Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
arjuna uvāca |
saṁnyāsaṁ karmaṇāṁ kr̥ṣṇa punaryōgaṁ ca śaṁsasi |
yacchrēya ētayōrēkaṁ tanmē brūhi suniścitam || 1 ||
śrībhagavānuvāca |
saṁnyāsaḥ karmayōgaśca niḥśrēyasakarāvubhau |
tayōstu karmasaṁnyāsāt karmayōgō viśiṣyatē || 2 ||
jñēyaḥ sa nityasaṁnyāsī yō na dvēṣṭi na kāṅkṣati |
nirdvandvō hi mahābāhō sukhaṁ bandhāt pramucyatē || 3 ||
sāṅkhyayōgau pr̥thagbālāḥ pravadanti na paṇḍitāḥ |
ēkamapyāsthitaḥ samyagubhayōrvindatē phalam || 4 ||
yat sāṅkhyaiḥ prāpyatē sthānaṁ tadyōgairapi gamyatē |
ēkaṁ sāṅkhyaṁ ca yōgaṁ ca yaḥ paśyati sa paśyati || 5 ||
saṁnyāsastu mahābāhō duḥkhamāptumayōgataḥ |
yōgayuktō munirbrahma nacirēṇādhigacchati || 6 ||
yōgayuktō viśuddhātmā vijitātmā jitēndriyaḥ |
sarvabhūtātmabhūtātmā kurvannapi na lipyatē || 7 ||
naiva kiñcit karōmīti yuktō manyēta tattvavit |
paśyañśr̥ṇvan spr̥śañjighrannaśnan gacchan svapañśvasan || 8 ||
pralapan visr̥jan gr̥hṇannunmiṣannimiṣannapi |
indriyāṇīndriyārthēṣu vartanta iti dhārayan || 9 ||
brahmaṇyādhāya karmāṇi saṅgaṁ tyaktvā karōti yaḥ |
lipyatē na sa pāpēna padmapatramivāmbhasā || 10 ||
kāyēna manasā buddhyā kēvalairindriyairapi |
yōginaḥ karma kurvanti saṅgaṁ tyaktvā:’:’tmaśuddhayē || 11 ||
yuktaḥ karmaphalaṁ tyaktvā śāntimāpnōti naiṣṭhikīm |
ayuktaḥ kāmakārēṇa phalē saktō nibadhyatē || 12 ||
sarvakarmāṇi manasā saṁnyasyāstē sukhaṁ vaśī |
navadvārē purē dēhī naiva kurvan na kārayan || 13 ||
na kartr̥tvaṁ na karmāṇi lōkasya sr̥jati prabhuḥ |
na karmaphalasamyōgaṁ svabhāvastu pravartatē || 14 ||
nādattē kasyacit pāpaṁ na caiva sukr̥taṁ vibhuḥ |
ajñānēnāvr̥taṁ jñānaṁ tēna muhyanti jantavaḥ || 15 ||
jñānēna tu tadajñānaṁ yēṣāṁ nāśitamātmanaḥ |
tēṣāmādityavajjñānaṁ prakāśayati tatparam || 16 ||
tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ |
gacchantyapunarāvr̥ttiṁ jñānanirdhūtakalmaṣāḥ || 17 ||
vidyāvinayasampannē brāhmaṇē gavi hastini |
śuni caiva śvapākē ca paṇḍitāḥ samadarśinaḥ || 18 ||
ihaiva tairjitaḥ sargō yēṣāṁ sāmyē sthitaṁ manaḥ |
nirdōṣaṁ hi samaṁ brahma tasmādbrahmaṇi tē sthitāḥ || 19 ||
na prahr̥ṣyēt priyaṁ prāpya nōdvijēt prāpya cāpriyam |
sthirabuddhirasammūḍhō brahmavidbrahmaṇi sthitaḥ || 20 ||
bāhyasparśēṣvasaktātmā vindatyātmani yat sukham |
sa brahmayōgayuktātmā sukhamakṣayamaśnutē || 21 ||
yē hi saṁsparśajā bhōgā duḥkhayōnaya ēva tē |
ādyantavantaḥ kauntēya na tēṣu ramatē budhaḥ || 22 ||
śaknōtīhaiva yaḥ sōḍhuṁ prāk śarīravimōkṣaṇāt |
kāmakrōdhōdbhavaṁ vēgaṁ sa yuktaḥ sa sukhī naraḥ || 23 ||
yō:’ntaḥsukhō:’ntarārāmastathāntarjyōtirēva yaḥ |
sa yōgī brahmanirvāṇaṁ brahmabhūtō:’dhigacchati || 24 ||
labhantē brahmanirvāṇaṁ r̥ṣayaḥ kṣīṇakalmaṣāḥ |
chinnadvaidhā yatātmānaḥ sarvabhūtahitē ratāḥ || 25 ||
kāmakrōdhaviyuktānāṁ yatīnāṁ yatacētasām |
abhitō brahmanirvāṇaṁ vartatē viditātmanām || 26 ||
sparśān kr̥tvā bahirbāhyāṁścakṣuścaivāntarē bhruvōḥ |
prāṇāpānau samau kr̥tvā nāsābhyantaracāriṇau || 27 ||
yatēndriyamanōbuddhirmunirmōkṣaparāyaṇaḥ |
vigatēcchābhayakrōdhō yaḥ sadā mukta ēva saḥ || 28 ||
bhōktāraṁ yajñatapasāṁ sarvalōkamahēśvaram |
suhr̥daṁ sarvabhūtānāṁ jñātvā māṁ śāntimr̥cchati || 29 ||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē saṁnyāsayōgō nāma pañcamō:’dhyāyaḥ || 5 ||
ṣaṣṭhō:’dhyāyaḥ – dhyānayōgaḥ >>
See complete śrīmadbhagavadgītā.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.