Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīvēṅkaṭēśaṁ lakṣmīśamaniṣṭaghnamabhīṣṭadam |
caturmukhākhyatanayaṁ śrīnivāsaṁ bhajē:’niśam || 1 ||
yadapāṅgalavēnaiva brahmādyāḥ svapadaṁ yayuḥ |
mahārājādhirājaṁ taṁ śrīnivāsaṁ bhajē:’niśam || 2 ||
anantavēdasaṁvēdyaṁ nirdōṣaṁ guṇasāgaram |
atīndriyaṁ nityamuktaṁ śrīnivāsaṁ bhajē:’niśam || 3 ||
smaraṇātsarvapāpaghnaṁ stavanādiṣṭavarṣiṇam |
darśanāt muktidaṁ cēśaṁ śrīnivāsaṁ bhajē:’niśam || 4 ||
aśēṣaśayanaṁ śēṣaśayanaṁ śēṣaśāyinam |
śēṣādrīśamaśēṣaṁ ca śrīnivāsaṁ bhajē:’niśam || 5 ||
bhaktānugrāhakaṁ viṣṇuṁ suśāntaṁ garuḍadhvajam |
prasannavaktranayanaṁ śrīnivāsaṁ bhajē:’niśam || 6 ||
bhaktabhaktisupāśēnabaddhasatpādapaṅkajam |
sanakādidhyānagamyaṁ śrīnivāsaṁ bhajē:’niśam || 7 ||
gaṅgāditīrthajanakapādapadmaṁ sutārakam |
śaṅkhacakrā:’bhayavaraṁ śrīnivāsaṁ bhajē:’niśam || 8 ||
suvarṇamukhitīrasthaṁ suvarṇēḍyaṁ suvarṇadam |
suvarṇābhaṁ suvarṇāṅgaṁ śrīnivāsaṁ bhajē:’niśam || 9 ||
śrīvatsavakṣasaṁ śrīśaṁ śrīlōlaṁ śrīkaragraham |
śrīmantaṁ śrīnidhiṁ śrīḍyaṁ śrīnivāsaṁ bhajē:’niśam || 10 ||
vaikuṇṭhavāsaṁ vaikuṇṭhatyāgaṁ vaikuṇṭhasōdaram |
vaikuṇṭhadaṁ vikuṇṭhājaṁ śrīnivāsaṁ bhajē:’niśam || 11 ||
(daśāvatārastutiḥ)
vēdōddhāraṁ matsyarūpaṁ svacchākāraṁ yadr̥cchayā |
satyavratōddhāraṁ satyaṁ śrīnivāsaṁ bhajē:’niśam || 12 ||
mahāgādha jalādhāraṁ kacchapaṁ mandarōddharam |
sundarāṅgaṁ ca gōvindaṁ śrīnivāsaṁ bhajē:’niśam || 13 ||
varaṁ śvētavarāhākhyaṁ saṁhāraṁ dharaṇīdharam |
svadaṁṣṭrābhyāṁ dharōddhāraṁ śrīnivāsaṁ bhajē:’niśam || 14 ||
prahlādāhlādakaṁ lakṣmīnr̥siṁhaṁ bhaktavatsalam |
daityamattēbhadamanaṁ śrīnivāsaṁ bhajē:’niśam || 15 ||
( namastē vāsudēvāya namaḥ saṅkarṣaṇāya ca |
vāmanāya namastubhyaṁ śrīnivāsa svarūpiṇē || )
vāmanaṁ vāmanaṁ pūrṇakāmaṁ bhānavamāṇavam |
māyinaṁ balisaṁmōhaṁ śrīnivāsaṁ bhajē:’niśam || 16 ||
candrānanaṁ kundadantaṁ kurājaghnaṁ kuṭhāriṇam |
sukumāraṁ bhr̥gur̥ṣēḥ śrīnivāsaṁ bhajē:’niśam || 17 ||
śrīrāmaṁ daśadigvyāptaṁ daśēndriyaniyāmakam |
daśāsyaghnaṁ dāśarathiṁ śrīnivāsaṁ bhajē:’niśam || 18 ||
gōvardhanōddharaṁ bālaṁ vāsudēvaṁ yadūttamam |
dēvakītanayaṁ kr̥ṣṇaṁ śrīnivāsaṁ bhajē:’niśam || 19 ||
nandanandanamānandaṁ indranīlaṁ nirañjanam |
śrīyaśōdāyaśōdaṁ ca śrīnivāsaṁ bhajē:’niśam || 20 ||
gōbr̥ndāvanagaṁ br̥ndāvanagaṁ gōkulādhipam |
urugāyaṁ jaganmōhaṁ śrīnivāsaṁ bhajē:’niśam || 21 ||
pārijātaharaṁ pāpaharaṁ gōpīmanōharam |
gōpīvastraharaṁ gōpaṁ śrīnivāsaṁ bhajē:’niśam || 22 ||
kaṁsāntakaṁ śaṁsanīyaṁ saśāntaṁ saṁsr̥ticchidam |
saṁśayacchēdisaṁvēdyaṁ śrīnivāsaṁ bhajē:’niśam || 23 ||
kr̥ṣṇāpatiṁ kr̥ṣṇaguruṁ kr̥ṣṇāmitramabhīṣṭadam |
kr̥ṣṇātmakaṁ kr̥ṣṇasakhaṁ śrīnivāsaṁ bhajē:’niśam || 24 ||
kr̥ṣṇā:’himardanaṁ gōpaiḥ kr̥ṣṇōpavanalōlupam |
kr̥ṣṇātātaṁ mahōtkr̥ṣṭaṁ śrīnivāsaṁ bhajē:’niśam || 25 ||
buddhaṁ subōdhaṁ durbōdhaṁ bōdhātmānaṁ budhapriyam |
vibudhēśaṁ budhairbōdhyaṁ śrīnivāsaṁ bhajē:’niśam || 26 ||
kalkinaṁ turagārūḍhaṁ kalikalmaṣanāśanam |
kalyāṇadaṁ kalighnaṁ ca śrīnivāsaṁ bhajē:’niśam || 27 ||
śrīvēṅkaṭēśaṁ matsvāmin jñānānanda dayānidhē |
bhaktavatsala bhō viśvakuṭumbinnadhunā:’va mām || 28 ||
ananta vēdasaṁvēdya lakṣmīnāthāṇḍakāraṇa |
jñānānandaiśvaryapūrṇa namastē karuṇākara || 29 ||
iti śrī dēvaśarma kr̥ta śrī śrīnivāsa tārāvalī |
See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.