Site icon Stotra Nidhi

Sri Ramanuja Ashtakam – śrī rāmānujāṣṭakam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

rāmānujāya munayē nama ukti mātraṁ
kāmāturō:’pi kumatiḥ kalayannabhīkṣam |
yāmāmananti yamināṁ bhagavajjanānāṁ
tāmēva vindati gatiṁ tamasaḥ parastāt || 1 ||

sōmāvacūḍasuraśēkharaduṣkarēṇa
kāmātigō:’pi tapasā kṣapayannaghāni |
rāmānujāya munayē nama ityanuktvā
kōvā mahīsahacarē kurutē:’nurāgam || 2 ||

rāmānujāya nama ityasakr̥dgr̥ṇītē
yō māna mātsara madasmara dūṣitō:’pi |
prēmāturaḥ priyatamāmapahāya padmāṁ
bhūmā bhujaṅgaśayanastamanuprayāti || 3 ||

vāmālakānayanavāgurikāgr̥hītaṁ
kṣēmāya kiñcidapi kartumanīhamānam |
rāmānujō yatipatiryadi nēkṣatē māṁ
mā māmakō:’yamiti muñcati mādhavō:’pi || 4 ||

rāmānujēti yaditaṁ viditaṁ jagatyāṁ
nāmīpi na śrutisamīpamupaiti yēṣām |
mā mā madīya iti sadbhirupēkṣitāstē
kāmānuviddhamanasō nipatantyadhō:’dhaḥ || 5 ||

nāmānukīrtya narakārtiharaṁ yadīyaṁ
vyōmādhirōhati padaṁ sakalō:’pi lōkaḥ |
rāmānujō yatipatiryadi nāvirāsīt
kō mādr̥śaḥ prabhavitā bhavamuttarītum || 6 ||

sīmāmahīdhraparidhiṁ pr̥thivīmavāptuṁ
vaimānikēśvarapurīmadhivāsituṁ vā |
vyōmādhirōḍhumapi na spr̥hayanti nityaṁ
rāmānujāṅghriyugalaṁ śaraṇaṁ prapannāḥ || 7 ||

mā mā dhunōti manasō:’pi na gōcaraṁ yat
bhūmāsakhēna puruṣēṇa sahānubhūya |
prēmānuviddhahr̥dayapriyabhaktalabhyē
rāmānujāṅghrikamalē ramatāṁ manō mē || 8 ||

ślōkāṣṭakamidaṁ puṇyaṁ yō bhaktyā pratyahaṁ paṭhēt |
ākāratrayasampannaḥ śōkābdhiṁ tarati drutam ||


See more śrī guru stōtrāṇi for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments