Site icon Stotra Nidhi

Sri Dakshinamurthy Navaratna Mala Stotram – śrī dakṣiṇāmūrti navaratnamālā stōtram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

mūlēvaṭasya munipuṅgavasēvyamānaṁ
mudrāviśēṣamukulīkr̥tapāṇipadmam |
mandasmitaṁ madhuravēṣamudāramādyaṁ
tējastadastu hr̥dayē taruṇēnducūḍam || 1 ||

śāntaṁ śāradacandrakāntidhavalaṁ candrābhirāmānanaṁ
candrārkōpamakāntikuṇḍaladharaṁ candrāvadātāṁśukam |
vīṇāṁ pustakamakṣasūtravalayaṁ vyākhyānamudrāṁ karai-
rbibhrāṇaṁ kalayē hr̥dā mama sadā śāstāramiṣṭārthadam || 2 ||

karpūragātramaravindadalāyatākṣaṁ
karpūraśītalahr̥daṁ karuṇāvilāsam |
candrārdhaśēkharamanantaguṇābhirāma-
mindrādisēvyapadapaṅkajamīśamīḍē || 3 ||

dyudrōradhassvarṇamayāsanasthaṁ
mudrōllasadbāhumudārakāyam |
sadrōhiṇīnāthakalāvataṁsaṁ
bhadrōdadhiṁ kañcana cintayāmaḥ || 4 ||

udyadbhāskarasannibhaṁ triṇayanaṁ śvētāṅgarāgaprabhaṁ
bālaṁ mauñjidharaṁ prasannavadanaṁ nyagrōdhamūlēsthitam |
piṅgākṣaṁ mr̥gaśābakasthitikaraṁ subrahmasūtrākr̥tīṁ
bhaktānāmabhayapradaṁ bhayaharaṁ śrīdakṣiṇāmūrtikam || 5 ||

śrīkānta druhiṇōpamanyu tapana skandēndra nandyādayaḥ
prācīnāguravō:’pi yasya karuṇālēśādgatāgauravam |
taṁ sarvādiguruṁ manōjñavapuṣaṁ mandasmitālaṅkr̥taṁ
cinmudrākr̥timugdhapāṇinalinaṁ cittaṁ śivaṁ kurmahē || 6 ||

kapardinaṁ candrakalāvataṁsaṁ
triṇētramindu pratimākṣitājvalam |
caturbhujaṁ jñānadamakṣasūtra-
pustāgnihastaṁ hr̥di bhāvayēcchivam || 7 ||

vāmōrūparisaṁsthitāṁ girisutāmanyōnyamāliṅgitāṁ
śyāmāmutpaladhāriṇīṁ śaśinibhāṁ cālōkayantaṁ śivam |
āśliṣṭēna karēṇa pustakamathō kumbhaṁ sudhāpūritaṁ
mudrāṁ jñānamayīṁ dadhānamaparairmuktākṣamālaṁ bhajē || 8 ||

vaṭataru nikaṭanivāsaṁ paṭutara vijñāna mudrita karābjam |
kañcana dēśikamādyaṁ kaivalyānandakandalaṁ vandē || 9 ||

iti śrī dakṣiṇāmūrti navaratnamālā stōtraṁ |


See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments