Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ṣaṭkōṇāntaramadhyapadmanilayaṁ tatsandhidiṣṭhānanaṁ
cakrādyāyudhacārubhūṣaṇabhujaṁ sajvālakēśōdayam |
vastrālēpanamālyavigrahatanuṁ taṁ phālanētraṁ guṇaiḥ
pratyālīḍhapadāmbujaṁ trinayanaṁ cakrādhirājaṁ bhajē || 1 ||
śaṅkhaṁ śārṅgaṁ sakhēṭaṁ halaparaśu gadā kunta pāśān dadhānaṁ
anyairvāmaiśca cakrēṣvasi musalalasadvajraśūlāṁ kuśāgnīn |
jvālākēśaṁ trinētraṁ jvaladanalanibhaṁ hārakēyūrabhūṣaṁ
dhyāyē ṣaṭkōṇa saṁsthaṁ sakala ripujana prāṇasaṁhāra cakram || 2 ||
vyāpti vyāptāntarikṣaṁ kṣaradaruṇa nibhā vāsitā śāntarālaṁ
daṁṣṭrā niṣṭhyūta vahni pravirala śabalādabhraśubhrāṭ-ṭahāsam |
śaṅkhāri śrī gadāmbhōruha musala dhanuḥ pāśa dīptāṅkuśāḍyaiḥ
dōrbhiḥ piṅgākṣavēṣaṁ praṇamata śirasā viṣṇu cakrābhidānam || 3 ||
dhyāyē caturbhujaṁ dēvaṁ śaṅkha cakra varābhayam |
dhyāyē sudarśanaṁ vīraṁ sarvakāryārtha siddhayē || 4 ||
sudarśana namastē:’stu namastē śatrusaṁhara |
arcayāmyupacārēṇa viṣṇurūpāya tē namaḥ || 5 ||
cakradvayaṁ cāṅkuśapāśayuktaṁ
caturbhujaṁ bhīkara siṁhavaktram |
nētratrayālaṅkr̥ta nirmalāṅgaṁ
namāmi saudarśana nārasiṁham || 6 ||
śaṅkha cakra dharaṁ dēvaṁ jvālācakramayaṁ harim |
rōgaghnaṁ paramānandaṁ cintitārtha pradāyakam || 7 ||
hr̥tpaṅkajē samāsīnaṁ jvālāmaya sudarśanam |
śaṅkha cakrāmbuja gadā bhūṣitaṁ rōhanāśanam || 8 ||
dhyāyētsaudarśanaṁ dēvaṁ ātmarakṣākaraṁ prabhum |
jvālāmālā parītaṁ ca dhyāyē hr̥dayapaṅkajē || 9 ||
dhyāyē sudarśanaṁ dēvaṁ khēdanaṁ paravidyayōḥ |
sūryakōṭipratīkāśaṁ dhyāyē hr̥daya paṅkajē || 10 ||
śaṅkha cakra dharaṁ dēvaṁ kōṭisūrya samaprabham |
śatrūṇāṁ māraṇārthaṁ ca astracakraṁ namāmyaham || 11 ||
pāśāṅkuśadharaṁ dēvaṁ paripūrṇa kr̥pākaram |
vaśīkaraṇabāṇāya samyaksaudarśanāya ca || 12 ||
raktavastradharaṁ dēvaṁ raktamālyānulēpanam |
vandē:’haṁ vaśya bāṇāya cakrarājāya tē namaḥ || 13 ||
pāśāṅkuśaṁ śakti śūlaṁ caturbāhuṁ trilōcanam |
sammōhanakaraṁ vīraṁ dhyāyē saudarśanēśvaram || 14 ||
sammōhanāstrarājāya namaḥ saudarśanāya ca |
mōhanārthaṁ bhajāmyāśu sammōhaya jagatrayam || 15 ||
jvālāmālānibhaṁ dēvaṁ sahasrakarasamyutam |
śatru māraṇa kāryēṣu bhajē hr̥ccakranāyakam || 16 ||
ākarṣaṇakaraṁ dēvaṁ pāśāṅkuśadharaṁ harim |
sammōhākarṣaṇāstraṁ ca dhr̥ta nārāyaṇaṁ prabhum || 17 ||
cakrarāja namastēstu sarvākarṣaṇa sāyaka |
ākarṣaya jagannātha śaraṇaṁ tvāṁ gatōsmyaham || 18 ||
cakrādyāyudha cāru ṣōḍaśabhujaṁ sa jvāla kēśōjjvalaṁ
cakraṁ śaṅkha gadābja śūla śaradhīṁścāpaṁ ca pāśāṅkuśau |
kuntaṁ carmahalaṁ bhuśuṇḍi paraśū vajraṁ tathā tarjanīṁ
hētiṁ ṣōḍaśadhāriṇaṁ ripuharaṁ śrīcakrarājaṁ bhajē || 19 ||
siṁhāsana samāsīnaṁ dēvaṁ cakraṁ surēśvaraṁ
śrōtuṁ cakrēśa kavacamabruvan surasattamāḥ |
dēva dēva sahasrākṣa daityāntaka śacīpatē
tvayā saudarśinīṁ rakṣāṁ śrōtumicchāmahē vayam || 20 ||
tadanantaraṁ śrī sudarśana kavacam paṭhatu |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.