Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrī dakṣiṇāmūrti hr̥daya stōtra mahāmantrasya brahmā r̥ṣiḥ gāyatrī chandaḥ śrī dakṣiṇāmūrtirdēvatā śrīdakṣiṇāmūrtiprītyarthē japē viniyōgaḥ ||
āmityādi karahr̥dayādinyāsaḥ |
dhyānam –
bhasmavyāpāṇḍurāṅgaḥ śaśiśakaladharō jñānamudrākṣamālā-
-vīṇāpustairvirājatkarakamaladharō yōgapaṭṭābhirāmaḥ |
vyākhyāpīṭhēniṣaṇṇō munivaranikaraiḥ sēvyamānaḥ prasannaḥ
savyālaḥ kr̥ttivāsāḥ satatamavatu nō dakṣiṇāmūrtirīśaḥ ||
lamiti pañcapūjā |
– hr̥dayam –
ōṁ saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai | tējasvināvadhītamastu | mā vidviṣāvahai | ōṁ śāntiḥ śāntiḥ śāntiḥ ||
nāradamunirbrahmāṇaṁ pratyāha | mattāta lōkēśa namaskarōmi | dhātāraṁ tvā śirasā | manasā vētsi śrī dakṣiṇāmūrti hr̥dayaṁ śrōtumicchāmi tvanmukhāmbujāt | satkr̥payā vada brahman | gurūpāsakasya dēvō bhāsakaḥ | nāstyanyaḥ satyaḥ tasmāddhr̥dayaṁ vadāmītyāha prajāpatiḥ | munē idaṁ saṁsr̥ṣṭaṁ r̥gyajuḥ sāmātharvaṇōpaniṣat sūktaṁ hr̥dayamiti gāyantē catuḥ ṣaṣṭi kalāvidyāḥ | yaddhr̥dayaṁ tava vaktēti dhyātvā | bhaktyā śraddhayā gurumādipūruṣam | guruḥ santuṣṭō bhavati | hr̥dayaṁ vaktuṁ kṣamō bhavatīti | dhyānādvirarāma | asau hr̥dayamityāha | ākāśaśarīraṁ brahmēti jyōtirjāyatē | atha vā:’syādhyātmagōcaraṁ bhavati | atha piṇḍākr̥tiḥ | dakṣiṇābhimukhō vaṭasthitō līlārthaṁ puruṣākr̥tirbhajatē | svarūpākhyō bōdhayati | aṇōraṇīyāniti śrutyā gurumūrtiḥ smr̥taḥ | praṇavaṁ prathamamanyadvēdāḥ catvārō vidyāścatuṣṣaṣṭiḥ jñānam | satyaṁ tapaḥ śamaḥ | dharmō damaḥ | śraddhā bhaktiḥ | prajñā māyā ityādayō bahavō jāyantē | aparicchēdyamayaḥ | avayavēṣu kiṁ bhavati | ahaṁ dakṣiṇō viṣṇuḥ savyabhāgaḥ | madhyamaḥ śivaḥ | trimūrtiḥ sampr̥ktō dakṣiṇāmūrtiḥ | atha trimūrtayaḥ | sāttvika rājasa tāmasāḥ | tasyaiva kathaṁ ahaṁ rajaḥ | sāttvikō viṣṇuḥ | tāmasaḥ śivaḥ | umā śaktirūpam | kiṁ viniyōgaḥ | ahaṁ sraṣṭā | viṣṇurgōptā | śivō hantā | brahma viṣṇu śivātmakō guruḥ vēdāntē ca pratiṣṭhitaḥ | rōmasthāḥ śirasō vēdāḥ pravartantē munayō gātrarōmajāḥ | mukhāścaturvēdāścatuḥṣaṣṭikalāḥ saptakōṭi mahāmantrāḥ | mukhādrbāhmaṇō bhavati | bāhvō rājanyaḥ | ūrvōrvaiśyaḥ | padbhyāgṁ śūdrō ajāyata | candramā manasō jātaḥ | tathā lōkāgṁ akalpayan | arka vahni dvijādhipa cakṣūṁṣyāsyē vartantē | girō vēdāḥ | rajasaṁ asa malinam | rētō hiraṇyam | pr̥ṣṭhabhāgācchukraśiṣyā vartantē | jihvāyāṁ kinnarāḥ | dantāḥ pitaraḥ | sādhyāḥ jaṭāḥ | yakṣāḥ āsyē | svēdādvīrabhaṭāḥ | padōḥ trisrōtā vartatō | śāsya maulimālā | jaṅghāddharā | gāvaḥ pādāṅguṣṭhāt | kimasyāyudham | mērurbhavati | śēṣō:’syatalpaḥ | kaṭakō:’nantaḥ | yajñasūtraṁ vāsukiḥ | kaṭisūtraṁ takṣakaḥ | hāraḥ karkaṭakō bhavati | padmakaḥ kuṇḍalaḥ | mahastāṭaṅkam | r̥kṣā mālābhavanti | bhasma ca candanam | śirōmaṇiḥ kaustubham | apasmāraḥ pāśō:’sya | phālākṣivīkṣaṇāt kāmō:’naṅgō bhavati | tripuraṁ ca yamaḥ | pādāttāḍitaḥ | vāmabāhvōḥ pustakaṁ vahniḥ | dakṣiṇayōścinmudrā sudhāghaṭaḥ | rūpaṁ parabrahma | ambaraṁ dik | śuklavarṇam | sadānandō