Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| hanumadviṣādaḥ ||
sa tasya madhyē bhavanasya māruti-
-rlatāgr̥hāṁścitragr̥hānniśāgr̥hān |
jagāma sītāṁ prati darśanōtsukō
na caiva tāṁ paśyati cārudarśanām || 1 ||
sa cintayāmāsa tatō mahākapiḥ
priyāmapaśyanraghunandanasya tām |
dhruvaṁ hi sītā mriyatē yathā na mē
vicinvatō darśanamēti maithilī || 2 ||
sā rākṣasānāṁ pravarēṇa jānakī
svaśīlasaṁrakṣaṇatatparā satī |
anēna nūnaṁ pratiduṣṭakarmaṇā
hatā bhavēdāryapathē parē sthitā || 3 ||
virūparūpā vikr̥tā vivarcasō
mahānanā dīrghavirūpadarśanāḥ |
samīkṣya sā rākṣasarājayōṣitō
bhayādvinaṣṭā janakēśvarātmajā || 4 ||
sītāmadr̥ṣṭvā hyanavāpya pauruṣaṁ
vihr̥tya kālaṁ saha vānaraiściram |
na mē:’sti sugrīvasamīpagā gatiḥ
sutīkṣṇadaṇḍō balavāṁśca vānaraḥ || 5 ||
dr̥ṣṭamantaḥpuraṁ sarvaṁ dr̥ṣṭā rāvaṇayōṣitaḥ |
na sītā dr̥śyatē sādhvī vr̥thā jātō mama śramaḥ || 6 ||
kiṁ nu māṁ vānarāḥ sarvē gataṁ vakṣyanti saṅgatāḥ |
gatvā tatra tvayā vīra kiṁ kr̥taṁ tadvadasva naḥ || 7 ||
adr̥ṣṭvā kiṁ pravakṣyāmi tāmahaṁ janakātmajām |
dhruvaṁ prāyamupaiṣyanti kālasya vyativartanē || 8 ||
kiṁ vā vakṣyati vr̥ddhaśca jāmbavānaṅgadaśca saḥ |
gataṁ pāraṁ samudrasya vānarāśca samāgatāḥ || 9 ||
anirvēdaḥ śriyō mūlamanirvēdaḥ paraṁ sukham |
anirvēdō hi satataṁ sarvārthēṣu pravartakaḥ || 10 ||
karōti saphalaṁ jantōḥ karma yattatkarōti saḥ |
tasmādanirvēdakr̥taṁ yatnaṁ cēṣṭē:’hamuttamam || 11 ||
bhūyastāvadvicēṣyāmi dēśānrāvaṇapālitān |
āpānaśālā vicitāstathā puṣpagr̥hāṇi ca || 12 ||
citraśālāśca vicitā bhūyaḥ krīḍāgr̥hāṇi ca |
niṣkuṭāntararathyāśca vimānāni ca sarvaśaḥ || 13 ||
[* bhūyastatra vicēṣyāmi na yatra vicayaḥ kr̥taḥ | *]
iti sañcintya bhūyō:’pi vicētumupacakramē |
bhūmīgr̥hāṁścaityagr̥hān gr̥hātigr̥hakānapi || 14 ||
utpatanniṣpataṁścāpi tiṣṭhangacchanpunaḥ punaḥ |
apāvr̥ṇvaṁśca dvārāṇi kapāṭānyavaghāṭayan || 15 ||
praviśanniṣpataṁścāpi prapatannutpatannapi |
sarvamapyavakāśaṁ sa vicacāra mahākapiḥ || 16 ||
caturaṅgulamātrō:’pi nāvakāśaḥ sa vidyatē |
rāvaṇāntaḥpurē tasminyaṁ kapirna jagāma saḥ || 17 ||
prākārāntararathyāśca vēdikāścaityasaṁśrayāḥ |
dīrghikāḥ puṣkariṇyaśca sarvaṁ tēnāvalōkitam || 18 ||
rākṣasyō vividhākārā virūpā vikr̥tāstadā |
dr̥ṣṭā hanumatā tatra na tu sā janakātmajā || 19 ||
rūpēṇāpratimā lōkē varā vidyādharastriyaḥ |
dr̥ṣṭā hanumatā tatra na tu rāghavanandinī || 20 ||
nāgakanyā varārōhāḥ pūrṇacandranibhānanāḥ |
dr̥ṣṭā hanumatā tatra na tu sītā sumadhyamā || 21 ||
pramathya rākṣasēndrēṇa nāgakanyā balāddhr̥tāḥ |
dr̥ṣṭā hanumatā tatra na sā janakanandinī || 22 ||
sō:’paśyaṁstāṁ mahābāhuḥ paśyaṁścānyā varastriyaḥ |
viṣasāda muhurdhīmān hanumānmārutātmajaḥ || 23 ||
udyōgaṁ vānarēndrāṇāṁ plavanaṁ sāgarasya ca |
vyarthaṁ vīkṣyānilasutaścintāṁ punarupāgamat || 24 ||
avatīrya vimānācca hanumānmārutātmajaḥ |
cintāmupajagāmātha śōkōpahatacētanaḥ || 25 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē dvādaśaḥ sargaḥ || 12 ||
sundarakāṇḍa trayōdaśa sargaḥ(13)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.