Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
yasmiṁstu divasē rājā cakrē gōdānamuttamam |
tasmiṁstu divasē vīrō yudhājitsamupēyivān || 1
putraḥ kēkayarājasya sākṣādbharatamātulaḥ |
dr̥ṣṭvā pr̥ṣṭvā ca kuśalaṁ rājānamidamabravīt || 2
kēkayādhipatī rājā snēhāt kuśalamabravīt |
yēṣāṁ kuśalakāmō:’si tēṣāṁ sampratyanāmayam || 3
svasrīyaṁ mama rājēndra draṣṭukāmō mahīpatiḥ |
tadarthamupayātō:’hamayōdhyāṁ raghunandana || 4
śrutvā tvahamayōdhyāyāṁ vivāhārthaṁ tavātmajān |
mithilāmupayātāṁstu tvayā saha mahīpatē || 5
tvarayā:’bhyupayātō:’haṁ draṣṭukāmaḥ svasuḥ sutam |
atha rājā daśarathaḥ priyātithimupasthitam |
dr̥ṣṭvā paramasatkāraiḥ pūjanārhamapūjayat || 6
tatastāmuṣitō rātriṁ saha putrairmahātmabhiḥ |
prabhātē punarutthāya kr̥tvā karmāṇi karmavit |
r̥ṣīṁstadā puraskr̥tya yajñavāṭamupāgamat || 7
yuktē muhūrtē vijayē sarvābharaṇabhūṣitaiḥ |
bhrātr̥bhiḥ sahitō rāmaḥ kr̥takautukamaṅgalaḥ || 8
vasiṣṭhaṁ purataḥ kr̥tvā maharṣīnaparānapi |
pituḥ samīpamāśritya tasthau bhrātr̥bhirāvr̥taḥ |
vasiṣṭhō bhagavānētya vaidēhamidamabravīt || 9
rājā daśarathō rājan kr̥takautukamaṅgalaiḥ |
putrairnaravara śrēṣṭha dātāramabhikāṅkṣatē || 10
dātr̥pratigrahītr̥bhyāṁ sarvārthāḥ prabhavanti hi |
svadharmaṁ pratipadyasva kr̥tvā vaivāhyamuttamam || 11
ityuktaḥ paramōdārō vasiṣṭhēna mahātmanā |
pratyuvāca mahātējā vākyaṁ paramadharmavit || 12
kaḥ sthitaḥ pratihārō mē kasyājñā sampratīkṣyatē |
svagr̥hē kō vicārō:’sti yathā rājyamidaṁ tava || 13
kr̥takautukasarvasvā vēdimūlamupāgatāḥ |
mama kanyā muniśrēṣṭha dīptā vahnērivārciṣaḥ || 14
sajjō:’haṁ tvatpratīkṣō:’smi vēdyāmasyāṁ pratiṣṭhitaḥ |
avighnaṁ kurutāṁ rājā kimarthamavalambatē || 15
tadvākyaṁ janakēnōktaṁ śrutvā daśarathastadā |
pravēśayāmāsa sutān sarvānr̥ṣigaṇānapi || 16
tatō rājā vidēhānāṁ vasiṣṭhamidamabravīt |
kārayasva r̥ṣē sarvāmr̥ṣibhiḥ saha dhārmika |
rāmasya lōkarāmasya kriyāṁ vaivāhikīṁ prabhō || 17
tathētyuktvā tu janakaṁ vasiṣṭhō bhagavānr̥ṣiḥ |
viśvāmitraṁ puraskr̥tya śatānandaṁ ca dhārmikam || 18
prapāmadhyē tu vidhivadvēdiṁ kr̥tvā mahātapāḥ |
alañcakāra tāṁ vēdiṁ gandhapuṣpaiḥ samantataḥ || 19
suvarṇapālikābhiśca chidrakumbhaiśca sāṅkuraiḥ |
aṅkurāḍhyaiḥ śarāvaiśca dhūpapātraiḥ sadhūpakaiḥ || 20
śaṅkhapātraiḥ sruvaiḥ srugbhiḥ pātrairarghyābhipūritaiḥ |
lājapūrṇaiśca pātrībhirakṣatairabhisaṁskr̥taiḥ || 21
darbhaiḥ samaiḥ samāstīrya vidhivanmantrapūrvakam |
agnimādhāya vēdyāṁ tu vidhimantrapuraskr̥tam || 22
juhāvāgnau mahātējā vasiṣṭhō bhagavānr̥ṣiḥ |
tataḥ sītāṁ samānīya sarvābharaṇabhūṣitām |
samakṣamagnēḥ saṁsthāpya rāghavābhimukhē tadā |
abravījjanakō rājā kausalyānandavardhanam || 23
iyaṁ sītā mama sutā sahadharmacarī tava |
pratīccha caināṁ bhadraṁ tē pāṇiṁ gr̥hṇīṣva pāṇinā || 24
pativratā mahābhāgā chāyēvānugatā sadā |
ityuktvā prākṣipadrājā mantrapūtaṁ jalaṁ tadā || 25
sādhusādhviti dēvānāmr̥ṣīṇāṁ vadatāṁ tadā |
dēvadundubhinirghōṣaḥ puṣpavarṣō mahānabhūt || 26
ēvaṁ datvā tadā sītāṁ mantrōdakapuraskr̥tām |
abravījjanakō rājā harṣēṇābhipariplutaḥ || 27
lakṣmaṇāgaccha bhadraṁ tē ūrmilāmudyatāṁ mayā |
pratīccha pāṇiṁ gr̥hṇīṣva mā bhūtkālasya paryayaḥ || 28
tamēvamuktvā janakō bharataṁ cābhyabhāṣata |
gr̥hāṇa pāṇiṁ māṇḍavyāḥ pāṇinā raghunandana || 29
śatrughnaṁ cāpi dharmātmā abravījjanakēśvaraḥ |
śrutakīrtyā mahābāhō pāṇiṁ gr̥hṇīṣva pāṇinā || 30
sarvē bhavantaḥ saumyāśca sarvē sucaritavratāḥ |
patnībhiḥ santu kākutsthā mā bhūtkālasya paryayaḥ || 31
janakasya vacaḥ śrutvā pāṇīnpāṇibhiraspr̥śan |
catvārastē catasr̥ṇāṁ vasiṣṭhasya matē sthitāḥ || 32
agniṁ pradakṣiṇīkr̥tya vēdiṁ rājānamēva ca |
r̥ṣīṁścaiva mahātmānaḥ sabhāryā raghusattamāḥ |
yathōktēna tathā cakrurvivāhaṁ vidhipūrvakam || 33
[kākutsthaiśca gr̥hītēṣu lalitēṣu ca pāṇiṣu|]
puṣpavr̥ṣṭirmahatyāsīdantarikṣātsubhāsvarā |
divyadundubhinirghōṣairgītavāditraniḥsvanaiḥ || 34
nanr̥tuścāpsarassaṅghā gandharvāśca jaguḥ kalam |
vivāhē raghumukhyānāṁ tadadbhutamadr̥śyata || 35
īdr̥śē vartamānē tu tūryōdghuṣṭanināditē |
triragniṁ tē parikramya ūhurbhāryā mahaujasaḥ || 36
athōpakāryāṁ jagmustē sabhāryā raghunandanāḥ |
rājā:’pyanuyayau paśyansarṣisaṅghaḥ sabāndhavaḥ || 37
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē trisaptatitamaḥ sargaḥ |
See more śrī rāma stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.