Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ācamya |
prāṇānāyamya |
dēśakālau saṅkīrtya |
saṅkalpaṁ –
mama śrīmahāgaṇapati prasāda siddhyarthē sarvavighna nivāraṇārthaṁ caturāvr̥tti tarpaṇaṁ kariṣyē |
sūryābhyarthanā –
brahmāṇḍōdaratīrthāni karaiḥ spr̥ṣṭāni tē ravē |
tēna satyēna mē dēva tīrthaṁ dēhi divākara ||
gaṅgā prārthanā –
āvāhayāmi tvāṁ dēvi tarpaṇāyēha sundari |
ēhi gaṅgē namastubhyaṁ sarvatīrthasamanvitē ||
hvāṁ hvīṁ hvūṁ hvaiṁ hvauṁ hvaḥ |
krōṁ ityaṅkuśa mudrayā gaṅgādi tīrthānyāvāhya |
vaṁ ityamr̥ta bījēna saptavāramabhimantrya |
(tatra caturastāṣṭadala ṣaṭkōṇa trikōṇātmakaṁ mahāgaṇapati yantraṁ vicintya |)
r̥ṣyādi nyāsaḥ |
asya śrī mahāgaṇapati mahāmantrasya, gaṇaka r̥ṣiḥ, nicr̥dgāyatrī chandaḥ, mahāgaṇapatirdēvatā, glāṁ bījaṁ, glīṁ śaktiḥ, glūṁ kīlakaṁ, śrī mahāgaṇapati caturāvr̥ttitarpaṇē viniyōgaḥ ||
karanyāsaḥ |
śrīṁ hrīṁ klīṁ ōṁ gāṁ aṅguṣṭhābhyāṁ namaḥ |
śrīṁ hrīṁ klīṁ śrīṁ gīṁ tarjanībhyāṁ namaḥ |
śrīṁ hrīṁ klīṁ hrīṁ gūṁ madhyamābhyāṁ namaḥ |
śrīṁ hrīṁ klīṁ klīṁ gaiṁ anāmikābhyāṁ namaḥ |
śrīṁ hrīṁ klīṁ glauṁ gauṁ kaniṣṭhikābhyāṁ namaḥ |
śrīṁ hrīṁ klīṁ gaṁ gaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |
hr̥dayādi nyāsaḥ |
śrīṁ hrīṁ klīṁ ōṁ gāṁ hr̥dayāya namaḥ |
śrīṁ hrīṁ klīṁ śrīṁ gīṁ śirasē svāhā |
śrīṁ hrīṁ klīṁ hrīṁ gūṁ śikhāyai vaṣaṭ |
śrīṁ hrīṁ klīṁ klīṁ gaiṁ kavacāya hum |
śrīṁ hrīṁ klīṁ glauṁ gauṁ nētratrayāya vauṣaṭ |
śrīṁ hrīṁ klīṁ gaṁ gaḥ astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ ||
dhyānam |
dhyāyēt hr̥dābjē śōṇāṅgaṁ vāmōtsaṅga vibhūṣayā
siddhalakṣmyāḥ samāśliṣṭa pārśvamardhēnduśēkharam |
vāmādhaḥ karatōdakṣādhaḥ karāntēṣu puṣkarē
pariṣkr̥taṁ mātuluṅgaṁ gadā puṇḍrēkṣu kārmukaiḥ || 1 ||
śūlēna śaṅkha cakrābhyāṁ pāśōtpalayugēna ca
śālimañjarikāsvīyadantān jalamaṇighaṭaiḥ |
sravanmadaṁ ca sānandaṁ śrīśrīpatyādisaṁvr̥taṁ
aśēṣavighnavidhvaṁsa nighnaṁ vighnēśvaraṁ bhajē || 2 ||
pañcōpacāra pūjā |
śrīṁ hrīṁ klīṁ mahāgaṇapatayē laṁ – pr̥thivyātmakaṁ gandhaṁ kalpayāmi namaḥ |
śrīṁ hrīṁ klīṁ mahāgaṇapatayē haṁ – ākāśātmakaṁ puṣpaṁ kalpayāmi namaḥ |
śrīṁ hrīṁ klīṁ mahāgaṇapatayē yaṁ – vāyvātmakaṁ dhūpaṁ kalpayāmi namaḥ |
śrīṁ hrīṁ klīṁ mahāgaṇapatayē raṁ – vahnyātmakaṁ dīpaṁ kalpayāmi namaḥ |
śrīṁ hrīṁ klīṁ mahāgaṇapatayē vaṁ – amr̥tātmakaṁ naivēdyaṁ kalpayāmi namaḥ |
śrīṁ hrīṁ klīṁ mahāgaṇapatayē saṁ – sarvātmakaṁ sarvōpacāra pūjāṁ kalpayāmi namaḥ |
mūlamantraḥ |
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
|| tarpaṇam ||
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (dvādaśavāraṁ) | 12
ōṁ śrīṁ hrīṁ klīṁ “ōṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 16
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 20
ōṁ śrīṁ hrīṁ klīṁ “śrīṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 24
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 28
ōṁ śrīṁ hrīṁ klīṁ “hrīṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 32
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 36
ōṁ śrīṁ hrīṁ klīṁ “klīṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 40
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 44
ōṁ śrīṁ hrīṁ klīṁ “glauṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 48
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 52
ōṁ śrīṁ hrīṁ klīṁ “gaṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 56
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 60
ōṁ śrīṁ hrīṁ klīṁ “gaṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 64
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 68
ōṁ śrīṁ hrīṁ klīṁ “ṇaṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 72
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 76
ōṁ śrīṁ hrīṁ klīṁ “paṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 80
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 84
ōṁ śrīṁ hrīṁ klīṁ “taṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 88
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 92
