Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
lōkānāhūya sarvān ḍamarukaninadairghōrasaṁsāramagnān
datvābhītiṁ dayāluḥ praṇatabhayaharaṁ kuñcitaṁ vāmapādam |
uddhr̥tyēdaṁ vimuktērayanamiti karāddarśayan pratyayārthaṁ
bibhradvahniṁ sabhāyāṁ kalayati naṭanaṁ yaḥ sa pāyānnaṭēśaḥ || 1 ||
digīśādi vandyaṁ girīśānacāpaṁ
murārāti bāṇaṁ puratrāsahāsam |
karīndrādi carmāmbaraṁ vēdavēdyaṁ
mahēśaṁ sabhēśaṁ bhajē:’haṁ naṭēśam || 2 ||
samastaiśca bhūtaiḥ sadā namyamādyaṁ
samastaikabandhuṁ manōdūramēkam |
apasmāranighnaṁ paraṁ nirvikāraṁ
mahēśaṁ sabhēśaṁ bhajē:’haṁ naṭēśam || 3 ||
dayāluṁ varēṇyaṁ ramānāthavandyaṁ
mahānandabhūtaṁ sadānandanr̥ttam |
sabhāmadhyavāsaṁ cidākāśarūpaṁ
mahēśaṁ sabhēśaṁ bhajē:’haṁ naṭēśam || 4 ||
sabhānāthamādyaṁ niśānāthabhūṣaṁ
śivāvāmabhāgaṁ padāmbhōja lāsyam |
kr̥pāpāṅgavīkṣaṁ hyumāpāṅgadr̥śyaṁ
mahēśaṁ sabhēśaṁ bhajē:’haṁ naṭēśam || 5 ||
divānātharātrīśavaiśvānarākṣaṁ
prajānāthapūjyaṁ sadānandanr̥ttam |
cidānandagātraṁ parānandasaudhaṁ
mahēśaṁ sabhēśaṁ bhajē:’haṁ naṭēśam || 6 ||
karēkāhalīkaṁ padēmauktikāliṁ
galēkālakūṭaṁ talēsarvamantram |
mukhē mandahāsaṁ bhujē nāgarājaṁ
mahēśaṁ sabhēśaṁ bhajē:’haṁ naṭēśam || 7 ||
tvadanyaṁ śaraṇyaṁ na paśyāmi śambhō
madanyaḥ prapannōsti kintētidīnaḥ |
madarthēhyupēkṣā tavāsītkimarthaṁ
mahēśaṁ sabhēśaṁ bhajē:’haṁ naṭēśam || 8 ||
bhavatpādayugmaṁ karēṇāvalambē
sadā nr̥ttakārin sabhāmadhyadēśē |
sadā bhāvayē tvāṁ tadā dāsyasīṣṭaṁ
mahēśaṁ sabhēśaṁ bhajē:’haṁ naṭēśam || 9 ||
bhūyaḥ svāmin janirmē maraṇamapi tathā māstu bhūyaḥ surāṇāṁ
sāmrājyaṁ taccha tāvatsukhalavarahitaṁ duḥkhadaṁ nārthayē tvām |
santāpaghnaṁ purārē dhuri ca tavasabhā mandirē sarvadā tva-
-nnr̥ttaṁ paśyanvasēyaṁ pramathagaṇavaraiḥ sākamētadvidhēhi || 10 ||
iti śrī jñānasambandha kr̥ta śrī naṭēśvara bhujaṅga stutiḥ |
See more śrī śiva stotras for chanting. See more śrī naṭarāja stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.