Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śr̥ṇu nāmāni japyāni kētō ratha mahāmatē |
kētuḥ sthūlaśirāścaiva śirōmātrō dhvajākr̥tiḥ || 1 ||
navagrahayutaḥ siṁhikāsurīgarbhasambhavaḥ |
mahābhītikaraścitravarṇō vai piṅgalākṣakaḥ || 2 ||
sa phalōdhūmrasaṅkāśaḥ tīkṣṇadaṁṣṭrō mahōragaḥ |
raktanētraścitrakārī tīvrakōpō mahāsuraḥ || 3 ||
krūrakaṇṭhaḥ krōdhanidhiśchāyāgrahaviśēṣakaḥ |
antyagrahō mahāśīrṣō sūryāriḥ puṣpavadgrahī || 4 ||
varahastō gadāpāṇiścitravastradharastathā |
citradhvajapatākaśca ghōraścitrarathaḥ śikhī || 5 ||
kulutthabhakṣakaścaiva vaiḍūryābharaṇastathā |
utpātajanakaḥ śukramitraṁ mandasakhastathā || 6 ||
gadādharaḥ nākapatiḥ antarvēdīśvarastathā |
jaiminīgōtrajaścitraguptātmā dakṣiṇāmukhaḥ || 7 ||
mukundavarapātraṁ ca mahāsurakulōdbhavaḥ |
ghanavarṇō lambadēhō mr̥tyuputrastathaiva ca || 8 ||
utpātarūpadhārī cā:’dr̥śyaḥ kālāgnisannibhaḥ |
nr̥pīḍō grahakārī ca sarvōpadravakārakaḥ || 9 ||
citraprasūtō hyanalaḥ sarvavyādhivināśakaḥ |
apasavyapracārī ca navamē pāpadāyakaḥ || 10 ||
pañcamē śōkadaścōparāgakhēcara ēva ca |
atipuruṣakarmā ca turīyē (tu) sukhapradaḥ || 11 ||
tr̥tīyē vairadaḥ pāpagrahaśca sphōṭakārakaḥ |
prāṇanāthaḥ pañcamē tu śramakāraka ēva ca || 12 ||
dvitīyē:’sphuṭavāgdātā viṣākulitavaktrakaḥ |
kāmarūpī siṁhadantaḥ satyēpyanr̥tavānapi || 13 ||
caturthē mātr̥nāśaśca navamē pitr̥nāśakaḥ |
antyē vairapradaścaiva sutānandanabandhakaḥ || 14 ||
sarpākṣijātō:’naṅgaśca karmarāśyudbhavastathā |
upāntē kīrtidaścaiva saptamē kalahapradaḥ || 15 ||
aṣṭamē vyādhikartā ca dhanē bahusukhapradaḥ |
jananē rōgadaścōrdhvamūrdhajō grahanāyakaḥ || 16 ||
pāpadr̥ṣṭiḥ khēcaraśca śāmbhavō:’śēṣapūjitaḥ |
śāśvataśca naṭaścaiva śubhā:’śubhaphalapradaḥ || 17 ||
dhūmraścaiva sudhāpāyī hyajitō bhaktavatsalaḥ |
siṁhāsanaḥ kētumūrtī ravīndudyutināśakaḥ || 18 ||
amaraḥ pīḍakō:’martyō viṣṇudr̥ṣṭō:’surēśvaraḥ |
bhaktarakṣō:’tha vaicitryakapaṭasyandanastathā || 19 ||
vicitraphaladāyī ca bhaktābhīṣṭaphalapradaḥ |
ētatkētugrahasyōktaṁ nāmnāmaṣṭōttaraṁ śatam || 20 ||
yō bhaktyēdaṁ japētkēturnāmnāmaṣṭōttaraṁ śatam |
sa tu kētōḥ prasādēna sarvābhīṣṭaṁ samāpnuyāt || 21 ||
iti śrī kētu aṣṭōttaraśatanāma stōtram |
See more navagraha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.