Site icon Stotra Nidhi

Sri Radha Krishna Stotram (Gandharva Krutam) – śrī rādhākr̥ṣṇa stōtram (gandharva kr̥tam)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

vandē navaghanaśyāmaṁ pītakauśēyavāsasam |
sānandaṁ sundaraṁ śuddhaṁ śrīkr̥ṣṇaṁ prakr̥tēḥ param || 1 ||

rādhēśaṁ rādhikāprāṇavallabhaṁ vallavīsutam |
rādhāsēvitapādābjaṁ rādhāvakṣaḥsthalasthitam || 2 ||

rādhānugaṁ rādhikēṣṭaṁ rādhāpahr̥tamānasam |
rādhādhāraṁ bhavādhāraṁ sarvādhāraṁ namāmi tam || 3 ||

rādhāhr̥tpadmamadhyē ca vasantaṁ satataṁ śubham |
rādhāsahacaraṁ śaśvadrādhājñāparipālakam || 4 ||

dhyāyantē yōginō yōgān siddhāḥ siddhēśvarāśca yam |
taṁ dhyāyēt satataṁ śuddhaṁ bhagavantaṁ sanātanam || 5 ||

sēvantē satataṁ santō:’śēṣabrahmēśasañjñikāḥ |
sēvantē nirguṇaṁ brahma bhagavantaṁ sanātanam || 6 ||

nirliptaṁ ca nirīhaṁ ca paramātmānamīśvaram |
nityaṁ satyaṁ ca paramaṁ bhagavantaṁ sanātanam || 7 ||

yaṁ sr̥ṣṭērādibhūtaṁ ca sarvabījaṁ parātparam |
yōginastaṁ prapadyantē bhagavantaṁ sanātanam || 8 ||

bījaṁ nānāvatārāṇāṁ sarvakāraṇakāraṇam |
vēdavēdyaṁ vēdabījaṁ vēdakāraṇakāraṇam || 9 ||

yōginastaṁ prapadyantē bhagavantaṁ sanātanam |
gandharvēṇa kr̥taṁ stōtraṁ yaṁ paṭhēt prayataḥ śuciḥ |
ihaiva jīvanmuktaśca paraṁ yāti parāṁ gatim || 10 ||

haribhaktiṁ harērdāsyaṁ gōlōkaṁ ca nirāmayam |
pārṣadapravaratvaṁ ca labhatē nā:’tra saṁśayaḥ || 12 ||

iti śrīnārādapañcarātrē śrī rādhākr̥ṣṇa stōtram ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments