Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrī vaśyavārāhī stōtram
asya śrī vaśyavārāhī stōtra mahāmantrasya nārada r̥ṣiḥ anuṣṭup chandaḥ śrī vaśyavārāhī dēvatā aiṁ bījaṁ klīṁ śaktiḥ glauṁ kīlakaṁ mama sarvavaśārthē japē viniyōgaḥ |
r̥ṣyādinyāsaḥ –
nārada r̥ṣayē namaḥ śirasi |
anuṣṭup chandasē namaḥ mukhē |
vaśyavārāhi dēvatāyai namaḥ hr̥dayē |
aiṁ bījāya namaḥ guhyē |
klīṁ śaktayē namaḥ pādayōḥ |
glauṁ kīlakāya namaḥ nabhau |
mama sarvavaśārthē japē viniyōgāya namaḥ sarvāṅgē |
karanyāsaḥ –
ōṁ aiṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ klīṁ tarjanībhyāṁ namaḥ |
ōṁ glauṁ madhyamābhyāṁ namaḥ |
ōṁ aśvārūḍhā anāmikābhyāṁ namaḥ |
ōṁ sarvavaśyavārāhyai kaniṣṭhikābhyāṁ namaḥ |
ōṁ mama sarvavaśaṅkari kuru kuru ṭhaḥ ṭhaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |
hr̥dayādinyāsaḥ –
ōṁ aiṁ hr̥dayāya namaḥ |
ōṁ klīṁ śirasē svāhā |
ōṁ glauṁ śikhāyai vaṣaṭ |
ōṁ aśvārūḍhā kavacāya hum |
ōṁ sarvavaśyavārāhyai nētratrayāya vauṣaṭ |
ōṁ mama sarvavaśaṅkari kuru kuru ṭhaḥ ṭhaḥ astrāya phaṭ |
atha dhyānam –
tārē tāriṇi dēvi viśvajanani prauḍhapratāpānvitē
tārē dikṣu vipakṣa yakṣa dalini vācā calā vāruṇī |
lakṣmīkāriṇi kīrtidhāriṇi mahāsaubhāgyasandhāyini
rūpaṁ dēhi yaśaśca dēhi satataṁ vaśyaṁ jagatyāvr̥tam ||
lamityādi pañcapūjāḥ –
laṁ pr̥thivyātmikāyai gandhaṁ parikalpayāmi |
haṁ ākāśātmikāyai puṣpaṁ parikalpayāmi |
yaṁ vāyvātmikāyai dhūpaṁ parikalpayāmi |
raṁ agnyātmikāyai dīpaṁ parikalpayāmi |
vaṁ amr̥tātmikāyai naivēdyaṁ parikalpayāmi |
saṁ sarvātmikāyai sarvōpacārān parikalpayāmi |
atha mantraḥ –
ōṁ aiṁ klīṁ glauṁ aśvārūḍhā sarvavaśyavārāhī mama sarvavaśaṅkari kuru kuru ṭhaḥ ṭhaḥ ||
atha stōtram –
aśvārūḍhē raktavarṇē smitasaumyamukhāmbujē |
rājyastrī sarvajantūnāṁ vaśīkaraṇanāyikē || 1 ||
vaśīkaraṇakāryārthaṁ purā dēvēna nirmitam |
tasmādvaśyavārāhī sarvānmē vaśamānaya || 2 ||
yathā rājā mahājñānaṁ vastraṁ dhānyaṁ mahāvasu |
mahyaṁ dadāti vārāhi yathā tvaṁ vaśamānaya || 3 ||
antarbahiśca manasi vyāpārēṣu sabhāsu ca |
yathā māmēvaṁ smarati tathā vaśyaṁ vaśaṁ kuru || 4 ||
cāmaraṁ dōlikāṁ chatraṁ rājacihnāni yacchati |
abhīṣṭaṁ sampradōrājyaṁ yathā dēvi vaśaṁ kuru || 5 ||
manmathasmaraṇādrāmāratiryātu mayā saha |
strīratnēṣu mahatprēma tathā janaya kāmadē || 6 ||
mr̥gapakṣyādayāḥ sarvē māṁ dr̥ṣṭvā prēmamōhitāḥ |
anugacchati māmēva tvatprasādāddayāṁ kuru || 7 ||
vaśīkaraṇakāryārthaṁ yatra yatra prayuñjati |
sammōhanārthaṁ vardhitvāttatkāryaṁ tatra karṣaya || 8 ||
vaśamastīti caivātra vaśyakāryēṣu dr̥śyatē |
tathā māṁ kuru vārāhī vaśyakārya pradarśaya || 9 ||
vaśīkaraṇa bāṇāstraṁ bhaktyāpaddhinivāraṇam |
tasmādvaśyavārāhī jagatsarvaṁ vaśaṁ kuru || 10 ||
vaśyastōtramidaṁ dēvyā trisandhyaṁ yaḥ paṭhēnnaraḥ |
abhīṣṭaṁ prāpnuyādbhaktō ramāṁ rājyaṁ yathāpi vaḥ || 11 ||
iti atharvaśikhāyāṁ śrī vaśyavārāhī stōtram |
See more śrī vārāhī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.