Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dattātrēyaṁ paramasukhamayaṁ vēdagēyaṁ hyamēyaṁ
yōgidhyēyaṁ hr̥tanijabhayaṁ svīkr̥tānēkakāyam |
duṣṭā:’gamyaṁ vitatavijayaṁ dēvadaityarṣivandyaṁ
vandē nityaṁ vihitavinayaṁ cāvyayaṁ bhāvagamyam || 1 ||
dattātrēya namō:’stu tē bhagavatē pāpakṣayaṁ kurvatē
dāridryaṁ haratē bhayaṁ śamayatē kāruṇyamātanvatē |
bhaktānuddharatē śivaṁ ca dadatē satkīrtimātanvatē
bhūtān drāvayatē varaṁ pradadatē śrēyaḥ patē sadgatē || 2 ||
ēkaṁ saubhāgyajanakaṁ tārakaṁ lōkanāyakam |
viśōkaṁ trātabhajakaṁ namasyē kāmapūrakam || 3 ||
nityaṁ smarāmi tē pādē hatakhēdē sukhapradē |
pradēhi mē śuddhabhāvaṁ bhāvaṁ yō vārayēddrutam || 4 ||
samastasampatpradamārtabandhuṁ
samastakalyāṇadamastabandhum |
kāruṇyasindhuṁ praṇamāmi dattaṁ
yaḥ śōdhayatyāśu malīnacittam || 5 ||
samastabhūtāntarabāhyavartī
yaścātriputrō yaticakravartī |
sukīrtisaṁvyāptadigantarālaḥ
sa pātu māṁ nirjitabhaktakālaḥ || 6 ||
vyādhyādhidāridryabhayārtihartā
svaguptayē:’nēkaśarīradhartā |
svadāsabhartā bahudhā vihartā
kartāpyakartā svavaśō:’rihartā || 7 ||
sa cānasūyātanayō:’bhavadyō
viṣṇuḥ svayaṁ bhāvikarakṣaṇāya |
guṇā yadīyā ma hi buddhimadbhi-
-rgaṇyanta ākalpamapīha dhātrā || 8 ||
na yatkaṭākṣāmr̥tavr̥ṣṭitō:’tra
tiṣṭhanti tāpāḥ sakalāḥ paratra |
yaḥ sadgatiṁ sampradadāti bhūmā
sa mē:’ntarē tiṣṭhatu divyadhāmā || 9 ||
sa tvaṁ prasīdātrisutārtihārin
digambara svīyamanōvihārin |
duṣṭā lipiryā likhitātra dhātrā
kāryā tvayā sā:’tiśubhā vidhātrā || 10 ||
sarvamaṅgalasamyukta sarvaiśvaryasamanvita |
prasannē tvayi sarvēśē kiṁ kēṣāṁ durlabhaṁ kuha || 11 ||
hārdāndhatimiraṁ hantuṁ śuddhajñānaprakāśaka |
tvadaṅghrinakhamāṇikyadyutirēvālamīśa naḥ || 12 ||
svakr̥pārdrakaṭākṣēṇa vīkṣasē cētsakr̥ddhi mām |
bhaviṣyāmi kr̥tārthō:’tra pātraṁ cāpi sthitēstava || 13 ||
kva ca mandō varākō:’haṁ kva bhavānbhagavānprabhuḥ |
athāpi bhavadāvēśa bhāgyavānasmi tē dr̥śā || 14 ||
vihitāni mayā nānā pātakāni ca yadyapi |
athāpi tē prasādēna pavitrō:’haṁ na saṁśayaḥ || 15 ||
svalīlayā tvaṁ hi janānpunāsi
tanmē svalīlāśravaṇaṁ prayaccha |
tasyāḥ śrutēḥ sāndravilōcanō:’haṁ