ōṁ śrīṁ hrīṁ klīṁ “yēṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 96
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 100
ōṁ śrīṁ hrīṁ klīṁ “vaṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 104
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 108
ōṁ śrīṁ hrīṁ klīṁ “raṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 112
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 116
ōṁ śrīṁ hrīṁ klīṁ “vaṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 120
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 124
ōṁ śrīṁ hrīṁ klīṁ “raṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 128
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 132
ōṁ śrīṁ hrīṁ klīṁ “daṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 136
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 140
ōṁ śrīṁ hrīṁ klīṁ “saṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 144
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 148
ōṁ śrīṁ hrīṁ klīṁ “rvaṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 152
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 156
ōṁ śrīṁ hrīṁ klīṁ “jaṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 160
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 164
ōṁ śrīṁ hrīṁ klīṁ “naṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 168
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 172
ōṁ śrīṁ hrīṁ klīṁ “mēṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 176
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 180
ōṁ śrīṁ hrīṁ klīṁ “vaṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 184
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 188
ōṁ śrīṁ hrīṁ klīṁ “śaṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 192
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 196
ōṁ śrīṁ hrīṁ klīṁ “māṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 200
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 204
ōṁ śrīṁ hrīṁ klīṁ “naṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 208
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 212
ōṁ śrīṁ hrīṁ klīṁ “yaṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 216
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 220
ōṁ śrīṁ hrīṁ klīṁ “svāṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 224
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 228
ōṁ śrīṁ hrīṁ klīṁ “hāṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 232
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 236
ōṁ śrīṁ hrīṁ klīṁ “śriyaṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 240
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 244
ōṁ śrīṁ hrīṁ klīṁ “śrīpatiṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 248
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 252
ōṁ śrīṁ hrīṁ klīṁ “girijāṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 256
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 260
ōṁ śrīṁ hrīṁ klīṁ “girijāpatiṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 264
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 268
ōṁ śrīṁ hrīṁ klīṁ “ratiṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 272
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 276
ōṁ śrīṁ hrīṁ klīṁ “ratipatiṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 280
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 284
ōṁ śrīṁ hrīṁ klīṁ “mahīṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 288
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 292
ōṁ śrīṁ hrīṁ klīṁ “mahīpatiṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 296
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 300
ōṁ śrīṁ hrīṁ klīṁ “mahālakṣmīṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 304
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 308
ōṁ śrīṁ hrīṁ klīṁ “mahāgaṇapatiṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 312
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 316
