Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
āśāvaśādaṣṭadigantarālē
dēśāntarabhrāntamaśāntabuddhim |
ākāramātrādavanīsuraṁ māṁ
akr̥tyakr̥tyaṁ śiva pāhi śambhō || 1 ||
māṁsāsthimajjāmalamūtrapātra-
-gātrābhimānōjjhitakr̥tyajālam |
madbhāvanaṁ manmathapīḍitāṅgaṁ
māyāmayaṁ māṁ śiva pāhi śambhō || 2 ||
saṁsāramāyājaladhipravāha-
-saṁmagnamudbhrāntamaśāntacittam |
tvatpādasēvāvimukhaṁ sakāmaṁ
sudurjanaṁ māṁ śiva pāhi śambhō || 3 ||
iṣṭānr̥taṁ bhraṣṭamaniṣṭadharmaṁ
naṣṭātmabōdhaṁ nayalēśahīnam |
kaṣṭāriṣaḍvarganipīḍitāṅgaṁ
duṣṭōttamaṁ māṁ śiva pāhi śambhō || 4 ||
vēdāgamābhyāsarasānabhijñaṁ
pādāravindaṁ tava nārcayantam |
vēdōktakarmāṇi vilōpayantaṁ
vēdākr̥tē māṁ śiva pāhi śambhō || 5 ||
anyāyavittārjanasaktacittaṁ
anyāsu nārīṣvanurāgavantam |
anyānnabhōktāramaśuddhadēhaṁ
ācārahīnaṁ śiva pāhi śambhō || 6 ||
purāttatāpatrayataptadēhaṁ
parāṁ gatiṁ gantumupāyavarjyam |
parāvamānaikaparātmabhāvaṁ
narādhamaṁ māṁ śiva pāhi śambhō || 7 ||
pitā yathā rakṣati putramīśa
jagatpitā tvaṁ jagataḥ sahāyaḥ |
kr̥tāparādhaṁ tava sarvakāryē
kr̥pānidhē māṁ śiva pāhi śambhō || 8 ||
iti śrīvr̥ddhanr̥siṁhabhāratī svāmī viracitaṁ śrī śivāṣṭakam |
See more śrī śiva stotras for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.