Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīkēśavācyuta mukunda rathāṅgapāṇē
gōvinda mādhava janārdana dānavārē |
nārāyaṇāmarapatē trijagannivāsa
jihvē japēti satataṁ madhurākṣarāṇi || 1 ||
śrīdēvadēva madhusūdana śārṅgapāṇē
dāmōdarārṇavanikētana kaiṭabhārē |
viśvambharābharaṇabhūṣita bhūmipāla
jihvē japēti satataṁ madhurākṣarāṇi || 2 ||
śrīpadmalōcana gadādhara padmanābha
padmēśa padmapada pāvana padmapāṇē |
pītāmbarāmbararucē rucirāvatāra
jihvē japēti satataṁ madhurākṣarāṇi || 3 ||
śrīkānta kaustubhadharārtiharāpramēya
viṣṇō trivikrama mahīdhara dharmasētō |
vaikuṇṭhavāsa vasudhādhipa vāsudēva
jihvē japēti satataṁ madhurākṣarāṇi || 4 ||
śrīnārasiṁha narakāntaka kāntamūrtē
lakṣmīpatē garuḍavāhana śēṣaśāyin |
kēśipraṇāśana sukēśa kirīṭamaulē
jihvē japēti satataṁ madhurākṣarāṇi || 5 ||
śrīvatsalāñchana surarṣabha śaṅkhapāṇē
kalpāntavāridhivihāra harē murārē |
yajñēśa yajñamaya yajñabhugādidēva
jihvē japēti satataṁ madhurākṣarāṇi || 6 ||
śrīrāma rāvaṇaripō raghuvaṁśakētō
sītāpatē daśarathātmaja rājasiṁha |
sugrīvamitra mr̥gavēdhaka cāpapāṇē
jihvē japēti satataṁ madhurākṣarāṇi || 7 ||
śrīkr̥ṣṇa vr̥ṣṇivara yādava rādhikēśa
gōvardhanōddharaṇa kaṁsavināśa śaurē |
gōpāla vēṇudhara pāṇḍusutaikabandhō
jihvē japēti satataṁ madhurākṣarāṇi || 8 ||
ityaṣṭakaṁ bhagavataḥ satataṁ narō yō
nāmāṅkitaṁ paṭhati nityamananyacētāḥ |
viṣṇōḥ paraṁ padamupaiti punarna jātu
mātuḥ payōdhararasaṁ pibatīha satyam || 9 ||
iti śrīmatparamahaṁsa svāmi brahmānanda viracitaṁ harināmāṣṭakam |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.