ōṁ śrīṁ hrīṁ klīṁ “r̥ddhiṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 320
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 324
ōṁ śrīṁ hrīṁ klīṁ “āmōdaṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 328
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 332
ōṁ śrīṁ hrīṁ klīṁ “samr̥ddhiṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 336
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 340
ōṁ śrīṁ hrīṁ klīṁ “pramōdaṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 344
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 348
ōṁ śrīṁ hrīṁ klīṁ “kāntiṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 352
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 356
ōṁ śrīṁ hrīṁ klīṁ “sumukhaṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 360
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 364
ōṁ śrīṁ hrīṁ klīṁ “madanāvatiṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 368
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 372
ōṁ śrīṁ hrīṁ klīṁ “durmukhaṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 376
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 380
ōṁ śrīṁ hrīṁ klīṁ “madadravāṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 384
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 388
ōṁ śrīṁ hrīṁ klīṁ “avighnaṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 392
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 396
ōṁ śrīṁ hrīṁ klīṁ “drāviṇīṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 400
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 404
ōṁ śrīṁ hrīṁ klīṁ “vighnakartāraṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 408
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 412
ōṁ śrīṁ hrīṁ klīṁ “vasudhārāṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 416
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 420
ōṁ śrīṁ hrīṁ klīṁ “śaṅkhanidhiṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 424
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 428
ōṁ śrīṁ hrīṁ klīṁ “vasumatīṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 432
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 436
ōṁ śrīṁ hrīṁ klīṁ “padmanidhiṁ” svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 440
ōṁ śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapatayē varavarada sarvajanaṁ mē vaśamānaya svāhā |
śrīmahāgaṇapatiṁ tarpayāmi | (caturvāraṁ) | 444
karanyāsaḥ |
śrīṁ hrīṁ klīṁ ōṁ gāṁ aṅguṣṭhābhyāṁ namaḥ |
śrīṁ hrīṁ klīṁ śrīṁ gīṁ tarjanībhyāṁ namaḥ |
śrīṁ hrīṁ klīṁ hrīṁ gūṁ madhyamābhyāṁ namaḥ |
śrīṁ hrīṁ klīṁ klīṁ gaiṁ anāmikābhyāṁ namaḥ |
śrīṁ hrīṁ klīṁ glauṁ gauṁ kaniṣṭhikābhyāṁ namaḥ |
śrīṁ hrīṁ klīṁ gaṁ gaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |
hr̥dayādi nyāsaḥ |
śrīṁ hrīṁ klīṁ ōṁ gāṁ hr̥dayāya namaḥ |
śrīṁ hrīṁ klīṁ śrīṁ gīṁ śirasē svāhā |
śrīṁ hrīṁ klīṁ hrīṁ gūṁ śikhāyai vaṣaṭ |
śrīṁ hrīṁ klīṁ klīṁ gaiṁ kavacāya hum |
śrīṁ hrīṁ klīṁ glauṁ gauṁ nētratrayāya vauṣaṭ |
śrīṁ hrīṁ klīṁ gaṁ gaḥ astrāya phaṭ |
bhūrbhuvassuvarōmiti digvimōkaḥ ||
pañcōpacāra pūjā |
śrīṁ hrīṁ klīṁ mahāgaṇapatayē laṁ – pr̥thivyātmakaṁ gandhaṁ kalpayāmi namaḥ |
śrīṁ hrīṁ klīṁ mahāgaṇapatayē haṁ – ākāśātmakaṁ puṣpaṁ kalpayāmi namaḥ |
śrīṁ hrīṁ klīṁ mahāgaṇapatayē yaṁ – vāyvātmakaṁ dhūpaṁ kalpayāmi namaḥ |
śrīṁ hrīṁ klīṁ mahāgaṇapatayē raṁ – vahnyātmakaṁ dīpaṁ kalpayāmi namaḥ |
śrīṁ hrīṁ klīṁ mahāgaṇapatayē vaṁ – amr̥tātmakaṁ naivēdyaṁ kalpayāmi namaḥ |
śrīṁ hrīṁ klīṁ mahāgaṇapatayē saṁ – sarvātmakaṁ sarvōpacāra pūjāṁ kalpayāmi namaḥ |
samarpaṇam –
guhyātiguhyagōptā tvaṁ gr̥hāṇa kr̥tatarpaṇam |
siddhirbhavatu mē dēva tvatprasādānmayi sthirā ||
āyurārōgyamaiśvaryaṁ balaṁ puṣṭirmahadyaśaḥ |
kavitvaṁ bhukti muktiṁ ca caturāvr̥tti tarpaṇāt ||
anēna kr̥ta tarpaṇēna bhagavān śrīsiddhalakṣmī sahitaḥ śrīmahāgaṇapatiḥ prīyatām ||
ōṁ śāntiḥ śāntiḥ śāntiḥ |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.