Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇaśaṅkānivāraṇam ||
tasyāstadvacanaṁ śrutvā hanumānhariyūthapaḥ |
duḥkhādduḥkhābhibhūtāyāḥ sāntvamuttaramabravīt || 1 ||
ahaṁ rāmasya sandēśāddēvi dūtastavāgataḥ |
vaidēhi kuśalī rāmastvāṁ ca kauśalamabravīt || 2 ||
yō brāhmamastraṁ vēdāṁśca vēda vēdavidāṁ varaḥ |
sa tvāṁ dāśarathī rāmō dēvi kauśalamabravīt || 3 ||
lakṣmaṇaśca mahātējā bhartustē:’nucaraḥ priyaḥ |
kr̥tavān śōkasantaptaḥ śirasā tē:’bhivādanam || 4 ||
sā tayōḥ kuśalaṁ dēvī niśamya narasiṁhayōḥ |
prītisaṁhr̥ṣṭasarvāṅgī hanumantamathābravīt || 5 ||
kalyāṇī bata gāthēyaṁ laukikī pratibhāti mā |
ēti jīvantamānandō naraṁ varṣaśatādapi || 6 ||
tayā samāgatē tasminprītirutpāditā:’dbhutā |
parasparēṇa cālāpaṁ viśvastau tau pracakratuḥ || 7 ||
tasyāstadvacanaṁ śrutvā hanumānhariyūthapaḥ |
sītāyāḥ śōkadīnāyāḥ samīpamupacakramē || 8 ||
yathā yathā samīpaṁ sa hanumānupasarpati |
tathā tathā rāvaṇaṁ sā taṁ sītā pariśaṅkatē || 9 ||
ahō dhigduṣkr̥tamidaṁ kathitaṁ hi yadasya mē |
rūpāntaramupāgamya sa ēvāyaṁ hi rāvaṇaḥ || 10 ||
tāmaśōkasya śākhāṁ sā vimuktvā śōkakarśitā |
tasyāmēvānavadyāṅgī dharaṇyāṁ samupāviśat || 11 ||
hanumānapi duḥkhārtāṁ tāṁ dr̥ṣṭvā bhayamōhitām |
avandata mahābāhustatastāṁ janakātmajām || 12 ||
sā cainaṁ bhayavitrastā bhūyō naivābhyudaikṣata |
taṁ dr̥ṣṭvā vandamānaṁ tu sītā śaśinibhānanā || 13 ||
abravīddīrghamucchvasya vānaraṁ madhurasvarā |
māyāṁ praviṣṭō māyāvī yadi tvaṁ rāvaṇaḥ svayam || 14 ||
utpādayasi mē bhūyaḥ santāpaṁ tanna śōbhanam |
svaṁ parityajya rūpaṁ yaḥ parivrājakarūpadhr̥t || 15 ||
janasthānē mayā dr̥ṣṭastvaṁ sa ēvāsi rāvaṇaḥ |
upavāsakr̥śāṁ dīnāṁ kāmarūpa niśācara || 16 ||
santāpayasi māṁ bhūyaḥ santaptāṁ tanna śōbhanam |
athavā naitadēvaṁ hi yanmayā pariśaṅkitam || 17 ||
manasō hi mama prītirutpannā tava darśanāt |
yadi rāmasya dūtastvamāgatō bhadramastu tē || 18 ||
pr̥cchāmi tvāṁ hariśrēṣṭha priyā rāmakathā hi mē |
guṇānrāmasya kathaya priyasya mama vānara || 19 ||
cittaṁ harasi mē saumya nadīkūlaṁ yathā rayaḥ |
ahō svapnasya sukhatā yāhamēvaṁ cirāhr̥tā || 20 ||
prēṣitaṁ nāma paśyāmi rāghavēṇa vanaukasam |
svapnē:’pi yadyahaṁ vīraṁ rāghavaṁ sahalakṣmaṇam || 21 ||