bhavati | vaṭa ādhārō:’sya | pralayacchidā dakṣiṇāmūrtiḥ | parabrahmatattvam | jñānamūrtiḥ | paraḥ yacca kiñcijjagatsarvaṁ dr̥śyatē śrūyatē:’pi vā | antarbahiśca tatsarvaṁ vyāpya dakṣiṇāmūrtiḥ sthitaḥ namō namaḥ kāraṇakāraṇāya namō namō maṅgala maṅgalātmanē | namō namō vēdavidāṁ manīṣiṇē upāsanīyāya ca vai namō namaḥ | īśānaḥ sarvavidyānāmīśvaraḥ sarvabhūtānāṁ brahmādhipatirbrahmaṇō:’dhipatirbrahmā śivō mē astu sadāśivōm | hiraṇyabāhuṁ paśūnāṁ patiṁ ambikāyāśca namaskarōmi | mahājñānaṁ jñānamūrtiṁ namaskarōmi | tattvamūrtiṁ tattvamadvayaṁ brahmāṇaṁ namaskarōmi | vēdavēdyaṁ svāminaṁ vidyādāyinaṁ namaskarōmi | jñānanāthaṁ jagadguruṁ mōkṣadaṁ namaskarōmi | svayamprakāśaṁ tapōguhyaṁ namaskarōmi | kālakālāntakaṁ bhavacchēttāraṁ namaskarōmi | bhasmabhūṣaṁ śuddhaṁ smarahantāraṁ namaskarōmi | vaṭamūlanivāsinaṁ hr̥dayasthaṁ dakṣiṇāmūrtiṁ namaskarōmi | śaśimaulinaṁ dhūrjaṭiṁ gaṅgādharaṁ namaskarōmi | mahādēvaṁ guruṁ dēvadēvaṁ namaskarōmi | lōkēśaṁ ciraṁ paramātmānaṁ namaskarōmi | vr̥ṣabhavāhanaṁ śivaṁ vidyārūpiṇaṁ namaskarōmi | ānandadaṁ yōgapīṭhaṁ paramānandaṁ namaskarōmi | śitikaṇṭhaṁ raudraṁ sahasrākṣaṁ namaskarōmi | bhaktasēvyaṁ śambhumardhanārīśvaraṁ namaskarōmi | sudhāpāṇinaṁ śivaṁ kr̥pānidhiṁ namaskarōmi ||
namō namō jñānavibhūṣaṇāya namō namō bhōganirvāṇahētavē | namō namaḥ paramapuruṣāya tubhyaṁ namō namō yōgagamyāya tē namaḥ | namō namō viśvasr̥jē tu tubhyaṁ namō namō viśvagōptrē ca tē namaḥ | namō namō viśvahartrē parasmai namō namastattvamayāya tē namaḥ | namō namō dakṣiṇāmūrtayē parasmai namō namō gururūpāya tē namaḥ | namō namō bhaktigamyāya tubhyaṁ namō namō bhaktasēvyāya tē namaḥ ||
ya idaṁ hr̥dayaṁ śambhōrbrāhmaṇaḥ prayataḥ paṭhēt | caturvēda ṣaṭchāstravidbhavati | catuṣṣaṣṭi kalāvidyā pāragō bhavati | ātmānaṁ vēdayati | r̥gyajuḥ sāmātharvaṇa śīkṣā vyākaraṇa śrauta smārta mahāsmr̥tayō gautamadharmādaya upaniṣannāṭakālaṅkāra cūrṇikā gadya kavitā dayaḥ mahābhāṣya vēdānta tarka bhāṭṭa prabhākara bharata śāstra mantrāgamāśva gō gajaśāstrāṇītyādayaḥ sarvāścatuṣṣaṣṭividyāstasya vāci ēva nr̥tyaṁ tē | dēvaiḥ sarvaiḥ sēvitō bhavati | ētaddhr̥dayaṁ brāhmaṇān samyaggrāhayēt | sō:’pi nirvāṇabhūtaḥ syāt | pakṣasyaikavāraṁ yō vipraḥ prayataḥ paṭhēt | tatpakṣakr̥tapāpānmuktō bhavati | māsasyaikavāraṁ yō vipraḥ prayataḥ paṭhēt | tanmāsakr̥tapāpānmuktō bhavati | athavā varṣasyaikavāraṁ yō vipraḥ prayataḥ paṭhēt | tadvarṣakr̥tapāpānmuktō bhavati | athavā janmanyēkavāraṁ yō vipraḥ prayataḥ paṭhēt | tajjanmakr̥tapāpānmuktō bhavati | mōkṣaṁ prayāti | ētaddhr̥dayaṁ brāhmaṇatrayaṁ dhārayēt | viśiṣṭaḥ samānānāṁ bhavati | gurvantēvāsinau samau bhavataḥ | gurōḥ sāyujyamavāpnōti | bandhubhiḥ saha vākyaikavākyārthaprayatō dhārayēt | gurōrnahīyata ityāha bhagavān atharvēśvara brāhmaṇān ||
ōṁ saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai | tējasvināvadhītamastu | mā vidviṣāvahai | ōṁ śāntiḥ śāntiḥ śāntiḥ ||
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.