Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
punaḥ saṅkalpam –
pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī gāyatrī devatā prītyarthaṃ pañcopacāra sahita śrī gāyatrī mahāmantra japaṃ kariṣye ||
gururbrahma gururviṣṇuḥ gururdevo maheśvaraḥ |
gurussākṣāt parabrahma tasmai śrī gurave namaḥ ||
gāyatrī āvāhanam –
omityekākṣa̍raṃ bra̱hma | agnirdevatā brahma̍ ityā̱rṣam |
gāyatraṃ chandaṃ | paramātma̍ṃ sarū̱paṃ | sāyujyaṃ vi̍niyo̱gam |
āyā̍tu̱ vara̍dā de̱vī̱ a̱kṣara̍ṃ brahma̱ sammi̍tam |
gā̱ya̱trī̎ṃ chanda̍sāṃ mā̱tedaṃ bra̍hma ju̱ṣasva̍ me ||
yadahnā̎tkuru̍te pā̱pa̱ṃ tadahnā̎tprati̱ mucya̍te |
yadrātriyā̎tkuru̍te pā̱pa̱ṃ tadrātriyā̎tprati̱ mucya̍te |
sarva̍va̱rṇe ma̍hāde̱vi̱ sa̱ndhyā vi̍dye sa̱rasva̍ti |
ojo̎si̱ saho̎si̱ balama̍si̱ bhrājo̎si de̱vānā̱ṃ dhāma̱nāmā̍si viśva̍masi vi̱śvāyu̱ssarva̍masi sa̱rvāyurabhibhūrom |
gāyatrīmāvā̍hayā̱mi̱ | sāvitrīmāvā̍hayā̱mi̱ | sarasvatīmāvā̍hayā̱mi̱ | chandarṣīnāvā̍hayā̱mi̱ | śriyamāvā̍hayā̱mi̱ ||
gāyatriyā gāyatrī chando viśvāmitra ṛṣiḥ savitā devatā agnirmukhaṃ brahmaśiro viṣṇur hṛdayagṃ rudraśśikhā pṛthivī yoniḥ prāṇāpānavyānodāna samānā sa prāṇā śvetavarṇā sāṅkhyāyana sagotrā gāyatrī caturvigṃ śatyakṣarā tripadā̍ ṣaṭku̱kṣi̱: pañcaśīrṣopanayane vi̍niyo̱ga̱: ||
karanyāsaḥ |
oṃ tatsavitu̱: brahmātmane aṅguṣṭhābhyāṃ namaḥ |
vare̎ṇya̱m viṣṇvātmane tarjanībhyāṃ namaḥ |
bha̱rgo̍ deva̱sya̍ rudrātmane madhyamābhyāṃ namaḥ |
dhī̱mahi satyātmane anāmikābhyāṃ namaḥ |
dhiyo̱ yona̍: jñānātmane kaniṣṭhikābhyāṃ namaḥ |
praco̱dayā̎t sarvātmane karatala karapṛṣṭhābhyāṃ namaḥ |
aṅganyāsaḥ |
oṃ tatsavitu̱: brahmātmane hṛdayāya namaḥ |
vare̎ṇya̱m viṣṇvātmane śirase svāhā |
bha̱rgo̍ deva̱sya̍ rudrātmane śikhāyai vaṣaṭ |
dhī̱mahi satyātmane kavacāya hum |
dhiyo̱ yona̍: jñānātmane netratrayāya vauṣaṭ |
praco̱dayā̎t sarvātmane astrāya phaṭ |
oṃ bhūrbhuva̱ssuva̱roṃ iti digbandhaḥ ||
dhyānam –
muktā vidruma hemanīla dhavalacchāyairmukhaistrīkṣaṇaiḥ
yuktāmindu nibaddha ratnamakuṭāṃ tattvārtha varṇātmikām |
gāyatrīṃ varadābhayāṅkuśa kaśāśśubhraṅkapālaṃ gadāṃ
śaṅkhaṃ cakramathāravindayugalaṃ hastairvahantīṃ bhaje ||
yo devassavitā’smākaṃ dhiyo dharmādigocarāḥ
prerayettasya yadbhargastadvareṇyamupāsmahe ||
pañcopacāra pūjā –
1) oṃ laṃ pṛthivyātmikāyai
śrī gāyatrī devyai gandhaṃ samarpayāmi |
2) oṃ haṃ ākāśātmikāyai
śrī gāyatrī devyai puṣpaiḥ pūjayāmi |
3) oṃ yaṃ vāyvātmikāyai
śrī gāyatrī devyai dhūpaṃ āghrāpayāmi |
4) oṃ raṃ agnyātmikāyai
śrī gāyatrī devyai dīpaṃ darśayāmi |
5) oṃ vaṃ amṛtātmikāyai
śrī gāyatrī devyai amṛta naivedyaṃ samarpayāmi |
oṃ saṃ sarvātmikāyai
śrī gāyatrī devyai sarvopacāra pūjāṃ samarpapayāmi |
|| gāyatrī mantra japam ||
uttara karanyāsaḥ |
oṃ tatsavitu̱: brahmātmane aṅguṣṭhābhyāṃ namaḥ |
vare̎ṇya̱m viṣṇvātmane tarjanībhyāṃ namaḥ |
bha̱rgo̍ deva̱sya̍ rudrātmane madhyamābhyāṃ namaḥ |
dhī̱mahi satyātmane anāmikābhyāṃ namaḥ |
dhiyo̱ yona̍: jñānātmane kaniṣṭhikābhyāṃ namaḥ |
praco̱dayā̎t sarvātmane karatala karapṛṣṭhābhyāṃ namaḥ |
aṅganyāsaḥ |
oṃ tatsavitu̱: brahmātmane hṛdayāya namaḥ |
vare̎ṇya̱m viṣṇvātmane śirase svāhā |
bha̱rgo̍ deva̱sya̍ rudrātmane śikhāyai vaṣaṭ |
dhī̱mahi satyātmane kavacāya hum |
dhiyo̱ yona̍: jñānātmane netratrayāya vauṣaṭ |
praco̱dayā̎t sarvātmane astrāya phaṭ |
oṃ bhūrbhuva̱ssuva̱roṃ iti digvimokaḥ ||
punaḥ dhyānam –
muktā vidruma hemanīla dhavalacchāyairmukhaistrīkṣaṇaiḥ
yuktāmindu nibaddha ratnamakuṭāṃ tattvārtha varṇātmikām |
gāyatrīṃ varadābhayāṅkuśa kaśāśśubhraṅkapālaṃ gadāṃ
śaṅkhaṃ cakramathāravindayugalaṃ hastairvahantīṃ bhaje ||
yo devassavitā’smākaṃ dhiyo dharmādigocarāḥ
prerayettasya yadbhargastadvareṇyamupāsmahe ||
samarpaṇam –
guhyādi guhya goptrī tvaṃ gṛhāṇā’smat kṛtaṃ japam |
siddhirbhavatu me devī tvat prasādān mayi sthirā ||
u̱ttame̍ śikha̍re jā̱te̱ bhū̱myāṃ pa̍rvata̱ mūrdha̍ni
brā̱hmaṇe̎bhyo’bhya̍nujñā̱tā̱ ga̱cchade̍vi ya̱thāsu̍kham |
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ maheśvarī |
yatpūjitaṃ mayā devī paripūrṇaṃ tadastu te |
anayā pañcopacāra pūjayā bhagavatī sarvātmikā śrī gāyatrī devī suprītā suprasannā varadā bhavantu ||
oṃ śāntiḥ śāntiḥ śāntiḥ |
See more śrī gāyatrī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.