Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| aśōkavanikāvicayaḥ ||
sa muhūrtamiva dhyātvā manasā cādhigamya tām |
avaplutō mahātējāḥ prākāraṁ tasya vēśmanaḥ || 1 ||
sa tu saṁhr̥ṣṭasarvāṅgaḥ prākārasthō mahākapiḥ |
puṣpitāgrānvasantādau dadarśa vividhāndrumān || 2 ||
sālānaśōkānbhavyāṁśca campakāṁśca supuṣpitān |
uddālakānnāgavr̥kṣāṁścūtānkapimukhānapi || 3 ||
athāmravaṇasañchannāṁ latāśatasamāvr̥tām |
jyāmukta iva nārācaḥ pupluvē vr̥kṣavāṭikām || 4 ||
sa praviśya vicitrāṁ tāṁ vihagairabhināditām |
rājataiḥ kāñcanaiścaiva pādapaiḥ sarvatō vr̥tām || 5 ||
vihagairmr̥gasaṅghaiśca vicitrāṁ citrakānanām |
uditādityasaṅkāśāṁ dadarśa hanumānkapiḥ || 6 ||
vr̥tāṁ nānāvidhairvr̥kṣaiḥ puṣpōpagaphalōpagaiḥ |
kōkilairbhr̥ṅgarājaiśca mattairnityaniṣēvitām || 7 ||
prahr̥ṣṭamanujē kālē mr̥gapakṣisamākulē |
mattabarhiṇasaṅghuṣṭāṁ nānādvijagaṇāyutām || 8 ||
mārgamāṇō varārōhāṁ rājaputrīmaninditām |
sukhaprasuptānvihagānbōdhayāmāsa vānaraḥ || 9 ||
utpatadbhirdvijagaṇaiḥ pakṣaiḥ sālāḥ samāhatāḥ |
anēkavarṇā vividhā mumucuḥ puṣpavr̥ṣṭayaḥ || 10 ||
puṣpāvakīrṇaḥ śuśubhē hanumānmārutātmajaḥ |
aśōkavanikāmadhyē yathā puṣpamayō giriḥ || 11 ||
diśaḥ sarvāḥ pradhāvantaṁ vr̥kṣaṣaṇḍagataṁ kapim |
dr̥ṣṭvā sarvāṇi bhūtāni vasanta iti mēnirē || 12 ||
vr̥kṣēbhyaḥ patitaiḥ puṣpairavakīrṇā pr̥thagvidhaiḥ |
rarāja vasudhā tatra pramadēva vibhūṣitā || 13 ||
tarasvinā tē taravastarasābhiprakampitāḥ |
kusumāni vicitrāṇi sasr̥juḥ kapinā tadā || 14 ||
nirdhūtapatraśikharāḥ śīrṇapuṣpaphalā drumāḥ |
nikṣiptavastrābharaṇā dhūrtā iva parājitāḥ || 15 ||
hanūmatā vēgavatā kampitāstē nagōttamāḥ |
puṣpaparṇaphalānyāśu mumucuḥ puṣpaśālinaḥ || 16 ||
vihaṅgasaṅghairhīnāstē skandhamātrāśrayā drumāḥ |
babhūvuragamāḥ sarvē mārutēnēva nirdhutāḥ || 17 ||
nirdhūtakēśī yuvatiryathā mr̥ditavarṇakā |
niṣpītaśubhadantōṣṭhī nakhairdantaiśca vikṣatā || 18 ||
tathā lāṅgūlahastaiśca caraṇābhyāṁ ca marditā |
babhūvāśōkavanikā prabhagnavarapādapā || 19 ||
mahālatānāṁ dāmāni vyadhamattarasā kapiḥ |
yathā prāvr̥ṣi vindhyasya mēghajālāni mārutaḥ || 20 ||
sa tatra maṇibhūmīśca rājatīśca manōramāḥ |
tathā kāñcanabhūmīśca dadarśa vicarankapiḥ || 21 ||
vāpīśca vividhākārāḥ pūrṇāḥ paramavāriṇā |
mahārhairmaṇisōpānairupapannāstatastataḥ || 22 ||
muktāpravālasikatāḥ sphāṭikāntarakuṭ-ṭimāḥ |
kāñcanaistarubhiścitraistīrajairupaśōbhitāḥ || 23 ||
phullapadmōtpalavanāścakravākōpakūjitāḥ |
natyūharutasaṅghuṣṭā haṁsasārasanāditāḥ || 24 ||
dīrghābhirdrumayuktābhiḥ saridbhiśca samantataḥ |
amr̥tōpamatōyābhiḥ śivābhirupasaṁskr̥tāḥ || 25 ||
latāśatairavatatāḥ santānakusumāvr̥tāḥ |
nānāgulmāvr̥taghanāḥ karavīrakr̥tāntarāḥ || 26 ||
tatō:’mbudharasaṅkāśaṁ pravr̥ddhaśikharaṁ girim |
vicitrakūṭaṁ kūṭaiśca sarvataḥ parivāritam || 27 ||
