Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kundēnduśaṅkhavarṇa kr̥tayugabhagavān padmapuṣpapradātā
trētāyāṁ kāñcanābhaḥ punarapi samayē dvāparē raktavarṇaḥ |
śaṅkē samprāptakālē kaliyugasamayē nīlamēghaśca nābhau
pradyōta sr̥ṣṭikartā parabalamadanaḥ pātu māṁ nārasiṁhaḥ || 1 ||
nāsāgraṁ pīnagaṇḍaṁ parabalamadanaṁ baddhakēyurahāraṁ
vajraṁ daṁṣṭrākarālaṁ parimitagaṇanaḥ kōṭisūryāgnitējaḥ |
gāmbhīryaṁ piṅgalākṣaṁ bhrukiṭitaṭamukhaṁ kēśakēśārdhabhāgaṁ
vandē bhīmāṭ-ṭahāsaṁ tribhuvanavijayaḥ pātu māṁ nārasiṁhaḥ || 2 ||
pādadvandvaṁ dharitryāṁ paṭutaravipulaṁ mēru madhyāhnasētuṁ
nābhiṁ brahmāṇḍasindhō hr̥dayamabhimukhaṁ bhūtavidhvaṁsanētaḥ |
āhuścakrantasyabāhuṁ kuliśanakhamukhaṁ candrasūryāgninētram |
vaktraṁ vahnyasya vidvatsuragaṇavinutaḥ pātu māṁ nārasiṁhaḥ || 3 ||
ghōraṁ bhīmaṁ mahōgraṁ sphaṭikakuṭilatā bhīmapālaṁ palākṣaṁ
cōrdhvaṁ kēśaṁ pralayaśaśimukhaṁ vajradaṁṣṭrākarālam |
dvātriṁśadbāhuyugmaṁ parikhagadāśūlapāśāgnidhāraṁ
vandē bhīmāṭ-ṭahāsaṁ nakhaguṇavijayaḥ pātu māṁ nārasiṁhaḥ || 4 ||
gōkaṇṭhaṁ dāruṇāntaṁ vanavaraviṭapī ḍiṇḍiḍiṇḍōṭaḍimbhaṁ
ḍimbhaṁ ḍimbhaṁ ḍiḍimbhaṁ dahamapi dahamaḥ jhamprajhamprēstu jhampraiḥ |
tulyastulyastutulya trighuma ghumaghumāṁ kuṅkumāṁ kuṅkumāṅgaṁ
ityēvaṁ nārasiṁhaṁ vahati kakubhataḥ pātu māṁ nārasiṁhaḥ || 5 ||
bhūbhr̥dbhūbhr̥dbhujaṅgaṁ makarakarakara prajvalajjvālamālaṁ
kharjantaṁ kharjakharjaṁ khajakhajakhajitaṁ kharjakharjarjayantam |
bhūbhāgaṁ bhōgabhāgaṁ gagagaga gahanaṁ kadrumadhr̥tyakaṇṭhaṁ
svacchaṁ pucchaṁ sukacchaṁ svacitahitakaraḥ pātu māṁ nārasiṁhaḥ || 6 ||
jhuñjhuñjhuṅkārakāraṁ jaṭimaṭijananaṁ jānurūpaṁ jakāraṁ
haṁhaṁ haṁsasvarūpaṁ hayaśatakakubhaṁ aṭ-ṭahāsaṁ vivēśam |
vaṁvaṁvaṁ vāyuvēgaṁ suravaravinutaṁ vāmanākṣaṁ surēśaṁ
laṁlaṁlaṁ lālitākṣaṁ nakhaguṇavijayaḥ pātu māṁ nārasiṁhaḥ || 7 ||
yaṁ dr̥ṣṭvā nārasiṁhaṁ vikr̥tanakhamukhaṁ tīkṣṇadaṁṣṭrākarālaṁ
piṅgākṣaṁ snigdhavarṇaṁ jitavapusadr̥śaḥ kuñcitāgrōgratējāḥ |
bhītā:’mīdānavēndrāḥ surabhayavinutiḥ śaktinirmuktahastaṁ
nāsāsyaṁ kiṁ kimētaṁ kṣaṁ vitajanakajaḥ pātu māṁ nārasiṁhaḥ || 8 ||
śrīvatsāṅkaṁ trinētraṁ śaśidharadhavalaṁ cakrahastaṁ surēśaṁ
vēdāṅgaṁ vēdanādaṁ vinutatanuvidaṁ vēdarūpaṁ svarūpam |
hōṁhōṁhōṅkārakāraṁ hutavahanayanaṁ prajvalajvālaphālaṁ
kṣaṅkṣaṅkṣaṁ bījarūpaṁ naraharivinutaḥ pātu māṁ nārasiṁhaḥ || 9 ||
ahō vīryamahō śauryaṁ mahābalaparākramam |
nārasiṁhaṁ mahādēvaṁ ahōbalamahābalam || 10 ||
jvālā:’hōbala mālōlaḥ krōḍa kārañja bhārgavam |
yōgānandaśchatravaṭa pāvanā navamūrtayaḥ || 11 ||
śrīmannr̥siṁha vibhavē garuḍadhvajāya
tāpatrayōpaśamanāya bhavauṣadhāya |
tr̥ṣṇādivr̥ścikajalāgnibhujaṅgarōga-
-klēśavyayāya harayē guravē namastē ||
iti śrī nr̥siṁha stōtram |
See more śrī nr̥siṁha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.