paśyēyaṁ nāvasīdēyaṁ svapnō:’pi mama matsarī |
nāhaṁ svapnamimaṁ manyē svapnē dr̥ṣṭvā hi vānaram || 22 ||
na śakyō:’bhyudayaḥ prāptuṁ prāptaścābhyudayō mama |
kiṁ nu syāccittamōhō:’yaṁ bhavēdvātagatistviyam || 23 ||
unmādajō vikārō vā syādiyaṁ mr̥gatr̥ṣṇikā |
athavā nāyamunmādō mōhō:’pyunmādalakṣaṇaḥ || 24 ||
sambudhyē cāhamātmānamimaṁ cāpi vanaukasam |
ityēvaṁ bahudhā sītā sampradhārya balābalam || 25 ||
rakṣasāṁ kāmarūpatvānmēnē taṁ rākṣasādhipam |
ētāṁ buddhiṁ tadā kr̥tvā sītā sā tanumadhyamā || 26 ||
na prativyājahārātha vānaraṁ janakātmajā |
sītāyāścintitaṁ buddhvā hanumānmārutātmajaḥ || 27 ||
śrōtrānukūlairvacanaistadā tāṁ sampraharṣayat |
āditya iva tējasvī lōkakāntaḥ śaśī yathā || 28 ||
rājā sarvasya lōkasya dēvō vaiśravaṇō yathā |
vikramēṇōpapannaśca yathā viṣṇurmahāyaśāḥ || 29 ||
satyavādī madhuravāgdēvō vācaspatiryathā |
rūpavānsubhagaḥ śrīmānkandarpa iva mūrtimān || 30 ||
sthānakrōdhaḥ prahartā ca śrēṣṭhō lōkē mahārathaḥ |
bāhucchāyāmavaṣṭabdhō yasya lōkō mahātmanaḥ || 31 ||
apakr̥ṣyāśramapadānmr̥garūpēṇa rāghavam |
śūnyē yēnāpanītāsi tasya drakṣyasi yatphalam || 32 ||
na cirādrāvaṇaṁ saṅkhyē yō vadhiṣyati vīryavān |
rōṣapramuktairiṣubhirjvaladbhiriva pāvakaiḥ || 33 ||
tēnāhaṁ prēṣitō dūtastvatsakāśamihāgataḥ |
tvadviyōgēna duḥkhārtaḥ sa tvāṁ kauśalamabravīt || 34 ||
lakṣmaṇaśca mahātējāḥ sumitrānandavardhanaḥ |
abhivādya mahābāhuḥ sa tvāṁ kauśalamabravīt || 35 ||
rāmasya ca sakhā dēvi sugrīvō nāma vānaraḥ |
rājā vānaramukhyānāṁ sa tvāṁ kauśalamabravīt || 36 ||
nityaṁ smarati rāmastvāṁ sasugrīvaḥ salakṣmaṇaḥ |
diṣṭyā jīvasi vaidēhi rākṣasīvaśamāgatā || 37 ||
na cirāddrakṣyasē rāmaṁ lakṣmaṇaṁ ca mahābalam |
madhyē vānarakōṭīnāṁ sugrīvaṁ cāmitaujasam || 38 ||
ahaṁ sugrīvasacivō hanumānnāma vānaraḥ |
praviṣṭō nagarīṁ laṅkāṁ laṅghayitvā mahōdadhim || 39 ||
kr̥tvā mūrdhni padanyāsaṁ rāvaṇasya durātmanaḥ |
tvāṁ draṣṭumupayātō:’haṁ samāśritya parākramam || 40 ||
nāhamasmi tathā dēvi yathā māmavagacchasi |
viśaṅkā tyajyatāmēṣā śraddhatsva vadatō mama || 41 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē catustriṁśaḥ sargaḥ || 34 ||
sundarakāṇḍa pañcatriṁśaḥ sargaḥ (35)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.