Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
nārāyaṇāya suramaṇḍanamaṇḍanāya
nārāyaṇāya sakalasthitikāraṇāya |
nārāyaṇāya bhavabhītinivāraṇāya
nārāyaṇāya prabhavāya namō namastē || 1 ||
nārāyaṇāya śatacandranibhānanāya
nārāyaṇāya maṇikuṇḍaladhāraṇāya |
nārāyaṇāya nijabhaktaparāyaṇāya
nārāyaṇāya subhagāya namō namastē || 2 ||
nārāyaṇāya suralōkaprapōṣakāya
nārāyaṇāya khaladuṣṭavināśakāya |
nārāyaṇāya ditiputravimardanāya
nārāyaṇāya sulabhāya namō namastē || 3 ||
nārāyaṇāya ravimaṇḍalasaṁsthitāya
nārāyaṇāya paramārthapradarśanāya |
nārāyaṇāya atulāya atīndriyāya
nārāyaṇāya virajāya namō namastē || 4 ||
nārāyaṇāya ramaṇāya ramāvarāya
nārāyaṇāya rasikāya rasōtsukāya |
nārāyaṇāya rajōvarjitanirmalāya
nārāyaṇāya varadāya namō namastē || 5 ||
nārāyaṇāya varadāya murōttamāya
nārāyaṇāya akhilāntarasaṁsthitāya |
nārāyaṇāya bhayaśōkavivarjitāya
nārāyaṇāya prabalāya namō namastē || 6 ||
nārāyaṇāya nigamāya nirañjanāya
nārāyaṇāya ca harāya narōttamāya |
nārāyaṇāya kaṭisūtravibhūṣaṇāya
nārāyaṇāya harayē mahatē namastē || 7 ||
nārāyaṇāya kaṭakāṅgadabhūṣaṇāya
nārāyaṇāya maṇikaustubhaśōbhanāya |
nārāyaṇāya tulamauktikabhūṣaṇāya
nārāyaṇāya ca yamāya namō namastē || 8 ||
nārāyaṇāya ravikōṭipratāpanāya
nārāyaṇāya śaśikōṭisuśītalāya |
nārāyaṇāya yamakōṭidurāsadāya
nārāyaṇāya karuṇāya namō namastē || 9 ||
nārāyaṇāya mukuṭōjjvalasōjjvalāya
nārāyaṇāya maṇinūpurabhūṣaṇāya |
nārāyaṇāya jvalitāgniśikhaprabhāya
nārāyaṇāya harayē guravē namastē || 10 ||
nārāyaṇāya daśakaṇṭhavimardanāya
nārāyaṇāya vinatātmajavāhanāya |
nārāyaṇāya maṇikaustubhabhūṣaṇāya
nārāyaṇāya paramāya namō namastē || 11 ||
nārāyaṇāya vidurāya ca mādhavāya
nārāyaṇāya kamaṭhāya mahīdharāya |
nārāyaṇāya uragādhipamañcakāya
nārāyaṇāya virajāpatayē namastē || 12 ||
nārāyaṇāya ravikōṭisamāmbarāya
nārāyaṇāya ca harāya manōharāya |
nārāyaṇāya nijadharmapratiṣṭhitāya
nārāyaṇāya ca makhāya namō namastē || 13 ||
nārāyaṇāya bhavarōgarasāyanāya
nārāyaṇāya śivacāpapratōṭanāya |
nārāyaṇāya nijavānarajīvanāya
nārāyaṇāya subhujāya namō namastē || 14 ||
nārāyaṇāya surathāya suhr̥cchritāya
nārāyaṇāya kuśalāya dhurandharāya |
nārāyaṇāya gajapāśavimōkṣaṇāya
nārāyaṇāya janakāya namō namastē || 15 ||
nārāyaṇāya nijabhr̥tyaprapōṣakāya
nārāyaṇāya śaraṇāgatapañjarāya |
nārāyaṇāya puruṣāya purātanāya
nārāyaṇāya supathāya namō namastē || 16 ||
nārāyaṇāya maṇisvāsanasaṁsthitāya
nārāyaṇāya śatavīryaśatānanāya |
nārāyaṇāya pavanāya ca kēśavāya
nārāyaṇāya ravibhāya namō namastē || 17 ||
śriyaḥpatiryajñapatiḥ prajāpati-
-rdhiyāmpatirlōkapatirdharāpatiḥ |
patirgatiścāndhakavr̥ṣṇisāttvatāṁ
prasīdatāṁ mē bhagavān satāmpatiḥ || 18 ||
tribhuvanakamanaṁ tamālavarṇaṁ
ravikaragauravarāmbaraṁ dadhānē |
vapuralakakulāvr̥tānanābjaṁ
vijayasakhē ratirastu mē:’navadyā || 19 ||
aṣṭōttarādhikaśatāni sukōmalāni
nāmāni yē sukr̥tinaḥ satataṁ smaranti |
tē:’nēkajanmakr̥tapāpacayādvimuktā
nārāyaṇē:’vyavahitāṁ gatimāpnuvanti || 20 ||
iti nārāyaṇāṣṭōttaraśatanāmastōtram |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.