Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇāgamanam ||
tathā viprēkṣamāṇasya vanaṁ puṣpitapādapam |
vicinvataśca vaidēhīṁ kiñcicchēṣā niśābhavat || 1 ||
ṣaḍaṅgavēdaviduṣāṁ kratupravarayājinām |
śuśrāva brahmaghōṣāṁśca virātrē brahmarakṣasām || 2 ||
atha maṅgalavāditraiḥ śabdaiḥ śrōtramanōharaiḥ |
prābudhyata mahābāhurdaśagrīvō mahābalaḥ || 3 ||
vibudhya tu yathākālaṁ rākṣasēndraḥ pratāpavān |
srastamālyāmbaradharō vaidēhīmanvacintayat || 4 ||
bhr̥śaṁ niyuktastasyāṁ ca madanēna madōtkaṭaḥ |
na sa taṁ rākṣasaḥ kāmaṁ śaśākātmani gūhitum || 5 ||
sa sarvābharaṇairyuktō bibhracchriyamanuttamām |
tāṁ nagairbahubhirjuṣṭāṁ sarvapuṣpaphalōpagaiḥ || 6 ||
vr̥tāṁ puṣkariṇībhiśca nānāpuṣpōpaśōbhitām |
sadāmadaiśca vihagairvicitrāṁ paramādbhutām || 7 ||
īhāmr̥gaiśca vividhairjuṣṭāṁ dr̥ṣṭimanōharaiḥ |
vīthīḥ samprēkṣamāṇaśca maṇikāñcanatōraṇāḥ || 8 ||
nānāmr̥gagaṇākīrṇāṁ phalaiḥ prapatitairvr̥tām |
aśōkavanikāmēva prāviśatsantatadrumām || 9 ||
aṅganāśatamātraṁ tu taṁ vrajantamanuvrajat |
mahēndramiva paulastyaṁ dēvagandharvayōṣitaḥ || 10 ||
dīpikāḥ kāñcanīḥ kāścijjagr̥hustatra yōṣitaḥ |
vālavyajanahastāśca tālavr̥ntāni cāparāḥ || 11 ||
kāñcanairapi bhr̥ṅgārairjahruḥ salilamagrataḥ |
maṇḍalāgrānbr̥sīṁścaiva gr̥hyānyāḥ pr̥ṣṭhatō yayuḥ || 12 ||
kācidratnamayīṁ sthālīṁ pūrṇāṁ pānasya bhāminī |
dakṣiṇā dakṣiṇēnaiva tadā jagrāha pāṇinā || 13 ||
rājahaṁsapratīkāśaṁ chatraṁ pūrṇaśaśiprabham |
sauvarṇadaṇḍamaparā gr̥hītvā pr̥ṣṭhatō yayau || 14 ||
nidrāmadaparītākṣyō rāvaṇasyōttamāḥ striyaḥ |
anujagmuḥ patiṁ vīraṁ ghanaṁ vidyullatā iva || 15 ||
vyāviddhahārakēyūrāḥ samāmr̥ditavarṇakāḥ |
samāgalitakēśāntāḥ sasvēdavadanāstathā || 16 ||
ghūrṇantyō madaśēṣēṇa nidrayā ca śubhānanāḥ |
svēdakliṣṭāṅgakusumāḥ sumālyākulamūrdhajāḥ || 17 ||
prayāntaṁ nairr̥tapatiṁ nāryō madiralōcanāḥ |
bahumānācca kāmācca priyā bhāryāstamanvayuḥ || 18 ||
sa ca kāmaparādhīnaḥ patistāsāṁ mahābalaḥ |
sītāsaktamanā mandō madāñcitagatirbabhau || 19 ||
tataḥ kāñcīninādaṁ ca nūpurāṇāṁ ca niḥsvanam |
śuśrāva paramastrīṇāṁ sa kapirmārutātmajaḥ || 20 ||
taṁ cāpratimakarmāṇamacintyabalapauruṣam |
dvāradēśamanuprāptaṁ dadarśa hanumānkapiḥ || 21 ||
dīpikābhiranēkābhiḥ samantādavabhāsitam |
gandhatailāvasiktābhirdhriyamāṇābhiragrataḥ || 22 ||
kāmadarpamadairyuktaṁ jihmatāmrāyatēkṣaṇam |
samakṣamiva kandarpamapaviddhaśarāsanam || 23 ||
mathitāmr̥taphēnābhamarajō vastramuttamam |
salīlamanukarṣantaṁ vimuktaṁ saktamaṅgadē || 24 ||
taṁ patraviṭapē līnaḥ patrapuṣpaghanāvr̥taḥ |
samīpamivasaṅkrāntaṁ nidhyātumupacakramē || 25 ||
avēkṣamāṇastu tatō dadarśa kapikuñjaraḥ |
rūpayauvanasampannā rāvaṇasya varastiyaḥ || 26 ||
tābhiḥ parivr̥tō rājā surūpābhirmahāyaśāḥ |
tanmr̥gadvijasaṅghuṣṭaṁ praviṣṭaḥ pramadāvanam || 27 ||
kṣībō vicitrābharaṇaḥ śaṅkukarṇō mahābalaḥ |
tēna viśravasaḥ putraḥ sa dr̥ṣṭō rākṣasādhipaḥ || 28 ||
vr̥taḥ paramanārībhistārābhiriva candrāmāḥ |
taṁ dadarśa mahātējāstējōvantaṁ mahākapiḥ || 29 ||
rāvaṇō:’yaṁ mahābāhuriti sañcintya vānaraḥ |
avaplutō mahātējā hanumānmārutātmajaḥ || 30 ||
sa tathā:’pyugratējāḥ sannirdhūtastasya tējasā |
patraguhyāntarē saktō hanumānsaṁvr̥tō:’bhavat || 31 ||
sa tāmasitakēśāntāṁ suśrōṇīṁ saṁhatastanīm |
didr̥kṣurasitāpāṅgāmupāvartata rāvaṇaḥ || 32 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē aṣṭādaśaḥ sargaḥ || 18 ||
sundarakāṇḍa ēkōnaviṁśaḥ sargaḥ (19)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.