punāmi cātmānamatīva dēva || 16 ||
puratastē sphuṭaṁ vacmi dōṣarāśirahaṁ kila |
dōṣā mamāmitāḥ pāṁsuvr̥ṣṭibindusamā vibhōḥ || 17 ||
pāpīyasāmahaṁ mukhyastvaṁ tu kāruṇikāgraṇīḥ |
dayanīyō na hi kvāpi madanya iti bhāti mē || 18 ||
īdr̥śaṁ māṁ vilōkyāpi kr̥pālō tē manō yadi |
na dravēttarhi kiṁ vācyamadr̥ṣṭaṁ mē tavāgrataḥ || 19 ||
tvamēva sr̥ṣṭavān sarvān dattātrēya dayānidhē |
vayaṁ dīnatarāḥ putrāstavākalpāḥ svarakṣaṇē || 20 ||
jayatu jayatu dattō dēvasaṅghābhipūjyō
jayatu jayatu bhadrō bhadradō bhāvukējyaḥ |
jayatu jayatu nityō nirmalajñānavēdyō
jayatu jayatu satyaḥ satyasandhō:’navadyaḥ || 21 ||
yadyahaṁ tava putraḥ syāṁ pitā mātā tvamēva mē |
dayāstanyāmr̥tēnāśu mātastvamabhiṣiñca mām || 22 ||
īśābhinnanimittōpādānatvātsraṣṭurasya tē |
jagadyōnē sutō nāhaṁ datta māṁ paripāhyataḥ || 23 ||
tava vatsasya mē vākyaṁ sūktaṁ vā:’sūktamapyahō |
kṣantavyaṁ mē:’parādhaśca tvattō:’nyā na gatirhi mē || 24 ||
ananyagatikasyāsya bālasya mama tē pitaḥ |
na sarvathōcitōpēkṣā dōṣāṇāṁ gaṇanāpi ca || 25 ||
ajñānitvādakalpatvāddōṣā mama padē padē |
bhavanti kiṁ karōmīśa karuṇāvaruṇālaya || 26 ||
athāpi mē:’parādhaiścēdāyāsyantarviṣādatām |
padāhatārbhakēṇāpi mātā ruṣyati kiṁ bhuvi || 27 ||
raṅkamaṅkagataṁ dīnaṁ tāḍayantaṁ padēna ca |
mātā tyajati kiṁ bālaṁ pratyutāśvāsayatyahō || 28 ||
tādr̥śaṁ māmakalpaṁ cēnnāśvāsayasi bhō prabhō |
ahahā bata dīnasya tvāṁ vinā mama kā gatiḥ || 29 ||
śiśurnāyaṁ śaṭhaḥ svārthītyapi nāyātu tē:’ntaram |
lōkē hi kṣudhitā bālāḥ smaranti nijamātaram || 30 ||
jīvanaṁ bhinnayōḥ pitrōrlōka ēkatarācchiśōḥ |
tvaṁ tūbhayaṁ datta mama mā:’stu nirdayatā mayi || 31 ||
stavanēna na śaktō:’smi tvāṁ prasādayituṁ prabhō |
brahmādyāścakitāstatra mandō:’haṁ śaknuyāṁ katham || 32 ||
datta tvadbālavākyāni sūktāsūktāni yāni ca |
tāni svīkuru sarvajña dayālō bhaktabhāvana || 33 ||
yē tvāṁ śaraṇamāpannāḥ kr̥tārthā abhavanhi tē |
ētadvicārya manasā datta tvāṁ śaraṇaṁ gataḥ || 34 ||
tvanniṣṭhāstvatparā bhaktāstava tē sukhabhāginaḥ |
iti śāstrānurōdhēna datta tvāṁ śaraṇaṁ gataḥ || 35 ||
svabhaktānanugr̥hṇāti bhagavān bhaktavatsalaḥ |
