Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
mērau girivarēgaurī śivadhyānaparāyaṇā |
pārvatī paripapraccha parānugrahavāñchayā || 1 ||
śrīpārvatyuvāca-
bhagavaṁstvanmukhāmbhōjācchrutā dharmā anēkaśaḥ |
punaśśrōtuṁ samicchāmi bhairavīstōtramuttamam || 2 ||
śrīśaṅkara uvāca-
śr̥ṇu dēvi pravakṣyāmi bhairavī hr̥dayāhvayaṁ |
stōtraṁ tu paramaṁ puṇyaṁ sarvakalẏāṇakārakam || 3 ||
yasya śravaṇamātrēṇa sarvābhīṣṭaṁ bhavēddhruvaṁ |
vinā dhyānādinā vā:’pi bhairavī parituṣyati || 4 ||
ōṁ asya śrībhairavīhr̥dayamantrasya dakṣiṇāmūrtiḥ r̥ṣiḥ paṁṅktiśchandaḥ – bhayavidhvaṁsinī bhairavīdēvatā – hakārō bījaṁ – rīṁ śaktiḥ – raiḥ kīlakaṁ sarvabhayavidhvaṁsanārthē japē viniyōgaḥ ||
atha karanyāsaḥ |
ōṁ hrīṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ śrīṁ tarjanībhyāṁ namaḥ |
ōṁ aiṁ madhyamābhyāṁ namaḥ |
ōṁ hrīṁ anāmikābhyāṁ namaḥ |
ōṁ śrīṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ aiṁ karatalakarapr̥ṣṭhābhyāṁ namaḥ ||
athāṅganyāsaḥ |
ōṁ hrīṁ hr̥dayāya namaḥ |
ōṁ śrīṁ śirasē svāhā |
ōṁ aiṁ śikhāyai vaṣaṭ |
ōṁ hrīṁ kavacāya huṁ |
ōṁ śrīṁ nētratrayāya vauṣaṭ |
ōṁ aiṁ astrāya phaṭ |
dhyānam |
dēvairdhyēyāṁ trinētrāmasurabhaṭaghanāraṇyaghōrāgni rūpāṁ
raudrīṁ raktāmbarāḍhyāṁ rati ghaṭaghaṭitō rōjayugmōgrarūpām |
candrārdhabhrāji bhavyābharaṇa karalasadbālabimbāṁ bhavānīṁ
sindūrāpūritāṅgīṁ tribhuvanajananīṁ bhairavīṁ bhāvayāmi || 1 ||
pañcacāmaravr̥ttam –
bhavabhramatsamastabhūta vēdamārgadāyinīṁ
durantaduḥkhadāriṇīṁ suradruhām
bhavapradāṁ bhavāndhakārabhēdana prabhākarāṁ
mitaprabhāṁ bhavacchidāṁ bhajāmi bhairavīṁ sadā || 2 ||
uraḥ pralambitāhimālyacandrabālabhūṣaṇāṁ
navāmbudaprabhāṁ sarōjacārulōcanatrayāṁ
suparvabr̥ndavanditāṁ surāpadantakārakāṁ
bhavānubhāvabhāvinīṁ bhajāmi bhairavīṁ sadā || 3 ||
akhaṇḍabhūmi maṇḍalaika bhāradhīradhāriṇīṁ
subhaktibhāvitātmanāṁ vibhūtibhavyadāyinīṁ
bhavaprapañcakāriṇīṁ vihāriṇīṁ bhavāmbudhau
bhavasyahr̥dayabhāvinīṁ bhajāmi bairavīṁ sadā || 4 ||
śaraccamatkr̥tārdha candracandrikāvirōdhika
prabhāvatī mukhābja mañjumādhurī miladgirāṁ
bhujaṅgamālayā nr̥muṇḍamālayā ca maṇḍitāṁ
subhaktimuktibhūtidāṁ bhajāmi bhairavīṁ sadā || 5 ||
sudhāmśusūryavahni lōcanatrayānvitānanāṁ
narāntakāntaka prabhūti sarvadattadakṣiṇāṁ
samuṇḍacaṇḍakhaṇḍana pracaṇḍacandrahāsinīṁ
tamōmatiprakāśinīṁ bhajāmi bhairavīṁ sadā || 6 ||
triśūlinīṁ tripuṇḍrinīṁ trikhaṇḍinīṁ tridaṇḍinīṁ
guṇatrayātiriktamapyacintyacitsvarūpiṇīṁ
savāsavā:’ditēyavairi br̥ndavamśabhēdinīṁ
bhavaprabhāvabhāvinīṁ bhajāmi bhairavīṁ sadā || 7 ||
sudīptakōṭibālabhānumaṇḍalaprabhāṅgabhāṁ
digantadāritāndhakāra bhūripuñjapaddhatiṁ
dvijanmanityadharmanītivr̥ddhilagnamānasāṁ
sarōjarōcirānanāṁ bhajāmi bhairavīṁ sadā || 8 ||
calatsuvarṇakuṇḍala prabhōllasatkapōlaruk
samākulānanāmbujasthaśubhrakīra nāsikāṁ
sacandrabhālabhairavāsya darśana spr̥haccakōra-
nīlakañjadarśanāṁ bhajāmi bhairavīṁ sadā || 9 ||
idaṁhr̥dākhyasaṅgatastavaṁ paṭhantiyē:’niśaṁ
paṭhanti tē kadāpināndhakūparūpavadbhavē
bhavanti ca prabhūtabhakti muktirūpa ujjvalāḥ
stutā prasīdati pramōdamānasā ca bhairavī || 10 ||
yaśōjagatyajasramujjvalañjayatyalaṁsamō
na tasya jāyatē parājayō:’ñjasā jagattrayē
sadā stutiṁ śubhāmimāṁ paṭhatyananyamānasō
bhavanti tasya sampadō:’pi santataṁ sukhapradāḥ || 11 ||
japapūjādikāssarvāḥ stōtrapāṭhādikāśca yāḥ
bhairavīhr̥dayasyāsya kalānnārhanti ṣōḍaśīm || 12 ||
kimatra bahinōktēna śr̥ṇu dēvi mahēśvari
nātaḥ parataraṁ kiñcit puṇyamasti jagattrayē || 13 ||
iti śrībhairavakulasarvasvē śrībhairavīhr̥dayastōtram ||
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.