śilāgr̥hairavatataṁ nānāvr̥kṣaiḥ samākulam | [samāvr̥tam]
dadarśa hariśārdūlō ramyaṁ jagati parvatam || 28 ||
dadarśa ca nagāttasmānnadīṁ nipatitāṁ kapiḥ |
aṅkādiva samutpatya priyasya patitāṁ priyām || 29 ||
jalē nipatitāgraiśca pādapairupaśōbhitām |
vāryamāṇāmiva kruddhāṁ pramadāṁ priyabandhubhiḥ || 30 ||
punarāvr̥ttatōyāṁ ca dadarśa sa mahākapiḥ |
prasannāmiva kāntasya kāntāṁ punarupasthitām || 31 ||
tasyādūrācca padminyō nānā dvijagaṇāyutāḥ | [-sa]
dadarśa hariśārdūlō hanumānmārutātmajaḥ || 32 ||
kr̥trimāṁ dīrghikāṁ cāpi pūrṇāṁ śītēna vāriṇā |
maṇipravarasōpānāṁ muktāsikataśōbhitām || 33 ||
vividhairmr̥gasaṅghaiśca vicitrāṁ citrakānanām |
prāsādaiḥ sumahadbhiśca nirmitairviśvakarmaṇā || 34 ||
kānanaiḥ kr̥trimaiścāpi sarvataḥ samalaṅkr̥tām |
yē kēcitpādapāstatra puṣpōpagaphalōpagāḥ || 35 ||
sacchatrāḥ savitardīkāḥ sarvē sauvarṇavēdikāḥ |
latāpratānairbahubhiḥ parṇaiśca bahubhirvr̥tām || 36 ||
kāñcanīṁ śiṁśupāmēkāṁ dadarśa hanumānkapiḥ |
vr̥tāṁ hēmamayībhistu vēdikābhiḥ samantataḥ || 37 ||
sō:’paśyadbhūmibhāgāṁśca gartaprasravaṇāni ca |
suvarṇavr̥kṣānaparāndadarśa śikhisannibhān || 38 ||
tēṣāṁ drumāṇāṁ prabhayā mērōriva divākaraḥ |
amanyata tadā vīraḥ kāñcanō:’smīti vānaraḥ || 39 ||
tāṁ kāñcanaistarugaṇairmārutēna ca vījitām |
kiṅkiṇīśatanirghōṣāṁ dr̥ṣṭvā vismayamāgamat || 40 ||
sa puṣpitāgrāṁ rucirāṁ taruṇāṅkurapallavām |
tāmāruhya mahābāhuḥ śiṁśupāṁ parṇasaṁvr̥tām || 41 ||
itō drakṣyāmi vaidēhīṁ rāmadarśanalālasām |
itaścētaśca duḥkhārtāṁ sampatantīṁ yadr̥cchayā || 42 ||
aśōkavanikā cēyaṁ dr̥ḍhaṁ ramyā durātmanaḥ |
campakaiścandanaiścāpi vakulaiśca vibhūṣitā || 43 ||
iyaṁ ca nalinī ramyā dvijasaṅghaniṣēvitā |
imāṁ sā rāmamahiṣī dhruvamēṣyati jānakī || 44 || [nūnaṁ]
sā rāmā rāmamahiṣī rāghavasya priyā satī |
vanasañcārakuśalā dhruvamēṣyati jānakī || 45 || [nūnaṁ]
athavā mr̥gaśābākṣī vanasyāsya vicakṣaṇā |
vanamēṣyati sāryēha rāmacintānukarśitā || 46 ||
rāmaśōkābhisantaptā sā dēvī vāmalōcanā |
vanavāsē ratā nityamēṣyatē vanacāriṇī || 47 ||
vanēcarāṇāṁ satataṁ nūnaṁ spr̥hayatē purā |
rāmasya dayitā bhāryā janakasya sutā satī || 48 ||
sandhyākālamanāḥ śyāmā dhruvamēṣyati jānakī |
nadīṁ cēmāṁ śivajalāṁ sandhyārthē varavarṇinī || 49 ||
tasyāścāpyanurūpēyamaśōkavanikā śubhā |
śubhā yā pārthivēndrasya patnī rāmasya sammatā || 50 ||
yadi jīvati sā dēvī tārādhipanibhānanā |
āgamiṣyati sā:’vaśyamimāṁ śivajalāṁ nadīm || 51 ||
ēvaṁ tu matvā hanumānmahātmā
pratīkṣamāṇō manujēndrapatnīm |
avēkṣamāṇaśca dadarśa sarvaṁ
supuṣpitē parṇaghanē nilīnaḥ || 52 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē caturdaśaḥ sargaḥ || 14 ||
sundarakāṇḍa pañcadaśaḥ sargaḥ (15)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.