iti sañcitya sañcitya kathañciddhārayāmyasūn || 36 ||
tvadbhaktastvadadhīnō:’hamasmi tubhyaṁ samarpitam |
tanuṁ manō dhanaṁ cāpi kr̥pāṁ kuru mamōpari || 37 ||
tvayi bhaktiṁ naiva jānē na jānē:’rcanapaddhatim |
kr̥taṁ na dānadharmādi prasādaṁ kuru kēvalam || 38 ||
brahmacaryādi nācīrṇaṁ nādhītā vidhitaḥ śrutiḥ |
gārhasthyaṁ vidhinā datta na kr̥taṁ tatprasīda mē || 39 ||
na sādhusaṅgamō mē:’sti na kr̥taṁ vr̥ddhasēvanam |
na śāstraśāsanaṁ datta kēvalaṁ tvaṁ dayāṁ kuru || 40 ||
jñātē:’pi dharmē na hi mē pravr̥ttiḥ
jñātē:’pyadharmē na tatō nivr̥ttiḥ |
śrīdattanāthēna hr̥di sthitēna
tvayā niyuktō:’smi tathā karōmi || 41 ||
kr̥tiḥ sēvā gatiryātrā smr̥tiścintā stutirvacaḥ |
bhavantu datta mē nityaṁ tvadīyā ēva sarvathā || 42 ||
pratijñā tē na bhaktā mē naśyantīti suniścitam |
śrīdatta citta ānīya jīvanaṁ dhārayāmyaham || 43 ||
dattō:’haṁ tē mayētīśa ātmadānēna yō:’bhavat |
anasūyātriputraḥ sa śrīdattaḥ śaraṇaṁ mama || 44 ||
kārtavīryārjunāyādādyōgardhimubhayīṁ prabhuḥ |
avyāhatagatiṁ cāsau śrīdattaḥ śaraṇaṁ mama || 45 ||
ānvīkṣikīmalarkāya vikalpatyāgapūrvakam |
yō dadācāryavaryaḥ sa śrīdattaḥ śaraṇaṁ mama || 46 ||
caturviṁśatigurvāptaṁ hēyōpādēyalakṣaṇam |
jñānaṁ yō yadavē:’dātsa śrīdattaḥ śaraṇaṁ mama || 47 ||
madālasāgarbharatnālarkāya prāhiṇōcca yaḥ |
yōgapūrvātmavijñānaṁ śrīdattaḥ śaraṇaṁ mama || 48 ||
āyurājāya satputraṁ sēvādharmaparāya yaḥ |
pradadau sadgatiṁ caiṣa śrīdattaḥ śaraṇaṁ mama || 49 ||
lōkōpakr̥tayē viṣṇudattaviprāya yō:’rpayat |
vidyāstacchrāddhabhugyaḥ sa śrīdattaḥ śaraṇaṁ mama || 50 ||
bhartrā sahānugamanavidhiṁ yaḥ prāha sarvavit |
rāmamātrē rēṇukāyai śrīdattaḥ śaraṇaṁ mama || 51 ||
samūlamāhnikaṁ karma sōmakīrtinr̥pāya yaḥ |
mōkṣōpayōgi sakalaṁ śrīdattaḥ śaraṇaṁ mama || 52 ||
nāmadhāraka bhaktāya nirviṇṇāya vyadarśayat |
tuṣṭaḥ stutyā svarūpaṁ sa śrīdattaḥ śaraṇaṁ mama || 53 ||
yaḥ kalibrahmasaṁvādamiṣēṇāha yugasthitīḥ |
gurusēvāṁ ca siddhā:’:’syācchrīdattaḥ śaraṇaṁ mama || 54 ||
dūrvāsaḥśāpamāśrutya yō:’mbarīṣārthamavyayaḥ |
nānāvatāradhārī sa śrīdattaḥ śaraṇaṁ mama || 55 ||
anasūyāsatīdugdhāsvādāyēva trirūpataḥ |
avātaradajō yō:’pi śrīdattaḥ śaraṇaṁ mama || 56 ||
pīṭhāpurē yaḥ sumatibrāhmaṇībhaktitō:’bhavat |
śrīpādastatsutastrātā śrīdattaḥ śaraṇaṁ mama || 57 ||
prakāśayāmāsa siddhamukhāt sthāpanamāditaḥ |
mahābalēśvarasyaiṣa śrīdattaḥ śaraṇaṁ mama || 58 ||
caṇḍālyapi yatō muktā gōkarṇē tatra yō:’vasat |
liṅgatīrthamayē tryabdaṁ śrīdattaḥ śaraṇaṁ mama || 59 ||
kr̥ṣṇādvīpē kurupurē kuputraṁ jananīyutam |
yō hi mr̥tyōrapācchrīpācchrīdattaḥ śaraṇaṁ mama || 60 ||
rajakāyāpi dāsyanyō rājyaṁ kurupurē prabhuḥ |
tirō:’bhūdajñadr̥ṣṭyā sa śrīdattaḥ śaraṇaṁ mama || 61 ||
viśvāsaghātinaścōrān svabhaktaghnānnihatya yaḥ |
jīvayāmāsa bhaktaṁ sa śrīdattaḥ śaraṇaṁ mama || 62 ||
karañjanagarē:’mbāyāḥ pradōṣavratasiddhayē |
yō:’bhūtsutō nr̥haryākhyaḥ śrīdattaḥ śaraṇaṁ mama || 63 ||
mūkō bhūtvā vratāt paścādvadanvēdān svamātaram |
pravrajan bōdhayāmāsa śrīdattaḥ śaraṇaṁ mama || 64 ||
kāśīvāsī sa saṁnyāsī nirāśīṣṭvapradō vr̥ṣam |
vaidikaṁ viśadīkurvan śrīdattaḥ śaraṇaṁ mama || 65 ||
bhūmiṁ pradakṣiṇīkr̥tya saśiṣyō vīkṣya mātaram |
jahāra dvijaśūlārtiṁ śrīdattaḥ śaraṇaṁ mama || 66 ||
śiṣyatvēnōrarīkr̥tya sāyandēvaṁ rarakṣa yaḥ |
bhītaṁ ca krūrayavanācchrīdattaḥ śaraṇaṁ mama || 67 ||
prērayattīrthayātrāyai tīrtharūpō:’pi yaḥ svakān |
samyagdharmamupādiśya śrīdattaḥ śaraṇaṁ mama || 68 ||
saśiṣyaḥ paryalīkṣētrē vaidyanāthasamīpataḥ |
sthitvōddadhāra mūḍhaṁ yaḥ śrīdattaḥ śaraṇaṁ mama || 69 ||
vidvatsutamavidyaṁ ya āgataṁ lōkaninditam |
chinnajihvaṁ budhaṁ cakrē śrīdattaḥ śaraṇaṁ mama || 70 ||
nr̥siṁhavāṭikasthō yaḥ pradadau śākabhuṅnidhim |
daridrabrāhmaṇāyāsau śrīdattaḥ śaraṇaṁ mama || 71 ||
bhaktāya tristhalīyātrāṁ darśayāmāsa yaḥ kṣaṇāt |
cakāra varadaṁ kṣētraṁ śrīdattaḥ śaraṇaṁ mama || 72 ||
prētārtiṁ vārayitvā yō brāhmaṇyai bhaktibhāvitaḥ |
dadau putrau sa gatidaḥ śrīdattaḥ śaraṇaṁ mama || 73 ||
tattvaṁ yō mr̥taputrāyai bōdhayitvāpyajīvayat |
mr̥taṁ kalpadrumasthaḥ sa śrīdattaḥ śaraṇaṁ mama || 74 ||
dōhayāmāsa bhikṣārthaṁ yō vandhyāṁ mahiṣīṁ prabhuḥ |
dāridryadāvadāvaḥ sa śrīdattaḥ śaraṇaṁ mama || 75 ||
rājaprārthita ētyāsthānmaṭhē yō gāṇagāpurē |
brahmarakṣaḥ samuddhartā śrīdattaḥ śaraṇaṁ mama || 76 ||
viśvarūpaṁ nindakāya śibikāsthaḥ svalaṅkr̥taḥ |
garvahādarśayadyaḥ sa śrīdattaḥ śaraṇaṁ mama || 77 ||
trivikramēṇa cānītau garvitau brāhmaṇadviṣau |
bōdhayāmāsa tau yaḥ sa śrīdattaḥ śaraṇaṁ mama || 78 ||
uktvā caturvēdaśākhātadaṅgādikamīśvaraḥ |
vipragarvaharō yaḥ sa śrīdattaḥ śaraṇaṁ mama || 79 ||
saptajanmavidaṁ saptarēkhōllaṅghanatō dadau |
yō hīnāya śrutisphūrtiḥ śrīdattaḥ śaraṇaṁ mama || 80 ||
trivikramāyāha karmagatiṁ dattavidā punaḥ |
viyuktaṁ patitaṁ cakrē śrīdattaḥ śaraṇaṁ mama || 81 ||
rakṣasē vāmadēvēna bhasmamāhātmyamudgatim |
uktāṁ trivikramāyāha śrīdattaḥ śaraṇaṁ mama || 82 ||
gōpīnāthasutō rugṇō mr̥tastat strī śuśōca tām |
bōdhayāmāsa yō yōgī śrīdattaḥ śaraṇaṁ mama || 83 ||
gurvagastyarṣisaṁvādarūpaṁ strīdharmamāha yaḥ |
rūpāntarēṇa sa prājñaḥ śrīdattaḥ śaraṇaṁ mama || 84 ||
vidhavādharmamādiśyānugamaṁ cākṣabhasmadaḥ |
ajīvayanmr̥taṁ vipraṁ śrīdattaḥ śaraṇaṁ mama || 85 ||
vēśyāsatyai tu rudrākṣamāhātmyayutamīṭ kr̥tam |
prasādaṁ prāha yaḥ satyai śrīdattaḥ śaraṇaṁ mama || 86 ||
śatarudrīyamāhātmyaṁ mr̥tarāṭ sutajīvanam |
satyai śaśaṁsa sa guruḥ śrīdattaḥ śaraṇaṁ mama || 87 ||
kacākhyānaṁ striyō mantrānarhatārthasubhāgyadam |
sōmavrataṁ ca yaḥ prāha śrīdattaḥ śaraṇaṁ mama || 88 ||
brāhmaṇyā duḥsvabhāvaṁ yō nivāryāhnikamuttamam |
śaśaṁsa brāhmaṇāyāsau śrīdattaḥ śaraṇaṁ mama || 89 ||
gārhasthadharmaṁ viprāya pratyavāyajihāsayā |
kramamuktyai ya ūcē sa śrīdattaḥ śaraṇaṁ mama || 90 ||
tripumparyāptapākēna bhōjayāmāsa yō nr̥ṇām |
siddhaścatuḥsahasrāṇi śrīdattaḥ śaraṇaṁ mama || 91 ||
aśvatthasēvāmādiśya putrau yōdātphalapradaḥ |
citrakr̥dvr̥ddhavandhyāyai śrīdattaḥ śaraṇaṁ mama || 92 ||
kārayitvā śuṣkakāṣṭhasēvāṁ tadvr̥kṣatāṁ nayan |
viprakuṣṭhaṁ jahārāsau śrīdattaḥ śaraṇaṁ mama || 93 ||
bhajantaṁ kaṣṭatō:’pyāha sāyandēvaṁ parīkṣya yaḥ |
gurusēvāvidhānaṁ sa śrīdattaḥ śaraṇaṁ mama || 94 ||
śivatōṣakarīṁ kāśīyātrāṁ bhaktāya yō:’vadat |
savidhiṁ vihitāṁ tvaṣṭrā śrīdattaḥ śaraṇaṁ mama || 95 ||
kauṇḍiṇyadharmavihitamanantavratamāha yaḥ |
kārayāmāsa tadyō:’pi śrīdattaḥ śaraṇaṁ mama || 96 ||
