Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
r̥ṣaya ūcuḥ |
jitaṁ jitaṁ tē:’jita yajñabhāvanā
trayīṁ tanūṁ svāṁ paridhunvatē namaḥ |
yadrōmagartēṣu nililyuradhvarāḥ
tasmai namaḥ kāraṇasūkarāya tē || 1 ||
rūpaṁ tavaitannanu duṣkr̥tātmanāṁ
durdarśanaṁ dēva yadadhvarātmakaṁ |
chandāṁsi yasya tvaci barhirōma-
ssvājyaṁ dr̥śi tvaṅghriṣu cāturhōtram || 2 ||
sruktuṇḍa āsītsruva īśa nāsayō-
riḍōdarē camasāḥ karṇarandhrē |
prāśitramāsyē grasanē grahāstu tē
yaccarvaṇantē bhagavannagnihōtram || 3 ||
dīkṣānujanmōpasadaḥ śirōdharaṁ
tvaṁ prāyaṇīyō dayanīya damṣṭraḥ |
jihvā pravargyastava śīrṣakaṁ kratōḥ
sabhyāvasathyaṁ citayō:’savō hi tē || 4 ||
sōmastu rētaḥ savanānyavasthitiḥ
saṁsthāvibhēdāstava dēva dhātavaḥ |
satrāṇi sarvāṇi śarīrasandhi-
stvaṁ sarvayajñakraturiṣṭibandhanaḥ || 5 ||
namō namastē:’khilayantradēvatā
dravyāya sarvakratavē kriyātmanē |
vairāgya bhaktyātmajayā:’nubhāvita
jñānāya vidyāguravē namō namaḥ || 6 ||
damṣṭrāgrakōṭyā bhagavaṁstvayā dhr̥tā
virājatē bhūdhara bhūssabhūdharā |
yathā vanānnissaratō datā dhr̥tā
mataṅgajēndrasya sa patrapadminī || 7 ||
trayīmayaṁ rūpamidaṁ ca saukaraṁ
bhūmaṇḍalē nātha tadā dhr̥tēna tē |
cakāsti śr̥ṅgōḍhaghanēna bhūyasā
kulācalēndrasya yathaiva vibhramaḥ || 8 ||
saṁsthāpayaināṁ jagatāṁ satasthuṣāṁ
lōkāya patnīmasi mātaraṁ pitā |
vidhēma cāsyai namasā saha tvayā
yasyāṁ svatējō:’gnimivāraṇāvadhāḥ || 9 ||
kaḥ śraddhadhītānyatamastava prabhō
rasāṁ gatāyā bhuva udvibarhaṇaṁ |
na vismayō:’sau tvayi viśvavismayē
yō māyayēdaṁ sasr̥jē:’ti vismayam || 10 ||
vidhunvatā vēdamayaṁ nijaṁ vapu-
rjanastapaḥ satyanivāsinō vayaṁ |
saṭāśikhōddhūta śivāmbubindubhi-
rvimr̥jyamānā bhr̥śamīśa pāvitāḥ || 11 ||
sa vai bata bhraṣṭamatistavaiṣa tē
yaḥ karmaṇāṁ pāramapārakarmaṇaḥ |
yadyōgamāyā guṇa yōga mōhitaṁ
viśvaṁ samastaṁ bhagavan vidhēhi śam || 12 ||
iti śrīmadbhāgavatē mahāpurāṇē tr̥tīyaskandhē śrī varāha prādurbhāvōnāma trayōdaśōdhẏāyaḥ |
See more śrī viṣṇu stōtrāṇi for chanting.
See more daśāvatāra stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.