Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīgāyatrīstavarājastōtramantrasya viśvāmitra r̥ṣiḥ, sakalajananī catuṣpadā śrīgāyatrī paramātmā dēvatā, sarvōtkr̥ṣṭaṁ paraṁ dhāma prathamapādō bījaṁ, dvitīyaḥ śaktiḥ, tr̥tīyaḥ kīlakaṁ, daśapraṇavasamyuktā savyāhr̥tikā turīyapādō vyāpakaṁ, mama dharmārthakāmamōkṣārthē japē viniyōgaḥ | nyāsaṁ kr̥tvā dhyāyēt |
atha dhyānam |
gāyatrīṁ vēdadhātrīṁ śatamakhaphaladāṁ vēdaśāstraikavēdyāṁ
cicchaktiṁ brahmavidyāṁ paramaśivapadāṁ śrīpadaṁ vai karōti |
sarvōtkr̥ṣṭaṁ padaṁ tatsavituranupadāntē varēṇyaṁ śaraṇyaṁ
bhargō dēvasya dhīmahyabhidadhati dhiyō yō naḥ pracōdayāt || 1 ||
ityaurvatējaḥ |
sāmrājyabījaṁ praṇavaṁ tripādaṁ
savyāpasavyaṁ prajapētsahasrakam |
sampūrṇakāmaṁ praṇavaṁ vibhūtiṁ
tathā bhavēdvākyavicitravāṇī || 2 ||
śubhaṁ śivaṁ śōbhanamastu mahyaṁ
saubhāgyabhōgōtsavamastu nityam |
prakāśavidyātrayaśāstrasarvaṁ
bhajēnmahāmantraphalaṁ priyē vai || 3 ||
brahmāstraṁ brahmadaṇḍaṁ śirasi śikhimahadbrahmaśīrṣaṁ namō:’ntaṁ
sūktaṁ pārāyaṇōktaṁ praṇavamatha mahāvākyasiddhāntamūlam |
turyaṁ trīṇi dvitīyaṁ prathamamanumahāvēdavēdāntasūktaṁ
nityaṁ smr̥tyānusāraṁ niyamitacaritaṁ mūlamantraṁ namō:’ntam || 4 ||
astraṁ śastrahataṁ tvaghōrasahitaṁ daṇḍēna vājīhataṁ
cādityādihataṁ śirō:’ntasahitaṁ pāpakṣayārthaṁ param |
turyāntyādivilōmamantrapaṭhanaṁ bījaṁ śikhāntōrdhvakaṁ
nityaṁ kālaniyamyavipraviduṣāṁ kiṁ duṣkr̥taṁ bhūsurān || 5 ||
nityaṁ muktipradaṁ niyamya pavanaṁ nirghōṣaśaktitrayaṁ
samyagjñānagurūpadēśavidhivaddēvīṁ śikhāṁ tāmapi |
ṣaṣṭyaikōttarasaṅkhyayānugatasauṣumnādimārgatrayīṁ
dhyāyēnnityasamastavēdajananīṁ dēvīṁ trisandhyāmayīm || 6 ||
gāyatrīṁ sakalāgamārthaviduṣāṁ saurasya bījēśvarīṁ
sarvāmnāyasamastamantrajananīṁ sarvajñadhāmēśvarīm |
brahmāditrayasampuṭārthakaraṇīṁ saṁsārapārāyaṇīṁ
sandhyāṁ sarvasamānatantra parayā brahmānusandhāyinīm || 7 ||
ēkadvitricatuḥsamānagaṇanāvarṇāṣṭakaṁ pādayōḥ
pādādau praṇavādimantrapaṭhanē mantratrayī sampuṭām |
sandhyāyāṁ dvipadaṁ paṭhētparataraṁ sāyaṁ turīyaṁ yutaṁ
nityānityamanantakōṭiphaladaṁ prāptaṁ namaskurmahē || 8 ||
ōjō:’sīti sahō:’syahō balamasi bhrājō:’si tējasvinī
varcasvī savitāgnisōmamamr̥taṁ rūpaṁ paraṁ dhīmahi |
dēvānāṁ dvijavaryatāṁ munigaṇē muktyarthināṁ śāntinā-
-mōmityēkamr̥caṁ paṭhanti yaminō yaṁ yaṁ smarētprāpnuyāt || 9 ||
ōmityēkamajasvarūpamamalaṁ tatsaptadhā bhājitaṁ
tāraṁ tantrasamanvitaṁ paratarē pādatrayaṁ garbhitam |
āpō jyōti rasō:’mr̥taṁ janamahaḥ satyaṁ tapaḥ svarbhuva-
-rbhūyō bhūya namāmi bhūrbhuvaḥsvarōmētairmahāmantrakam || 10 ||
ādau bindumanusmaran paratarē bālā trivarṇōccaran
vyāhr̥tyādisabinduyuktatripadātāratrayaṁ turyakam |
ārōhādavarōhataḥ kramagatā śrīkuṇḍalītthaṁ sthitā
dēvī mānasapaṅkajē trinayanā pañcānanā pātu mām || 11 ||
sarvē sarvavaśē samastasamayē satyātmikē sāttvikē
sāvitrīsavitātmikē śaśiyutē sāṅkhyāyanī gōtrajē |
sandhyātrīṇyupakalpya saṅgrahavidhiḥ sandhyābhidhānāmakē
gāyatrīpraṇavādimantraguruṇā samprāpya tasmai namaḥ || 12 ||
kṣēmaṁ divyamanōrathāḥ paratarē cētaḥ samādhīyitāṁ
jñānaṁ nityavarēṇyamētadamalaṁ dēvasya bhargō dhiyan |
mōkṣaśrīrvijayārthinō:’tha savituḥ śrēṣṭhaṁ vidhistatpadaṁ
prajñā mēdha pracōdayātpratidinaṁ yō naḥ padaṁ pātu mām || 13 ||
satyaṁ tatsaviturvarēṇyaviralaṁ viśvādimāyātmakaṁ
sarvādyaṁ pratipādapādaramayā tāraṁ tathā manmatham |
turyānyatritayaṁ dvitīyamaparaṁ samyōgasavyāhr̥tiṁ
sarvāmnāyamanōnmanīṁ manasijāṁ dhyāyāmi dēvīṁ parām || 14 ||
ādau gāyatrimantraṁ gurukr̥taniyamaṁ dharmakarmānukūlaṁ
sarvādyaṁ sārabhūtaṁ sakalamanumayaṁ dēvatānāmagamyam |
dēvānāṁ pūrvadēvaṁ dvijakulamunibhiḥ siddhavidyādharādyaiḥ
kō vā vaktuṁ samarthastava manumahimābījarājādimūlam || 15 ||
gāyatrīṁ tripadāṁ tribījasahitāṁ trivyāhr̥tiṁ tripadāṁ
tribrahmā triguṇāṁ trikālaniyamāṁ vēdatrayīṁ tāṁ parām |
sāṅkhyāditrayarūpiṇīṁ trinayanāṁ mātr̥trayīṁ tatparāṁ
trailōkya tridaśatrikōṭisahitāṁ sandhyāṁ trayīṁ tāṁ numaḥ || 16 ||
ōmityētattrimātrā tribhuvanakaraṇaṁ trisvaraṁ vahnirūpaṁ
trīṇi trīṇi tripādaṁ triguṇaguṇamayaṁ traipurāntaṁ trisūktam |
tattvānāṁ pūrvaśaktiṁ dvitayagurupadaṁ pīṭhayantrātmakaṁ taṁ
tasmādētattripādaṁ tripadamanusaraṁ trāhi māṁ bhō namastē || 17 ||
svasti śraddhā:’timēdhā madhumatimadhuraḥ saṁśayaḥ prajñakānti-
-rvidyābuddhirbalaṁ śrīratuladhanapatiḥ saumyavākyānuvr̥ttiḥ |
mēdhā prajñā pratiṣṭhā mr̥dupatimadhurāpūrṇavidyā prapūrṇaṁ
prāptaṁ pratyūṣacintyaṁ praṇavaparavaśātprāṇināṁ nityakarma || 18 ||
pañcāśadvarṇamadhyē praṇavaparayutē mantramādyaṁ namōntaṁ
