Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| hanūmajjānakīsaṁvādōpakramaḥ ||
sō:’vatīrya drumāttasmādvidrumapratimānanaḥ |
vinītavēṣaḥ kr̥paṇaḥ praṇipatyōpasr̥tya ca || 1 ||
tāmabravīnmahātējā hanūmānmārutātmajaḥ |
śirasyañjalimādhāya sītāṁ madhurayā girā || 2 ||
kā nu padmapalāśākṣi kliṣṭakauśēyavāsini |
drumasya śākhāmālambya tiṣṭhasi tvamaninditē || 3 ||
kimarthaṁ tava nētrābhyāṁ vāri sravati śōkajam |
puṇḍarīkapalāśābhyāṁ viprakīrṇamivōdakam || 4 ||
surāṇāmasurāṇāṁ vā nāgagandharvarakṣasām |
yakṣāṇāṁ kinnarāṇāṁ vā kā tvaṁ bhavasi śōbhanē || 5 ||
kā tvaṁ bhavasi rudrāṇāṁ marutāṁ vā varānanē |
vasūnāṁ vā varārōhē dēvatā pratibhāsi mē || 6 ||
kiṁ nu candramasā hīnā patitā vibudhālayāt |
rōhiṇī jyōtiṣāṁ śrēṣṭhā śrēṣṭhā sarvaguṇānvitā || 7 ||
kā tvaṁ bhavasi kalyāṇi tvamaninditalōcanē |
kōpādvā yadi vā mōhādbhartāramasitēkṣaṇē || 8 ||
vasiṣṭhaṁ kōpayitvā tvaṁ nāsi kalyāṇyarundhatī |
kō nu putraḥ pitā bhrātā bhartā vā tē sumadhyamē || 9 ||
asmāllōkādamuṁ lōkaṁ gataṁ tvamanuśōcasi |
rōdanādatiniḥśvāsādbhūmisaṁsparśanādapi || 10 ||
na tvāṁ dēvīmahaṁ manyē rājñaḥ sañjñāvadhāraṇāt |
vyañjanāni ca tē yāni lakṣaṇāni ca lakṣayē || 11 ||
mahiṣī bhūmipālasya rājakanyā:’si mē matā |
rāvaṇēna janasthānādbalādapahr̥tā yadi || 12 ||
sītā tvamasi bhadraṁ tē tanmamācakṣva pr̥cchataḥ |
yathā hi tava vai dainyaṁ rūpaṁ cāpyatimānuṣam || 13 ||
tapasā cānvitō vēṣastvaṁ rāmamahiṣī dhruvam |
sā tasya vacanaṁ śrutvā rāmakīrtanaharṣitā || 14 ||
uvāca vākyaṁ vaidēhī hanumantaṁ drumāśritam |
pr̥thivyāṁ rājasiṁhānāṁ mukhyasya viditātmanaḥ || 15 ||
snuṣā daśarathasyāhaṁ śatrusainyapramāthinaḥ | [pratāpinaḥ]
duhitā janakasyāhaṁ vaidēhasya mahātmanaḥ || 16 ||
sītā ca nāma nāmnāhaṁ bhāryā rāmasya dhīmataḥ |
samā dvādaśa tatrāhaṁ rāghavasya nivēśanē || 17 ||
bhuñjānā mānuṣānbhōgānsarvakāmasamr̥ddhinī |
tatra trayōdaśē varṣē rājyēnēkṣvākunandanam || 18 ||
abhiṣēcayituṁ rājā sōpādhyāyaḥ pracakramē |
tasminsambhriyamāṇē tu rāghavasyābhiṣēcanē || 19 ||
kaikēyī nāma bhartāraṁ dēvī vacanamabravīt |
na pibēyaṁ na khādēyaṁ pratyahaṁ mama bhōjanam || 20 ||
ēṣa mē jīvitasyāntō rāmō yadyabhiṣicyatē |
yattaduktaṁ tvayā vākyaṁ prītyā nr̥patisattama || 21 ||
taccēnna vitathaṁ kāryaṁ vanaṁ gacchatu rāghavaḥ |
sa rājā satyavāgdēvyā varadānamanusmaran || 22 ||
mumōha vacanaṁ śrutvā kaikēyyāḥ krūramapriyam |
tatastu sthavirō rājā satyē dharmē vyavasthitaḥ || 23 ||
jyēṣṭhaṁ yaśasvinaṁ putraṁ rudanrājyamayācata |
sa piturvacanaṁ śrīmānabhiṣēkātparaṁ priyam || 24 ||
manasā pūrvamāsādya vācā pratigr̥hītavān |
dadyānna pratigr̥hṇīyānna brūyatkiñcidapriyam || 25 ||
api jīvitahētōrvā rāmaḥ satyaparākramaḥ |
sa vihāyōttarīyāṇi mahārhāṇi mahāyaśāḥ || 26 ||
visr̥jya manasā rājyaṁ jananyai māṁ samādiśat |
sā:’haṁ tasyāgratastūrṇaṁ prasthitā vanacāriṇī || 27 ||
na hi mē tēna hīnāyā vāsaḥ svargē:’pi rōcatē |
prāgēva tu mahābhāgaḥ saumitrirmitranandanaḥ || 28 ||
pūrvajasyānuyātrārthē drumacīrairalaṅkr̥taḥ |
tē vayaṁ bharturādēśaṁ bahumānya dr̥ḍhavratāḥ || 29 ||
praviṣṭāḥ sma purādr̥ṣṭaṁ vanaṁ gambhīradarśanam |
vasatō daṇḍakāraṇyē tasyāhamamitaujasaḥ || 30 ||
rakṣasā:’pahr̥tā bhāryā rāvaṇēna durātmanā |
dvau māsau tēna mē kālō jīvitānugrahaḥ kr̥taḥ |
ūrdhvaṁ dvābhyāṁ tu māsābhyāṁ tatastyakṣyāmi jīvitam || 31 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē trayastriṁśaḥ sargaḥ || 33 ||
sundarakāṇḍa catustriṁśaḥ sargaḥ (34)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.