Site icon Stotra Nidhi

Sri Ketu Panchavimshati Nama Stotram – śrī kētu pañcaviṁśatināma stōtram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

kētuḥ kālaḥ kalayitā dhūmrakēturvivarṇakaḥ |
lōkakēturmahākētuḥ sarvakēturbhayapradaḥ || 1 ||

raudrō rudrapriyō rudraḥ krūrakarmā sugandhadhr̥k |
palāśadhūmasaṅkāśaścitrayajñōpavītadhr̥k || 2 ||

tārāgaṇavimardī ca jaiminēyō grahādhipaḥ |
gaṇēśadēvō vighnēśō viṣarōgārtināśanaḥ || 3 ||

pravrajyādō jñānadaśca tīrthayātrāpravartakaḥ |
pañcaviṁśatināmāni kētōryaḥ satataṁ paṭhēt || 4 ||

tasya naśyati bādhā ca sarvāḥ kētuprasādataḥ |
dhanadhānyapaśūnāṁ ca bhavēdvr̥ddhirna saṁśayaḥ || 5 ||

iti śrīskandapurāṇē śrī kētu pañcaviṁśatināma stōtram ||


See more navagraha stōtrāṇi for chanting.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments