Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| hanūmatkr̥tyākr̥tyavicintanam ||
hanumānapi viśrāntaḥ sarvaṁ śuśrāva tattvataḥ |
sītāyāstrijaṭāyāśca rākṣasīnāṁ ca tarjanam || 1 ||
avēkṣamāṇastāṁ dēvīṁ dēvatāmiva nandanē |
tatō bahuvidhāṁ cintāṁ cintayāmāsa vānaraḥ || 2 ||
yāṁ kapīnāṁ sahasrāṇi subahūnyayutāni ca |
dikṣu sarvāsu mārgantē sēyamāsāditā mayā || 3 ||
cārēṇa tu suyuktēna śatrōḥ śaktimavēkṣatā |
gūḍhēna caratā tāvadavēkṣitamidaṁ mayā || 4 ||
rākṣasānāṁ viśēṣaśca purī cēyamavēkṣitā |
rākṣasādhipatērasya prabhāvō rāvaṇasya ca || 5 ||
yuktaṁ tasyāpramēyasya sarvasattvadayāvataḥ |
samāśvāsayituṁ bhāryāṁ patidarśanakāṅkṣiṇīm || 6 ||
ahamāśvāsayāmyēnāṁ pūrṇacandranibhānanām |
adr̥ṣṭaduḥkhāṁ duḥkhārtāṁ duḥkhasyāntamagacchatīm || 7 ||
yadyapyahamimāṁ dēvīṁ śōkōpahatacētanām |
anāśvāsya gamiṣyāmi dōṣavadgamanaṁ bhavēt || 8 ||
gatē hi mayi tatrēyaṁ rājaputrī yaśasvinī |
paritrāṇamavindantī jānakī jīvitaṁ tyajēt || 9 ||
mayā ca sa mahābāhuḥ pūrṇacandranibhānanaḥ |
samāśvāsayituṁ nyāyyaḥ sītādarśanalālasaḥ || 10 ||
niśācarīṇāṁ pratyakṣamanarhaṁ cāpi bhāṣaṇam |
kathaṁ nu khalu kartavyamidaṁ kr̥cchragatō hyaham || 11 ||
anēna rātriśēṣēṇa yadi nāśvāsyatē mayā |
sarvathā nāsti sandēhaḥ parityakṣyati jīvitam || 12 ||
rāmaśca yadi pr̥cchēnmāṁ kiṁ māṁ sītā:’bravīdvacaḥ |
kimahaṁ taṁ pratibrūyāmasambhāṣya sumadhyamām || 13 ||
sītāsandēśarahitaṁ māmitastvarayā gatam |
nirdahēdapi kākutsthaḥ kruddhastīvrēṇa cakṣuṣā || 14 ||
yadi cōdyōjayiṣyāmi bhartāraṁ rāmakāraṇāt |
vyarthamāgamanaṁ tasya sasainyasya bhaviṣyati || 15 ||
antaraṁ tvahamāsādya rākṣasīnāmiha sthitaḥ |
śanairāśvāsayiṣyāmi santāpabahulāmimām || 16 ||
ahaṁ tvatitanuścaiva vānaraśca viśēṣataḥ |
vācaṁ cōdāhariṣyāmi mānuṣīmiha saṁskr̥tām || 17 ||
yadi vācaṁ pradāsyāmi dvijātiriva saṁskr̥tām |
rāvaṇaṁ manyamānā māṁ sītā bhītā bhaviṣyati || 18 ||
vānarasya viśēṣēṇa kathaṁ syādabhibhāṣaṇam |
avaśyamēva vaktavyaṁ mānuṣaṁ vākyamarthavat || 19 ||
mayā sāntvayituṁ śakyā nānyathēyamaninditā |
sēyamālōkya mē rūpaṁ jānakī bhāṣitaṁ tathā || 20 ||
rakṣōbhistrāsitā pūrvaṁ bhūyastrāsaṁ gamiṣyati |
tatō jātaparitrāsā śabdaṁ kuryānmanasvinī || 21 ||
jānamānā viśālākṣī rāvaṇaṁ kāmarūpiṇam |
sītayā ca kr̥tē śabdē sahasā rākṣasīgaṇaḥ || 22 ||
nānāpraharaṇō ghōraḥ samēyādantakōpamaḥ |
tatō māṁ samparikṣipya sarvatō vikr̥tānanāḥ || 23 ||
vadhē ca grahaṇē caiva kuryuryatnaṁ yathābalam |
