Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ghaṭikācalaśr̥ṅgāgra vimānōdaravāsinē |
nikhilāmarasēvyāya narasiṁhāya maṅgalam || 1 ||
udīcīraṅganivasat sumanastōmasūktibhiḥ |
nityābhivr̥ddhayaśasē narasiṁhāya maṅgalam || 2 ||
sudhāvallīpariṣvaṅgasurabhīkr̥tavakṣasē |
ghaṭikādrinivāsāya śrīnr̥siṁhāya maṅgalam || 3 ||
sarvāriṣṭavināśāya sarvēṣṭaphaladāyinē |
ghaṭikādrinivāsāya śrīnr̥siṁhāya maṅgalam || 4 ||
mahāgurumanaḥpadmamadhyanityanivāsinē |
bhaktōcitāya bhavatāt maṅgalaṁ śāśvatīḥ samāḥ || 5 ||
śrīmatyai viṣṇucittāryamanōnandana hētavē |
nandanandanasundaryai gōdāyai nityamaṅgalam || 6 ||
śrīmanmahābhūtapurē śrīmatkēśavayajvanaḥ |
kāntimatyāṁ prasūtāya yatirājāya maṅgalam || 7 ||
pādukē yatirājasya kathayanti yadākhyayā |
tasya dāśarathēḥ pādau śirasā dhārayāmyaham || 8 ||
śrīmatē ramyajāmātr̥munīndrāya mahātmanē |
śrīraṅgavāsinē bhūyāt nityaśrīḥ nityamaṅgalam || 9 ||
saumyajāmātr̥yōgīndra caraṇāmbujaṣaṭpadam |
dēvarājaguruṁ vandē divyajñānapradaṁ śubham || 10 ||
vādhūlaśrīnivāsāryatanayaṁ vinayādhikam |
prajñānidhiṁ prapadyē:’haṁ śrīnivāsamahāgurum || 11 ||
caṇḍamārutavēdāntavijayādisvasūktibhiḥ |
vēdāntarakṣakāyāstu mahācāryāya maṅgalam || 12 ||
iti śrī ghaṭikācala yōganr̥siṁha maṅgala stōtram |
See more śrī nr̥siṁha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.