Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ viṣṇavē namaḥ |
ōṁ jiṣṇavē namaḥ |
ōṁ vaṣaṭkārāya namaḥ |
ōṁ dēvadēvāya namaḥ |
ōṁ vr̥ṣākapayē namaḥ |
ōṁ dāmōdarāya namaḥ |
ōṁ dīnabandhavē namaḥ |
ōṁ ādidēvāya namaḥ |
ōṁ aditēstutāya namaḥ | 9
ōṁ puṇḍarīkāya namaḥ |
ōṁ parānandāya namaḥ |
ōṁ paramātmanē namaḥ |
ōṁ parātparāya namaḥ |
ōṁ paraśudhāriṇē namaḥ |
ōṁ viśvātmanē namaḥ |
ōṁ kr̥ṣṇāya namaḥ |
ōṁ kalimalāpahāriṇē namaḥ |
ōṁ kaustubhōdbhāsitōraskāya namaḥ | 18
ōṁ narāya namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ harayē namaḥ |
ōṁ harāya namaḥ |
ōṁ harapriyāya namaḥ |
ōṁ svāminē namaḥ |
ōṁ vaikuṇṭhāya namaḥ |
ōṁ viśvatōmukhāya namaḥ |
ōṁ hr̥ṣīkēśāya namaḥ | 27
ōṁ apramēyātmanē namaḥ |
ōṁ varāhāya namaḥ |
ōṁ dharaṇīdharāya namaḥ |
ōṁ vāmanāya namaḥ |
ōṁ vēdavaktāya namaḥ |
ōṁ vāsudēvāya namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ rāmāya namaḥ |
ōṁ virāmāya namaḥ | 36
ōṁ virajāya namaḥ |
ōṁ rāvaṇārayē namaḥ |
ōṁ ramāpatayē namaḥ |
ōṁ vaikuṇṭhavāsinē namaḥ |
ōṁ vasumatē namaḥ |
ōṁ dhanadāya namaḥ |
ōṁ dharaṇīdharāya namaḥ |
ōṁ dharmēśāya namaḥ |
ōṁ dharaṇīnāthāya namaḥ | 45
ōṁ dhyēyāya namaḥ |
ōṁ dharmabhr̥tāṁvarāya namaḥ |
ōṁ sahasraśīrṣāya namaḥ |
ōṁ puruṣāya namaḥ |
ōṁ sahasrākṣāya namaḥ |
ōṁ sahasrapādē namaḥ |
ōṁ sarvagāya namaḥ |
ōṁ sarvavidē namaḥ |
ōṁ sarvāya namaḥ | 54
ōṁ śaraṇyāya namaḥ |
ōṁ sādhuvallabhāya namaḥ |
ōṁ kausalyānandanāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ rakṣasaḥkulanāśakāya namaḥ |
ōṁ jagatkartāya namaḥ |
ōṁ jagaddhartāya namaḥ |
ōṁ jagajjētāya namaḥ |
ōṁ janārtiharāya namaḥ | 63
ōṁ jānakīvallabhāya namaḥ |
ōṁ dēvāya namaḥ |
ōṁ jayarūpāya namaḥ |
ōṁ jalēśvarāya namaḥ |
ōṁ kṣīrābdhivāsinē namaḥ |
ōṁ kṣīrābdhitanayāvallabhāya namaḥ |
ōṁ śēṣaśāyinē namaḥ |
ōṁ pannagārivāhanāya namaḥ |
ōṁ viṣṭaraśravasē namaḥ | 72
ōṁ mādhavāya namaḥ |
ōṁ mathurānāthāya namaḥ |
ōṁ mukundāya namaḥ |
ōṁ mōhanāśanāya namaḥ |
ōṁ daityāriṇē namaḥ |
ōṁ puṇḍarīkākṣāya namaḥ |
ōṁ acyutāya namaḥ |
ōṁ madhusūdanāya namaḥ |
ōṁ sōmasūryāgninayanāya namaḥ | 81
ōṁ nr̥siṁhāya namaḥ |
ōṁ bhaktavatsalāya namaḥ |
ōṁ nityāya namaḥ |
ōṁ nirāmayāya namaḥ |
ōṁ śuddhāya namaḥ |
ōṁ naradēvāya namaḥ |
ōṁ jagatprabhavē namaḥ |
ōṁ hayagrīvāya namaḥ |
ōṁ jitaripavē namaḥ | 90
ōṁ upēndrāya namaḥ |
ōṁ rukmiṇīpatayē namaḥ |
ōṁ sarvadēvamayāya namaḥ |
ōṁ śrīśāya namaḥ |
ōṁ sarvādhārāya namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ saumyāya namaḥ |
ōṁ saumyapradāya namaḥ |
ōṁ sraṣṭē namaḥ | 99
ōṁ viṣvaksēnāya namaḥ |
ōṁ janārdanāya namaḥ |
ōṁ yaśōdātanayāya namaḥ |
ōṁ yōginē namaḥ |
ōṁ yōgaśāstraparāyaṇāya namaḥ |
ōṁ rudrātmakāya namaḥ |
ōṁ rudramūrtayē namaḥ |
ōṁ rāghavāya namaḥ |
ōṁ madhusūdanāya namaḥ | 108
See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.