṣiṇaḥ |
rakṣasāṁ ca nimittāni krūrāṇi pratipēdirē || 2 ||
tatō gatāyāṁ nidrāyāṁ rākṣasyō vikr̥tānanāḥ |
tadvanaṁ dadr̥śurbhagnaṁ taṁ ca vīraṁ mahākapim || 3 ||
sa tā dr̥ṣṭvā mahābāhurmahāsattvō mahābalaḥ |
cakāra sumahadrūpaṁ rākṣasīnāṁ bhayāvaham || 4 ||
tatastaṁ girisaṅkāśamatikāyaṁ mahābalam |
rākṣasyō vānaraṁ dr̥ṣṭvā papracchurjanakātmajām || 5 ||
kō:’yaṁ kasya kutō vāyaṁ kiṁ nimittamihāgataḥ |
kathaṁ tvayā sahānēna saṁvādaḥ kr̥ta ityuta || 6 ||
ācakṣva nō viśālākṣi mā bhūttē subhagē bhayam |
saṁvādamasitāpāṅgē tvayā kiṁ kr̥tavānayam || 7 ||
athābravīttadā sādhvī sītā sarvāṅgasundarī |
rakṣasāṁ bhīmarūpāṇāṁ vijñānē mama kā gatiḥ || 8 ||
yūyamēvābhijānīta yō:’yaṁ yadvā kariṣyati |
ahirēva hyahēḥ pādānvijānāti na saṁśayaḥ || 9 ||
ahamapyasya bhītā:’smi nainaṁ jānāmi kōnvayam |
vēdmi rākṣasamēvainaṁ kāmarūpiṇamāgatam || 10 ||
vaidēhyā vacanaṁ śrutvā rākṣasyō vidrutā diśaḥ |
sthitāḥ kāścidgatāḥ kāścidrāvaṇāya nivēditum || 11 ||
rāvaṇasya samīpē tu rākṣasyō vikr̥tānanāḥ |
virūpaṁ vānaraṁ bhīmamākhyātumupacakramuḥ || 12 ||
aśōkavanikāmadhyē rājanbhīmavapuḥ kapiḥ |
sītayā kr̥tasaṁvādastiṣṭhatyamitavikramaḥ || 13 ||
na ca taṁ jānakī sītā hariṁ hariṇalōcanā |
asmābhirbahudhā pr̥ṣṭā nivēdayitumicchati || 14 ||
vāsavasya bhavēddūtō dūtō vaiśravaṇasya vā |
prēṣitō vāpi rāmēṇa sītānvēṣaṇakāṅkṣayā || 15 ||
tēna tvadbhutarūpēṇa yattattava manōharam |
nānāmr̥gagaṇākīrṇaṁ pramr̥ṣṭaṁ pramadāvanam || 16 ||
na tatra kaściduddēśō yastēna na vināśitaḥ |
yatra sā jānakī sītā sa tēna na vināśitaḥ || 17 ||
jānakīrakṣaṇārthaṁ vā śramādvā nōpalakṣyatē |
athavā kaḥ śramastasya saiva tēnābhirakṣitā || 18 ||
cārupallavapuṣpāḍhyaṁ yaṁ sītā svayamāsthitā |
pravr̥ddhaḥ śiṁśupāvr̥kṣaḥ sa ca tēnābhirakṣitaḥ || 19 ||
tasyōgrarūpasyōgra tvaṁ daṇḍamājñātumarhasi |
sītā sambhāṣitā yēna tadvanaṁ ca vināśitam || 20 ||
manaḥparigr̥hītāṁ tāṁ tava rakṣōgaṇēśvara |
kaḥ sītāmabhibhāṣēta yō na syāttyaktajīvitaḥ || 21 ||
rākṣasīnāṁ vacaḥ śrutvā rāvaṇō rākṣasēśvaraḥ |
hutāgniriva jajvāla kōpasaṁvartitēkṣaṇaḥ || 22 ||
tasya kruddhasya nētrābhyāṁ prāpatannāsrabindavaḥ |
dīptābhyāmiva dīpābhyāṁ sārciṣaḥ snēhabindavaḥ || 23 ||
ātmanaḥ sadr̥śān śūrānkiṅkarānnāma rākṣasān |
vyādidēśa mahātējā nigrahārthaṁ hanūmataḥ || 24 ||
tēṣāmaśītisāhasraṁ kiṅkarāṇāṁ tarasvinām |
niryayurbhavanāttasmātkūṭamudgarapāṇayaḥ || 25 ||
mahōdarā mahādaṁṣṭrā ghōrarūpā mahābalāḥ |
yuddhābhimanasaḥ sarvē hanumadgrahaṇōnmukhāḥ || 26 ||
tē kapiṁ taṁ samāsādya tōraṇasthamavasthitam | [kapīndraṁ]
abhipēturmahāvēgāḥ pataṅgā iva pāvakam || 27 ||
tē gadābhirvicitrābhiḥ parighaiḥ kāñcanāṅgadaiḥ |
ājaghnurvānaraśrēṣṭhaṁ śaraiścādityasannibhaiḥ || 28 ||
mudgaraiḥ paṭ-ṭiśaiḥ śūlaiḥ prāsatōmaraśaktibhiḥ |
parivārya hanūmantaṁ sahasā tasthuragrataḥ || 29 ||
hanumānapi tējasvī śrīmānparvatasannibhaḥ |
kṣitāvāvidhya lāṅgūlaṁ nanāda ca mahāsvanam || 30 ||
sa bhūtvā sumahākāyō hanumānmārutātmajaḥ |
dhr̥ṣṭamāsphōṭayāmāsa laṅkāṁ śabdēna pūrayan || 31 ||
tasyāsphōṭitaśabdēna mahatā sānunādinā |
pēturvihaṅgā gaganāduccaiścēdamaghōṣayat || 32 ||
jayatyatibalō rāmō lakṣmaṇaśca mahābalaḥ |
rājā jayati sugrīvō rāghavēṇābhipālitaḥ || 33 ||
dāsō:’haṁ kōsalēndrasya rāmasyākliṣṭakarmaṇaḥ |
hanumān śatrusainyānāṁ nihantā mārutātmajaḥ || 34 ||
na rāvaṇasahasraṁ mē yuddhē pratibalaṁ bhavēt |
śilābhistu praharataḥ pādapaiśca sahasraśaḥ || 35 ||
ardayitvā purīṁ laṅkāmabhivādya ca maithilīm |
samr̥ddhārthō gamiṣyāmi miṣatāṁ sarvarakṣasām || 36 ||
tasya sannādaśabdēna tē:’bhavanbhayaśaṅkitāḥ |
dadr̥śuśca hanūmantaṁ sandhyāmēghamivōnnatam || 37 ||
svāmisandēśaniḥśaṅkāstatastē rākṣasāḥ kapim |
citraiḥ praharaṇairbhīmairabhipētustatastataḥ || 38 ||
sa taiḥ parivr̥taḥ śūraiḥ sarvataḥ sa mahābalaḥ |
āsasādāyasaṁ bhīmaṁ parighaṁ tōraṇāśritam || 39 ||
sa taṁ parighamādāya jaghāna ca niśācarān |
sa pannagamivādāya sphurantaṁ vinatāsutaḥ || 40 ||
vicacārāmbarē vīraḥ parigr̥hya ca mārutiḥ |
[* sūdayāmāsa vajrēṇa daityāniva sahasradr̥k | *]
sa hatvā rākṣasānvīrānkiṅkarānmārutātmajaḥ || 41 ||
yuddhakāṅkṣī punarvīrastōraṇaṁ samupāśritaḥ |
tatastasmādbhayānmuktāḥ katicittatra rākṣasāḥ |
nihatānkiṅkarānsarvānrāvaṇāya nyavēdayan || 42 ||
sa rākṣasānāṁ nihataṁ mahadbalaṁ
niśamya rājā parivr̥ttalōcanaḥ |
samādidēśāpratimaṁ parākramē
prahastaputraṁ samarē sudurjayam || 43 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē dvicatvāriṁśaḥ sargaḥ || 42 ||
sundarakāṇḍa tricatvāriṁśaḥ sargaḥ (43)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.