Site icon Stotra Nidhi

Srimad Bhagavadgita Chapter 14 – caturdaśō:’dhyāyaḥ – guṇatrayavibhāgayōgaḥ

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

śrībhagavānuvāca |
paraṁ bhūyaḥ pravakṣyāmi jñānānāṁ jñānamuttamam |
yajjñātvā munayaḥ sarvē parāṁ siddhimitō gatāḥ || 1 ||

idaṁ jñānamupāśritya mama sādharmyamāgatāḥ |
sargē:’pi nōpajāyantē pralayē na vyathanti ca || 2 ||

mama yōnirmahadbrahma tasmin garbhaṁ dadhāmyaham |
sambhavaḥ sarvabhūtānāṁ tatō bhavati bhārata || 3 ||

sarvayōniṣu kauntēya mūrtayaḥ sambhavanti yāḥ |
tāsāṁ brahma mahadyōnirahaṁ bījapradaḥ pitā || 4 ||

sattvaṁ rajastama iti guṇāḥ prakr̥tisambhavāḥ |
nibadhnanti mahābāhō dēhē dēhinamavyayam || 5 ||

tatra sattvaṁ nirmalatvāt prakāśakamanāmayam |
sukhasaṅgēna badhnāti jñānasaṅgēna cānagha || 6 ||

rajō rāgātmakaṁ viddhi tr̥ṣṇāsaṅgasamudbhavam |
tannibadhnāti kauntēya karmasaṅgēna dēhinam || 7 ||

tamastvajñānajaṁ viddhi mōhanaṁ sarvadēhinām |
pramādālasyanidrābhistannibadhnāti bhārata || 8 ||

sattvaṁ sukhē sañjayati rajaḥ karmaṇi bhārata |
jñānamāvr̥tya tu tamaḥ pramādē sañjayatyuta || 9 ||

rajastamaścābhibhūya sattvaṁ bhavati bhārata |
rajaḥ sattvaṁ tamaścaiva tamaḥ sattvaṁ rajastathā || 10 ||

sarvadvārēṣu dēhē:’smin prakāśa upajāyatē |
jñānaṁ yadā tadā vidyādvivr̥ddhaṁ sattvamityuta || 11 ||

lōbhaḥ pravr̥ttirārambhaḥ karmaṇāmaśamaḥ spr̥hā |
rajasyētāni jāyantē vivr̥ddhē bharatarṣabha || 12 ||

aprakāśō:’pravr̥ttiśca pramādō mōha ēva ca |
tamasyētāni jāyantē vivr̥ddhē kurunandana || 13 ||

yadā sattvē pravr̥ddhē tu pralayaṁ yāti dēhabhr̥t |
tadōttamavidāṁ lōkānamalān pratipadyatē || 14 ||

rajasi pralayaṁ gatvā karmasaṅgiṣu jāyatē |
tathā pralīnastamasi mūḍhayōniṣu jāyatē || 15 ||

karmaṇaḥ sukr̥tasyāhuḥ sāttvikaṁ nirmalaṁ phalam |
rajasastu phalaṁ duḥkhamajñānaṁ tamasaḥ phalam || 16 ||

sattvāt sañjāyatē jñānaṁ rajasō lōbha ēva ca |
pramādamōhau tamasō bhavatō:’jñānamēva ca || 17 ||

ūrdhvaṁ gacchanti sattvasthā madhyē tiṣṭhanti rājasāḥ |
jaghanyaguṇavr̥ttisthā adhō gacchanti tāmasāḥ || 18 ||

nānyaṁ guṇēbhyaḥ kartāraṁ yadā draṣṭānupaśyati |
guṇēbhyaśca paraṁ vētti madbhāvaṁ sō:’dhigacchati || 19 ||

guṇānētānatītya trīn dēhī dēhasamudbhavān |
janmamr̥tyujarāduḥkhairvimuktō:’mr̥tamaśnutē || 20 ||

arjuna uvāca |
kairliṅgaistrīn guṇānētānatītō bhavati prabhō |
kimācāraḥ kathaṁ caitāṁstrīn guṇānativartatē || 21 ||

śrībhagavānuvāca |
prakāśaṁ ca pravr̥ttiṁ ca mōhamēva ca pāṇḍava |
na dvēṣṭi sampravr̥ttāni na nivr̥ttāni kāṅkṣati || 22 ||

udāsīnavadāsīnō guṇairyō na vicālyatē |
guṇā vartanta ityēvaṁ yō:’vatiṣṭhati nēṅgatē || 23 ||

samaduḥkhasukhaḥ svasthaḥ samalōṣṭāśmakāñcanaḥ |
tulyapriyāpriyō dhīrastulyanindā:’:’tmasaṁstutiḥ || 24 ||

mānāpamānayōstulyastulyō mitrāripakṣayōḥ |
sarvārambhaparityāgī guṇātītaḥ sa ucyatē || 25 ||

māṁ ca yō:’vyabhicārēṇa bhaktiyōgēna sēvatē |
sa guṇān samatītyaitān brahmabhūyāya kalpatē || 26 ||

brahmaṇō hi pratiṣṭhāhamamr̥tasyāvyayasya ca |
śāśvatasya ca dharmasya sukhasyaikāntikasya ca || 27 ||

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē guṇatrayavibhāgayōgō nāma caturdaśō:’dhyāyaḥ || 14 ||

pañcadaśō:’dhyāyaḥ – puruṣōttamayōgaḥ >>


See complete śrīmadbhagavadgītā.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments