Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
yājñavalkya uvāca |
svāmin sarvajagannātha saṁśayō:’sti mahānmama |
catuḥṣaṣṭikalānāṁ ca pātakānāṁ ca tadvada || 1 ||
mucyatē kēna puṇyēna brahmarūpaṁ kathaṁ bhavēt |
dēhaśca dēvatārūpō mantrarūpō viśēṣataḥ |
kramataḥ śrōtumicchāmi kavacaṁ vidhipūrvakam || 2 ||
brahmōvāca |
asya śrīgāyatrīkavacasya brahmaviṣṇurudrā r̥ṣayaḥ, r̥gyajuḥsāmātharvāṇi chandāṁsi, parabrahmasvarūpiṇī gāyatrī dēvatā, bhūrbījaṁ, bhuvaḥ śaktiḥ, svaḥ kīlakaṁ, śrīgāyatrīprītyarthē japē viniyōgaḥ ||
r̥ṣyādinyāsaḥ –
ōṁ brahmaviṣṇurudra r̥ṣibhyō namaḥ śirasi |
r̥gyajuḥsāmātharvacchandōbhyō namaḥ mukhē |
parabrahmasvarūpiṇī gāyatrīdēvatāyai namaḥ hr̥di |
bhūḥ bījāya namaḥ guhyē |
bhuvaḥ śaktayē namaḥ pādayōḥ |
svaḥ kīlakāya namaḥ nābhau |
viniyōgāya namaḥ sarvāṅgē |
karanyāsaḥ –
ōṁ bhūrbhuvaḥ svaḥ tatsavituriti aṅguṣṭhābhyāṁ namaḥ |
ōṁ bhūrbhuvaḥ svaḥ varēṇyamiti tarjanībhyāṁ namaḥ |
ōṁ bhūrbhuvaḥ svaḥ bhargō dēvasyēti madhyamābhyāṁ namaḥ |
ōṁ bhūrbhuvaḥ svaḥ dhīmahīti anāmikābhyāṁ namaḥ |
ōṁ bhūrbhuvaḥ svaḥ dhiyō yō naḥ iti kaniṣṭhikābhyāṁ namaḥ |
ōṁ bhūrbhuvaḥ svaḥ pracōdayāditi karatala karapr̥ṣṭhābhyāṁ namaḥ ||
aṅganyāsaḥ –
ōṁ bhūrbhuvaḥ svaḥ tatsavituriti hr̥dayāya namaḥ |
ōṁ bhūrbhuvaḥ svaḥ varēṇyamiti śirasē svāhā |
ōṁ bhūrbhuvaḥ svaḥ bhargō dēvasyēti śikhāyai vaṣaṭ |
ōṁ bhūrbhuvaḥ svaḥ dhīmahīti kavacāya hum |
ōṁ bhūrbhuvaḥ svaḥ dhiyō yō naḥ iti nētratrayāya vauṣaṭ |
ōṁ bhūrbhuvaḥ svaḥ pracōdayāditi astrāya phaṭ ||
prārthanā –
varṇāstrāṁ kuṇḍikāhastāṁ śuddhanirmalajyōtiṣīm |
sarvatattvamayīṁ vandē gāyatrīṁ vēdamātaram ||
atha dhyānam –
muktāvidrumahēmanīladhavalacchāyairmukhaistrīkṣaṇai-
-ryuktāmindunibaddharatnamukuṭāṁ tattvārthavarṇātmikām |
gāyatrīṁ varadābhayāṅkuśakaśāṁ śūlaṁ kapālaṁ guṇaṁ
śaṅkhaṁ cakramathāravindayugalaṁ hastairvahantīṁ bhajē ||
atha kavacam –
ōṁ gāyatrī pūrvataḥ pātu sāvitrī pātu dakṣiṇē |
brahmavidyā ca mē paścāduttarē māṁ sarasvatī || 1 ||
pāvakīṁ mē diśaṁ rakṣētpāvakōjjvalaśālinī |
yātudhānīṁ diśaṁ rakṣēdyātudhānagaṇārdinī || 2 ||
pāvamānīṁ diśaṁ rakṣētpavamānavilāsinī |
diśaṁ raudrīmavatu mē rudrāṇī rudrarūpiṇī || 3 ||
ūrdhvaṁ brahmāṇī mē rakṣēdadhastādvaiṣṇavī tathā |
ēvaṁ daśa diśō rakṣēt sarvatō bhuvanēśvarī || 4 ||
brahmāstrasmaraṇādēva vācāṁ siddhiḥ prajāyatē |
brahmadaṇḍaśca mē pātu sarvaśastrāstrabhakṣakaḥ || 5 ||
brahmaśīrṣastathā pātu śatrūṇāṁ vadhakārakaḥ |
sapta vyāhr̥tayaḥ pāntu sarvadā bindusamyutaḥ || 6 ||
vēdamātā ca māṁ pātu sarahasyā sadaivatā |
dēvīsūktaṁ sadā pātu sahasrākṣaradēvatā || 7 ||
catuḥṣaṣṭikalā vidyā divyādyā pātu dēvatā |
bījaśaktiśca mē pātu pātu vikramadēvatā || 8 ||
tatpadaṁ pātu mē pādau jaṅghē mē savituḥ padam |
varēṇyaṁ kaṭidēśaṁ tu nābhiṁ bhargastathaiva ca || 9 ||
dēvasya mē tu hr̥dayaṁ dhīmahīti galaṁ tathā |
dhiyō mē pātu jihvāyāṁ yaḥ padaṁ pātu lōcanē || 10 ||
lalāṭē naḥ padaṁ pātu mūrdhānaṁ mē pracōdayāt |
tadvarṇaḥ pātu mūrdhānaṁ sakāraḥ pātu phālakam || 11 ||
cakṣuṣī mē vikārastu śrōtraṁ rakṣēttu kārakaḥ |
nāsāpuṭē vakārō mē rēkārastu kapōlayōḥ || 12 ||
ṇikārastvadharōṣṭhē ca yakārastūrdhva ōṣṭhakē |
āsyamadhyē bhakārastu rgōkārastu kapōlayōḥ || 13 ||
dēkāraḥ kaṇṭhadēśē ca vakāraḥ skandhadēśayōḥ |
syakārō dakṣiṇaṁ hastaṁ dhīkārō vāmahastakam || 14 ||
makārō hr̥dayaṁ rakṣēddhikārō jaṭharaṁ tathā |
dhikārō nābhidēśaṁ tu yōkārastu kaṭidvayam || 15 ||
guhyaṁ rakṣatu yōkāra ūrū mē naḥ padākṣaram |
prakārō jānunī rakṣēccōkārō jaṅghadēśayōḥ || 16 ||
dakārō gulphadēśaṁ tu yātkāraḥ pādayugmakam |
jātavēdēti gāyatrī tryambakēti daśākṣarā || 17 ||
sarvataḥ sarvadā pātu āpōjyōtīti ṣōḍaśī |
idaṁ tu kavacaṁ divyaṁ bādhāśatavināśakam || 18 ||
catuḥṣaṣṭikalāvidyāsakalaiśvaryasiddhidam |
japārambhē ca hr̥dayaṁ japāntē kavacaṁ paṭhēt || 19 ||
strīgōbrāhmaṇamitrādidrōhādyakhilapātakaiḥ |
mucyatē sarvapāpēbhyaḥ paraṁ brahmādhigacchati || 20 ||
puṣpāñjaliṁ ca gāyatryā mūlēnaiva paṭhētsakr̥t |
śatasāhasravarṣāṇāṁ pūjāyāḥ phalamāpnuyāt || 21 ||
bhūrjapatrē likhitvaitat svakaṇṭhē dhārayēdyadi |
śikhāyāṁ dakṣiṇē bāhau kaṇṭhē vā dhārayēdbudhaḥ || 22 ||
trailōkyaṁ kṣōbhayētsarvaṁ trailōkyaṁ dahati kṣaṇāt |
putravān dhanavān śrīmān nānāvidyānidhirbhavēt || 23 ||
brahmāstrādīni sarvāṇi tadaṅgasparśanāttataḥ |
bhavanti tasya tulyāni kimanyatkathayāmi tē || 24 ||
abhimantritagāyatrīkavacaṁ mānasaṁ paṭhēt |
tajjalaṁ pibatō nityaṁ puraścaryāphalaṁ bhavēt || 25 ||
laghusāmānyakaṁ mantraṁ mahāmantraṁ tathaiva ca |
yō vētti dhāraṇāṁ yuñjan jīvanmuktaḥ sa ucyatē || 26 ||
saptavyāhr̥tayō vipra saptāvasthāḥ prakīrtitāḥ |
saptajīvaśatā nityaṁ vyāhr̥tī agnirūpiṇī || 27 ||
praṇavē nityayuktasya vyāhr̥tīṣu ca saptasu |
sarvēṣāmēva pāpānāṁ saṅkarē samupasthitē || 28 ||
śataṁ sahasramabhyarcya gāyatrī pāvanaṁ mahat |