śrīśailaṁ tantukāyāsau yōgagatyā vyadarśayat |
śivarātrivratāhē sa śrīdattaḥ śaraṇaṁ mama || 97 ||
jñāpayitvāpyamartyatvaṁ svasya dr̥ṣṭyā cakāra yaḥ |
vikuṣṭhaṁ nandiśarmāṇaṁ śrīdattaḥ śaraṇaṁ mama || 98 ||
narakēsariṇē svapnē svaṁ kallēśvaraliṅgagam |
darśayitvānujagrāha śrīdattaḥ śaraṇaṁ mama || 99 ||
aṣṭamūrtidharō:’pyaṣṭagrāmagō bhaktavatsalaḥ |
dīpāvalyutsavē:’bhūt sa śrīdattaḥ śaraṇaṁ mama || 100 ||
apakvaṁ chēdayitvāpi kṣētrē śataguṇaṁ tataḥ |
dhānyaṁ śūdrāya yō:’dāt sa śrīdattaḥ śaraṇaṁ mama || 101 ||
gāṇagāpurakē kṣētrē yō:’ṣṭatīrthānyadarśayat |
bhaktēbhyō bhīmarathyāṁ sa śrīdattaḥ śaraṇaṁ mama || 102 ||
pūrvadattavarāyādādrājyaṁ sphōṭakaruggharaḥ |
mlēcchāya dr̥ṣṭiṁ cēṣṭaṁ sa śrīdattaḥ śaraṇaṁ mama || 103 ||
śrīśailayātrāmiṣēṇa varadaḥ puṣpapīṭhagaḥ |
kalau tirō:’bhavadyaḥ sa śrīdattaḥ śaraṇaṁ mama || 104 ||
nidrā mātr̥purē:’sya sahyaśikharē pīṭhaṁ mimaṅkṣāpurē
kāśyākhyē karahāṭakē:’rghyamavarē bhikṣāsya kōlāpurē |
pāñcālē bhujirasya viṭhṭhalapurē patraṁ vicitraṁ purē
gāndharvē yujirācamaḥ kurupurē dūrē smr̥tō nāntarē || 105 ||
amalakamalavaktraḥ padmapatrābhanētraḥ
paraviratikalatraḥ sarvathā yaḥ svatantraḥ |
sa ca paramapavitraḥ satkamaṇḍalvamatraḥ
paramaruciragātrō yō:’nasūyātriputraḥ || 106 ||
namastē samastēṣṭadātrē vidhātrē
namastē samastēḍitāghaughahartrē |
namastē samastēṅgitajñāya bhartrē
namastē samastēṣṭakartrē:’kahartrē || 107 ||
namō namastē:’stu purāntakāya
namō namastē:’stvasurāntakāya |
namō namastē:’stu khalāntakāya
dattāya bhaktārtivināśakāya || 108 ||
śrīdattadēvēśvara mē prasīda
śrīdattasarvēśvara mē prasīda |
prasīda yōgēśvara dēhi yōgaṁ
tvadīyabhaktēḥ kuru mā viyōgam || 109 ||
śrīdattō jayatīha dattamaniśaṁ dhyāyāmi dattēna mē
hr̥cchuddhirvihitā tatō:’stu satataṁ dattāya tubhyaṁ namaḥ |
dattānnāsti parāyaṇaṁ śrutimataṁ dattasya dāsō:’smyahaṁ
śrīdattē parabhaktirastu mama bhō datta prasīdēśvara || 110 ||
iti śrīparamahaṁsaparivrājakācārya śrīvāsudēvānandasarasvatī viracitaṁ śrī datta bhāvasudhārasa stōtram |
See more śrī dattātrēya stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.