Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| māsadvayāvadhikaraṇam ||
sītāyā vacanaṁ śrutvā paruṣaṁ rākṣasādhipaḥ |
pratyuvāca tataḥ sītāṁ vipriyaṁ priyadarśanām || 1 ||
yathā yathā sāntvayitā vaśyaḥ strīṇāṁ tathā tathā |
yathā yathā priyaṁ vaktā paribhūtastathā tathā || 2 ||
sanniyacchati mē krōdhaṁ tvayi kāmaḥ samutthitaḥ |
dravatō:’mārgamāsādya hayāniva susārathiḥ || 3 ||
vāmaḥ kāmō manuṣyāṇāṁ yasminkila nibadhyatē |
janē tasmiṁstvanukrōśaḥ snēhaśca kila jāyatē || 4 ||
ētasmātkāraṇānna tvāṁ ghātayāmi varānanē |
vadhārhāmavamānārhāṁ mithyāpravrajitē ratām || 5 ||
paruṣāṇīha vākyāni yāni yāni bravīṣi mām |
tēṣu tēṣu vadhō yuktastava maithili dāruṇaḥ || 6 ||
ēvamuktvā tu vaidēhīṁ rāvaṇō rākṣasādhipaḥ |
krōdhasaṁrambhasamyuktaḥ sītāmuttaramabravīt || 7 ||
dvau māsau rakṣitavyau mē yō:’vadhistē mayā kr̥taḥ |
tataḥ śayanamārōha mama tvaṁ varavarṇini || 8 ||
ūrdhvaṁ dvābhyāṁ tu māsābhyāṁ bhartāraṁ māmanicchatīm |
mama tvāṁ prātarāśārthamālabhantē mahānasē || 9 ||
tāṁ tarjyamānāṁ samprēkṣya rākṣasēndrēṇa jānakīm |
dēvagandharvakanyāstā viṣēdurvikr̥tēkṣaṇāḥ || 10 ||
ōṣṭhaprakārairaparā vaktrairnētraistathā:’parāḥ |
sītāmāśvāsayāmāsustarjitāṁ tēna rakṣasā || 11 ||
tābhirāśvāsitā sītā rāvaṇaṁ rākṣasādhipam |
uvācātmahitaṁ vākyaṁ vr̥ttaśauṇḍīryagarvitam || 12 ||
nūnaṁ na tē janaḥ kaścidasti niḥśrēyasē sthitaḥ |
nivārayati yō na tvāṁ karmaṇō:’smādvigarhitāt || 13 ||
māṁ hi dharmātmanaḥ patnīṁ śacīmiva śacīpatēḥ |
tvadanyastriṣu lōkēṣu prārthayēnmanasāpi kaḥ || 14 ||
rākṣasādhama rāmasya bhāryāmamitatējasaḥ |
uktavānasi yacchāpaṁ kva gatastasya mōkṣyasē || 15 ||
yathā dr̥ptaśca mātaṅgaḥ śaśaśca sahitō vanē |
tathā dviradavadrāmastvaṁ nīca śaśavatsmr̥taḥ || 16 ||
sa tvamikṣvākunāthaṁ vai kṣipanniha na lajjasē |
cakṣuṣōrviṣayaṁ tasya na tāvadupagacchasi || 17 ||
imē tē nayanē krūrē virūpē kr̥ṣṇapiṅgalē |
kṣitau na patitē kasmānmāmanārya nirīkṣataḥ || 18 ||
tasya dharmātmanaḥ patnīṁ snuṣāṁ daśarathasya ca |
kathaṁ vyāharatō māṁ tē na jihvā vyavaśīryatē || 19 ||
asandēśāttu rāmasya tapasaścānupālanāt |
na tvāṁ kurmi daśagrīva bhasma bhasmārhatējasā || 20 ||
nāpahartumahaṁ śakyā tasyā rāmasya dhīmataḥ |
vidhistava vadhārthāya vihitō nātra saṁśayaḥ || 21 ||
śūrēṇa dhanadabhrātrā balaiḥ samuditēna ca |
apōhya rāmaṁ kasmāddhi dāracauryaṁ tvayā kr̥tam || 22 ||
sītāyā vacanaṁ śrutvā rāvaṇō rākṣasādhipaḥ |
vivr̥tya nayanē krūrē jānakīmanvavaikṣata || 23 ||
nīlajīmūtasaṅkāśō mahābhujaśirōdharaḥ |