sarvaṁ savyāpasavyaṁ śataguṇamabhitō varṇamaṣṭōttaraṁ tē |
ēvaṁ nityaṁ prajaptaṁ tribhuvanasahitaṁ turyamantraṁ tripādaṁ
jñānaṁ vijñānagamyaṁ gaganasusadr̥śaṁ dhyāyatē yaḥ sa muktaḥ || 19 ||
ādikṣāntasabinduyuktasahitaṁ mēruṁ kṣakārātmakaṁ
vyastāvyastasamastavargasahitaṁ pūrṇaṁ śatāṣṭōttaram |
gāyatrīṁ japatāṁ trikālasahitāṁ nityaṁ sanaimittikaṁ
ēvaṁ jāpyaphalaṁ śivēna kathitaṁ sadbhōgamōkṣapradam || 20 ||
saptavyāhr̥tisaptatāravikr̥tiḥ satyaṁ varēṇyaṁ dhr̥tiḥ
sarvaṁ tatsavituśca dhīmahi mahābhargasya dēvaṁ bhajē |
dhāmnō dhāma samādhidhāraṇamahān dhīmatpadaṁ dhyāyatē
ōṁ tatsarvamanuprapūrṇadaśakaṁ pādatrayaṁ kēvalam || 21 ||
vijñānaṁ vilasadvivēkavacasaḥ prajñānusandhāriṇīṁ
śraddhāmēdhyayaśaḥ śiraḥ sumanasaḥ svasti śriyaṁ tvāṁ sadā |
āyuṣyaṁ dhanadhānyalakṣmimatulaṁ dēvīṁ kaṭākṣaṁ paraṁ
tatkālē sakalārthasādhanamahānmuktirmahatvaṁ padam || 22 ||
pr̥thvī gandhō:’rcanāyāṁ nabhasi kusumatā vāyudhūpaprakarṣō
vahnirdīpaprakāśō jalamamr̥tamayaṁ nityasaṅkalpapūjā |
ētatsarvaṁ nivēdyaṁ sukhavasati hr̥di sarvadā dampatīnāṁ
tvaṁ sarvajña śivaṁ kuruṣva mamatā nāhaṁ tvayā jñēyasi || 23 ||
saumyaṁ saubhāgyahētuṁ sakalasukhakaraṁ sarvasaukhyaṁ samastaṁ
satyaṁ sadbhōganityaṁ sukhajanasuhr̥daṁ sundaraṁ śrīsamastam |
saumaṅgalyaṁ samagraṁ sakalaśubhakaraṁ svastivācaṁ samastaṁ
sarvādyaṁ sadvivēkaṁ tripadapadayugaṁ prāptumadhyāsamastam || 24 ||
gāyatrīpadapañcapañcapraṇavadvandvaṁ tridhā sampuṭaṁ
sr̥ṣṭyādikramamantrajāpyadaśakaṁ dēvīpadaṁ kṣuttrayam |
mantrādisthitikēṣu sampuṭamidaṁ śrīmātr̥kāvēṣṭitaṁ
varṇāntyādivilōmamantrajapanaṁ saṁhārasammōhanam || 25 ||
bhūrādyaṁ bhūrbhuvasvastripadapadayutaṁ tryakṣamādyantayōjyaṁ
sr̥ṣṭisthityantakāryaṁ kramaśikhisakalaṁ sarvamantraṁ praśastam |
sarvāṅgaṁ mātr̥kāṇāṁ manumayavapuṣaṁ mantrayōgaṁ prayuktaṁ
saṁhāraṁ kṣādivarṇaṁ vasuśatagaṇanaṁ mantrarājaṁ namāmi || 26 ||
viśvāmitramudāhr̥taṁ hitakaraṁ sarvārthasiddhipradaṁ
stōtrāṇāṁ paramaṁ prabhātasamayē pārāyaṇaṁ nityaśaḥ |
vēdānāṁ vidhivādamantrasakalaṁ siddhipradaṁ sampadāṁ
samprāpnōti paratra sarvasukhadaṁ cāyuṣyamārōgyatām || 27 ||
iti śrīviśvāmitra kr̥ta śrī gāyatrī stavarājaḥ |
See more śrī gāyatrī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.