gr̥hya śākhāḥ praśākhāśca skandhāṁścōttamaśākhinām || 24 ||
dr̥ṣṭvā viparidhāvantaṁ bhavēyurbhayaśaṅkitāḥ |
mama rūpaṁ ca samprēkṣya vanē vicaratō mahat || 25 ||
rākṣasyō bhayavitrastā bhavēyurvikr̥tānanāḥ |
tataḥ kuryuḥ samāhvānaṁ rākṣasyō rakṣasāmapi || 26 ||
rākṣasēndraniyuktānāṁ rākṣasēndranivēśanē |
tē śūlaśaktinistriṁśavividhāyudhapāṇayaḥ || 27 ||
āpatēyurvimardē:’sminvēgēnōdvignakāriṇaḥ |
saṁruddhastaiḥ suparitō vidhamanrakṣasāṁ balam || 28 ||
śaknuyāṁ na tu samprāptuṁ paraṁ pāraṁ mahōdadhēḥ |
māṁ vā gr̥hṇīyurāplutya bahavaḥ śīghrakāriṇaḥ || 29 ||
syādiyaṁ cāgr̥hītārthā mama ca grahaṇaṁ bhavēt |
hiṁsābhirucayō hiṁsyurimāṁ vā janakātmajām || 30 ||
vipannaṁ syāttataḥ kāryaṁ rāmasugrīvayōridam |
uddēśē naṣṭamārgē:’sminrākṣasaiḥ parivāritē || 31 ||
sāgarēṇa parikṣiptē guptē vasati jānakī |
viśastē vā gr̥hītē vā rakṣōbhirmayi samyugē || 32 ||
nānyaṁ paśyāmi rāmasya sāhāyyaṁ kāryasādhanē |
vimr̥śaṁśca na paśyāmi yō hatē mayi vānaraḥ || 33 ||
śatayōjanavistīrṇaṁ laṅghayēta mahōdadhim |
kāmaṁ hantuṁ samarthō:’smi sahasrāṇyapi rakṣasām || 34 ||
na tu śakṣyāmi samprāptuṁ paraṁ pāraṁ mahōdadhēḥ |
asatyāni ca yuddhāni saṁśayō mē na rōcatē || 35 ||
kaśca niḥsaṁśayaṁ kāryaṁ kuryātprājñaḥ sasaṁśayam |
prāṇatyāgaśca vaidēhyā bhavēdanabhibhāṣaṇē || 36 ||
ēṣa dōṣō mahānhi syānmama sītābhibhāṣaṇē |
bhūtāścārthā vinaśyanti dēśakālavirōdhitāḥ || 37 ||
viklavaṁ dūtamāsādya tamaḥ sūryōdayē yathā |
arthānarthāntarē buddhirniścitā:’pi na śōbhatē || 38 ||
ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ |
na vinaśyētkathaṁ kāryaṁ vaiklavyaṁ na kathaṁ bhavēt || 39 ||
laṅghanaṁ ca samudrasya kathaṁ nu na vr̥thā bhavēt |
kathaṁ nu khalu vākyaṁ mē śr̥ṇuyānnōdvijēta vā || 40 ||
iti sañcintya hanumāṁścakāra matimānmatim |
rāmamakliṣṭakarmāṇaṁ svabandhumanukīrtayan || 41 ||
naināmudvējayiṣyāmi tadbandhugatamānasām |
ikṣvākūṇāṁ variṣṭhasya rāmasya viditātmanaḥ || 42 ||
śubhāni dharmayuktāni vacanāni samarpayan |
śrāvayiṣyāmi sarvāṇi madhurāṁ prabruvangiram |
śraddhāsyati yathā hīyaṁ tathā sarvaṁ samādadhē || 43 ||
iti sa bahuvidhaṁ mahānubhāvō
jagatipatēḥ pramadāmavēkṣamāṇaḥ |
madhuramavitathaṁ jagāda vākyaṁ
drumaviṭapāntaramāsthitō hanūmān || 44 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē triṁśaḥ sargaḥ || 30 ||
sundarakāṇḍa ēkatriṁśaḥ sargaḥ (31)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.