siṁhasattvagatiḥ śrīmān dīptajihvāgralōcanaḥ || 24 ||
calāgramukuṭaprāṁśuścitramālyānulēpanaḥ |
raktamālyāmbaradharastaptāṅgadavibhūṣaṇaḥ || 25 ||
śrōṇīsūtrēṇa mahatā mēcakēna susaṁvr̥taḥ |
amr̥tōtpādanaddhēna bhujagēnēva mandaraḥ || 26 ||
dvābhyāṁ sa paripūrṇābhyāṁ bhujābhyāṁ rākṣasēśvaraḥ | [tābhyāṁ]
śuśubhē:’calasaṅkāśaḥ śr̥ṅgābhyāmiva mandaraḥ || 27 ||
taruṇādityavarṇābhyāṁ kuṇḍalābhyāṁ vibhūṣitaḥ |
raktapallavapuṣpābhyāmaśōkābhyāmivācalaḥ || 28 ||
sa kalpavr̥kṣapratimō vasanta iva mūrtimān |
śmaśānacaityapratimō bhūṣitō:’pi bhayaṅkaraḥ || 29 ||
avēkṣamāṇō vaidēhīṁ kōpasaṁraktalōcanaḥ |
uvāca rāvaṇaḥ sītāṁ bhujaṅga iva niḥśvasan || 30 ||
anayēnābhisampannamarthahīnamanuvratē |
nāśayāmyahamadya tvāṁ sūryaḥ sandhyāmivaujasā || 31 ||
ityuktvā maithilīṁ rājā rāvaṇaḥ śatrurāvaṇaḥ |
sandidēśa tataḥ sarvā rākṣasīrghōradarśanāḥ || 32 ||
ēkākṣīmēkakarṇāṁ ca karṇaprāvaraṇāṁ tathā |
gōkarṇīṁ hastikarṇīṁ ca lambakarṇīmakarṇikām || 33 ||
hastipādyaśvapādyau ca gōpādīṁ pādacūlikām |
ēkākṣīmēkapādīṁ ca pr̥thupādīmapādikām || 34 ||
atimātraśirōgrīvāmatimātrakucōdarīm |
atimātrāsyanētrāṁ ca dīrghajihvāmajihvikām || 35 ||
anāsikāṁ siṁhamukhīṁ gōmukhīṁ sūkarīmukhīm |
yathā madvaśagā sītā kṣipraṁ bhavati jānakī || 36 ||
tathā kuruta rākṣasyaḥ sarvāḥ kṣipraṁ samētya ca |
pratilōmānulōmaiśca sāmadānādibhēdanaiḥ || 37 ||
āvarjayata vaidēhīṁ daṇḍasyōdyamanēna ca |
iti pratisamādiśya rākṣasēndraḥ punaḥ punaḥ || 38 ||
kāmamanyuparītātmā jānakīṁ paryatarjayat |
upagamya tataḥ kṣipraṁ rākṣasī dhānyamālinī || 39 ||
pariṣvajya daśagrīvamidaṁ vacanamabravīt |
mayā krīḍa mahārāja sītayā kiṁ tavānayā || 40 ||
vivarṇayā kr̥paṇayā mānuṣyā rākṣasēśvara |
nūnamasyā mahārāja na divyānbhōgasattamān || 41 ||
vidadhātyamaraśrēṣṭhastava bāhubalārjitān |
akāmāṁ kāmayānasya śarīramupatapyatē || 42 ||
icchantīṁ kāmayānasya prītirbhavati śōbhanā |
ēvamuktastu rākṣasyā samutkṣiptastatō balī || 43 ||
prahasanmēghasaṅkāśō rākṣasaḥ sa nyavartata |
prasthitaḥ sa daśagrīvaḥ kampayanniva mēdinīm || 44 ||
jvaladbhāskaravarṇābhaṁ pravivēśa nivēśanam |
dēvagandharvakanyāśca nāgakanyāśca sarvataḥ |
parivārya daśagrīvaṁ viviśustadgr̥hōttamam || 45 ||
sa maithilīṁ dharmaparāmavasthitāṁ
pravēpamānāṁ paribhartsya rāvaṇaḥ |
vihāya sītāṁ madanēna mōhitaḥ
svamēva vēśma pravivēśa bhāsvaram || 46 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē dvāviṁśaḥ sargaḥ || 22 ||
sundarakāṇḍa trayōviṁśaḥ sargaḥ (23)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.