Site icon Stotra Nidhi

Sri Yajna Varaha Stotram (Bhagavate) – śrī yajñavarāhamūrti stutiḥ (bhāgavatē)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

r̥ṣaya ūcuḥ |
jitaṁ jitaṁ tē:’jita yajñabhāvanā
trayīṁ tanūṁ svāṁ paridhunvatē namaḥ |
yadrōmagartēṣu nililyuradhvarā-
-stasmai namaḥ kāraṇasūkarāya tē || 1 ||

rūpaṁ tavaitannanu duṣkr̥tātmanāṁ
durdarśanaṁ dēva yadadhvarātmakam |
chandāṁsi yasya tvaci barhirōma-
-svājyaṁ dr̥śi tvaṅghriṣu cāturhōtram || 2 ||

sruktuṇḍa āsīt sruva īśa nāsayō-
-riḍōdarē camasāḥ karṇarandhrē |
prāśitramāsyē grasanē grahāstu tē
yaccarvaṇaṁ tē bhagavannagnihōtram || 3 ||

dīkṣānujanmōpasadaḥ śirōdharaṁ
tvaṁ prāyaṇīyōdayanīyadaṁṣṭraḥ |
jihvā pravargyastava śīrṣakaṁ kratōḥ
sabhyāvasathyaṁ citayō:’savō hi tē || 4 ||

sōmastu rētaḥ savanānyavasthitiḥ
saṁsthāvibhēdāstava dēva dhātavaḥ |
satrāṇi sarvāṇi śarīrasandhi-
-stvaṁ sarvayajñakraturiṣṭibandhanaḥ || 5 ||

namō namastē:’khilamantradēvatā
dravyāya sarvakratavē kriyātmanē |
vairāgyabhaktyātmajayā:’nubhāvita
jñānāya vidyāguravē namō namaḥ || 6 ||

daṁṣṭrāgrakōṭyā bhagavaṁstvayā dhr̥tā
virājatē bhūdhara bhūḥ sabhūdharā |
yathā vanānniḥsaratō datā dhr̥tā
mataṅgajēndrasya sapatrapadminī || 7 ||

trayīmayaṁ rūpamidaṁ ca saukaraṁ
bhūmaṇḍalēnātha datā dhr̥tēna tē |
cakāsti śr̥ṅgōḍhaghanēna bhūyasā
kulācalēndrasya yathaiva vibhramaḥ || 8 ||

saṁsthāpayaināṁ jagatāṁ satasthuṣāṁ
lōkāya patnīmasi mātaraṁ pitā |
vidhēma cāsyai namasā saha tvayā
yasyāṁ svatējō:’gnimivāraṇāvadhāḥ || 9 ||

kaḥ śraddhadhītānyatamastava prabhō
rasāṁ gatāyā bhuva udvibarhaṇam |
na vismayō:’sau tvayi viśvavismayē
yō māyayēdaṁ sasr̥jē:’tivismayam || 10 ||

vidhunvatā vēdamayaṁ nijaṁ vapu-
-rjanastapaḥ satyanivāsinō vayam |
saṭāśikhōddhūtaśivāmbubindubhi-
-rvimr̥jyamānā bhr̥śamīśa pāvitāḥ || 11 ||

sa vai bata bhraṣṭamatistavaiṣa tē
yaḥ karmaṇāṁ pāramapārakarmaṇaḥ |
yadyōgamāyāguṇayōgamōhitaṁ
viśvaṁ samastaṁ bhagavan vidhēhi śam || 12 ||

iti śrīmadbhāgavatē mahāpurāṇē tr̥tīyaskandhē trayōdaśōdhyāyē śrī yajñavarāhamūrti stutiḥ |


See more śrī viṣṇu stōtrāṇi for chanting.
See more daśāvatāra stōtrāṇi for chanting.


మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments