Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrī garuḍa kavaca stōtramantrasya nārada r̥ṣiḥ vainatēyō dēvatā anuṣṭup chandaḥ mama śrī vainatēya prītyarthē japē viniyōgaḥ |
śirō mē garuḍaḥ pātu lalāṭaṁ vinatāsutaḥ |
nētrē tu sarpahā pātu karṇau pātu surārcitaḥ || 1 ||
nāsikāṁ pātu sarpāriḥ vadanaṁ viṣṇuvāhanaḥ |
sūryasūtānujaḥ kaṇṭhaṁ bhujau pātu mahābalaḥ || 2 ||
hastau khagēśvaraḥ pātu karāgrē taruṇākr̥tiḥ |
nakhān nakhāyudhaḥ pātu kakṣau muktiphalapradaḥ || 3 ||
stanau mē vihagaḥ pātu hr̥dayaṁ pātu sarpahā |
nābhiṁ pātu mahātējāḥ kaṭiṁ pātu sudhāharaḥ || 4 ||
ūrū pātu mahāvīraḥ jānunī caṇḍavikramaḥ |
jaṅghē daṇḍāyudhaḥ pātu gulphau viṣṇuradhaḥ sadā || 5 ||
suparṇaḥ pātu mē pādau tārkṣyaḥ pādāṅgulī tathā |
rōmakūpāni mē vīrō tvacaṁ pātu bhayāpahā || 6 ||
ityēvaṁ kavacaṁ divyaṁ pāpaghnaṁ sarvakāmadam |
yaḥ paṭhēt prātarutthāya viṣadōṣaṁ praṇaśyati || 7 ||
trisandhyaṁ yaḥ paṭhēnnityaṁ bandhanāt mucyatē naraḥ |
dvādaśāhaṁ paṭhēdyastu mucyatē śatrubandhanāt || 8 ||
ēkavāraṁ paṭhēdyastu mucyatē sarvakilbiṣaiḥ |
vajrapañjaranāmēdaṁ kavacaṁ bandhamōcanam || 9 ||
iti śrīnāradagaruḍasaṁvādē śrī garuḍa kavacam ||
See more śrī viṣṇu stōtrāṇi for chanting. See more nāgadēvata stōtrāṇi for chanting.
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.