daśaśatamaṣṭōttaraśataṁ gāyatrī pāvanaṁ mahat || 29 ||
bhaktimānyō bhavēdvipraḥ sandhyākarma samācarēt |
kālē kālē tu kartavyaṁ siddhirbhavati nānyathā || 30 ||
praṇavaṁ pūrvamuddhr̥tya bhūrbhuvaḥsvastathaiva ca |
turyaṁ sahaiva gāyatrījapa ēvamudāhr̥tam || 31 ||
turīyapādamutsr̥jya gāyatrīṁ ca japēddvijaḥ |
sa mūḍhō narakaṁ yāti kālasūtramadhōgatiḥ || 32 ||
mantrādau jananaṁ prōktaṁ mantrāntē mr̥tasūtakam |
ubhayōrdōṣanirmuktaṁ gāyatrī saphalā bhavēt || 33 ||
mantrādau pāśabījaṁ ca mantrāntē kuśabījakam |
mantramadhyē tu yā māyā gāyatrī saphalā bhavēt || 34 ||
vācikaṁ tvēkamēva syādupāṁśu śatamucyatē |
sahasraṁ mānasaṁ prōktaṁ trividhaṁ japalakṣaṇam || 35 ||
akṣamālāṁ ca mudrāṁ ca gurōrapi na darśayēt |
japaṁ cākṣasvarūpēṇānāmikāmadhyaparvaṇi || 36 ||
anāmā madhyayā hīnā kaniṣṭhādikramēṇa tu |
tarjanīmūlaparyantaṁ gāyatrījapalakṣaṇam || 37 ||
parvabhistu japēdēvamanyatra niyamaḥ smr̥taḥ |
gāyatryā vēdamūlatvādvēdaḥ parvasu gīyatē || 38 ||
daśabhirjanmajanitaṁ śatēnaiva purā kr̥tam |
triyugaṁ tu sahasrāṇi gāyatrī hanti kilbiṣam || 39 ||
prātaḥ kālēṣu kartavyaṁ siddhiṁ viprō ya icchati |
nādālayē samādhiśca sandhyāyāṁ samupāsatē || 40 ||
aṅgulyagrēṇa yajjaptaṁ yajjaptaṁ mērulaṅghanē |
asaṅkhyayā ca yajjaptaṁ tajjaptaṁ niṣphalaṁ bhavēt || 41 ||
vinā vastraṁ prakurvīta gāyatrī niṣphalā bhavēt |
vastrapucchaṁ na jānāti vr̥thā tasya pariśramaḥ || 42 ||
gāyatrīṁ tu parityajya anyamantramupāsatē |
siddhānnaṁ ca parityajya bhikṣāmaṭati durmatiḥ || 43 ||
r̥ṣiśchandō dēvatākhyā bījaśaktiśca kīlakam |
viniyōgaṁ na jānāti gāyatrī niṣphalā bhavēt || 44 ||
varṇamudrā dhyānapadamāvāhanavisarjanam |
dīpaṁ cakraṁ na jānāti gāyatrī niṣphalā bhavēt || 45 ||
śaktinyāsastathā sthānaṁ mantrasambōdhanaṁ param |
trividhaṁ yō na jānāti gāyatrī niṣphalā bhavēt || 46 ||
pañcōpacārakāṁścaiva hōmadravyaṁ tathaiva ca |
pañcāṅgaṁ ca vinā nityaṁ gāyatrī niṣphalā bhavēt || 47 ||
mantrasiddhirbhavējjātu viśvāmitrēṇa bhāṣitam |
vyāsō vācaspatiṁ jīvastutā dēvī tapaḥ smr̥tau || 48 ||
dēvī japtā sahasraṁ sā hyupapātakanāśinī |
lakṣajāpyē tathā tacca mahāpātakanāśinī || 49 ||
kōṭijāpyēna rājēndra yadicchati tadāpnuyāt |
na dēyaṁ paraśiṣyēbhyō hyabhaktēbhyō viśēṣataḥ |
śiṣyēbhyō bhaktiyuktēbhyō hyanyathā mr̥tyumāpnuyāt || 50 ||
iti śrīmadvasiṣṭhasaṁhitāyāṁ śrī gāyatrī kavacam |
See more śrī gāyatrī stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.