Site icon Stotra Nidhi

Sri Krishna Sharana Ashtakam 3 – śrī kr̥ṣṇa śaraṇāṣṭakam – 3

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

dvidalīkr̥tadr̥ksvāsyaḥ pannagīkr̥tapannagaḥ |
kr̥śīkr̥takr̥śānuśca śrīkr̥ṣṇaḥ śaraṇaṁ mama || 1 ||

phalīkr̥taphalārthī ca kutsitīkr̥takauravaḥ |
nirvātīkr̥tavātāriḥ śrīkr̥ṣṇaḥ śaraṇaṁ mama || 2 ||

kr̥tārthīkr̥takuntījaḥ prapūtīkr̥tapūtanaḥ |
kalaṅkīkr̥takaṁsādiḥ śrīkr̥ṣṇaḥ śaraṇaṁ mama || 3 ||

sukhīkr̥tasudāmā ca śaṅkarīkr̥taśaṅkaraḥ |
sitīkr̥tasarinnāthaḥ śrīkr̥ṣṇaḥ śaraṇaṁ mama || 4 ||

chalīkr̥tabalidyauryō nidhanīkr̥tadhēnukaḥ |
kandarpīkr̥takubjādiḥ śrīkr̥ṣṇa śaraṇaṁ mama || 5 ||

mahēndrīkr̥tamāhēyaḥ śithilīkr̥tamaithilaḥ |
ānandīkr̥tanandādyaḥ śrīkr̥ṣṇaḥ śaraṇaṁ mama || 6 ||

varākīkr̥tarākēśō vipakṣīkr̥tarākṣasaḥ |
santōṣīkr̥tasadbhaktaḥ śrīkr̥ṣṇaḥ śaraṇaṁ mama || 7 ||

jarīkr̥tajarāsandhaḥ kamalīkr̥takārmukaḥ |
prabhraṣṭīkr̥tabhīṣmādiḥ śrīkr̥ṣṇaḥ śaraṇaṁ mama || 8 ||

śrīkr̥ṣṇaḥ śaraṇaṁ mamāṣṭakamidaṁ prōtthāya yaḥ sampaṭhēt
sa śrīgōkulanāyakasya padavīṁ samyāti bhūmītalē |
paśyatyēva nirantaraṁ taraṇijātīrasthakēliṁ prabhōḥ
samprāpnōti tadīyatāṁ pratidinaṁ gōpīśatairāvr̥tām || 9 ||

iti śrīraghunāthaprabhu kr̥taṁ śrī kr̥ṣṇa śaraṇāṣṭakam ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments