Site icon Stotra Nidhi

Sri Dakshinamurthy Hrudayam – śrī dakṣiṇāmūrti hr̥dayam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

asya śrī dakṣiṇāmūrti hr̥daya stōtra mahāmantrasya brahmā r̥ṣiḥ gāyatrī chandaḥ śrī dakṣiṇāmūrtirdēvatā śrīdakṣiṇāmūrtiprītyarthē japē viniyōgaḥ ||

āmityādi karahr̥dayādinyāsaḥ |

dhyānam –
bhasmavyāpāṇḍurāṅgaḥ śaśiśakaladharō jñānamudrākṣamālā-
-vīṇāpustairvirājatkarakamaladharō yōgapaṭṭābhirāmaḥ |
vyākhyāpīṭhēniṣaṇṇō munivaranikaraiḥ sēvyamānaḥ prasannaḥ
savyālaḥ kr̥ttivāsāḥ satatamavatu nō dakṣiṇāmūrtirīśaḥ ||

lamiti pañcapūjā |

– hr̥dayam –
ōṁ saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai | tējasvināvadhītamastu | mā vidviṣāvahai | ōṁ śāntiḥ śāntiḥ śāntiḥ ||

nāradamunirbrahmāṇaṁ pratyāha | mattāta lōkēśa namaskarōmi | dhātāraṁ tvā śirasā | manasā vētsi śrī dakṣiṇāmūrti hr̥dayaṁ śrōtumicchāmi tvanmukhāmbujāt | satkr̥payā vada brahman | gurūpāsakasya dēvō bhāsakaḥ | nāstyanyaḥ satyaḥ tasmāddhr̥dayaṁ vadāmītyāha prajāpatiḥ | munē idaṁ saṁsr̥ṣṭaṁ r̥gyajuḥ sāmātharvaṇōpaniṣat sūktaṁ hr̥dayamiti gāyantē catuḥ ṣaṣṭi kalāvidyāḥ | yaddhr̥dayaṁ tava vaktēti dhyātvā | bhaktyā śraddhayā gurumādipūruṣam | guruḥ santuṣṭō bhavati | hr̥dayaṁ vaktuṁ kṣamō bhavatīti | dhyānādvirarāma | asau hr̥dayamityāha | ākāśaśarīraṁ brahmēti jyōtirjāyatē | atha vā:’syādhyātmagōcaraṁ bhavati | atha piṇḍākr̥tiḥ | dakṣiṇābhimukhō vaṭasthitō līlārthaṁ puruṣākr̥tirbhajatē | svarūpākhyō bōdhayati | aṇōraṇīyāniti śrutyā gurumūrtiḥ smr̥taḥ | praṇavaṁ prathamamanyadvēdāḥ catvārō vidyāścatuṣṣaṣṭiḥ jñānam | satyaṁ tapaḥ śamaḥ | dharmō damaḥ | śraddhā bhaktiḥ | prajñā māyā ityādayō bahavō jāyantē | aparicchēdyamayaḥ | avayavēṣu kiṁ bhavati | ahaṁ dakṣiṇō viṣṇuḥ savyabhāgaḥ | madhyamaḥ śivaḥ | trimūrtiḥ sampr̥ktō dakṣiṇāmūrtiḥ | atha trimūrtayaḥ | sāttvika rājasa tāmasāḥ | tasyaiva kathaṁ ahaṁ rajaḥ | sāttvikō viṣṇuḥ | tāmasaḥ śivaḥ | umā śaktirūpam | kiṁ viniyōgaḥ | ahaṁ sraṣṭā | viṣṇurgōptā | śivō hantā | brahma viṣṇu śivātmakō guruḥ vēdāntē ca pratiṣṭhitaḥ | rōmasthāḥ śirasō vēdāḥ pravartantē munayō gātrarōmajāḥ | mukhāścaturvēdāścatuḥṣaṣṭikalāḥ saptakōṭi mahāmantrāḥ | mukhādrbāhmaṇō bhavati | bāhvō rājanyaḥ | ūrvōrvaiśyaḥ | padbhyāgṁ śūdrō ajāyata | candramā manasō jātaḥ | tathā lōkāgṁ akalpayan | arka vahni dvijādhipa cakṣūṁṣyāsyē vartantē | girō vēdāḥ | rajasaṁ asa malinam | rētō hiraṇyam | pr̥ṣṭhabhāgācchukraśiṣyā vartantē | jihvāyāṁ kinnarāḥ | dantāḥ pitaraḥ | sādhyāḥ jaṭāḥ | yakṣāḥ āsyē | svēdādvīrabhaṭāḥ | padōḥ trisrōtā vartatō | śāsya maulimālā | jaṅghāddharā | gāvaḥ pādāṅguṣṭhāt | kimasyāyudham | mērurbhavati | śēṣō:’syatalpaḥ | kaṭakō:’nantaḥ | yajñasūtraṁ vāsukiḥ | kaṭisūtraṁ takṣakaḥ | hāraḥ karkaṭakō bhavati | padmakaḥ kuṇḍalaḥ | mahastāṭaṅkam | r̥kṣā mālābhavanti | bhasma ca candanam | śirōmaṇiḥ kaustubham | apasmāraḥ pāśō:’sya | phālākṣivīkṣaṇāt kāmō:’naṅgō bhavati | tripuraṁ ca yamaḥ | pādāttāḍitaḥ | vāmabāhvōḥ pustakaṁ vahniḥ | dakṣiṇayōścinmudrā sudhāghaṭaḥ | rūpaṁ parabrahma | ambaraṁ dik | śuklavarṇam | sadānandō bhavati | vaṭa ādhārō:’sya | pralayacchidā dakṣiṇāmūrtiḥ | parabrahmatattvam | jñānamūrtiḥ | paraḥ yacca kiñcijjagatsarvaṁ dr̥śyatē śrūyatē:’pi vā | antarbahiśca tatsarvaṁ vyāpya dakṣiṇāmūrtiḥ sthitaḥ namō namaḥ kāraṇakāraṇāya namō namō maṅgala maṅgalātmanē | namō namō vēdavidāṁ manīṣiṇē upāsanīyāya ca vai namō namaḥ | īśānaḥ sarvavidyānāmīśvaraḥ sarvabhūtānāṁ brahmādhipatirbrahmaṇō:’dhipatirbrahmā śivō mē astu sadāśivōm | hiraṇyabāhuṁ paśūnāṁ patiṁ ambikāyāśca namaskarōmi | mahājñānaṁ jñānamūrtiṁ namaskarōmi | tattvamūrtiṁ tattvamadvayaṁ brahmāṇaṁ namaskarōmi | vēdavēdyaṁ svāminaṁ vidyādāyinaṁ namaskarōmi | jñānanāthaṁ jagadguruṁ mōkṣadaṁ namaskarōmi | svayamprakāśaṁ tapōguhyaṁ namaskarōmi | kālakālāntakaṁ bhavacchēttāraṁ namaskarōmi | bhasmabhūṣaṁ śuddhaṁ smarahantāraṁ namaskarōmi | vaṭamūlanivāsinaṁ hr̥dayasthaṁ dakṣiṇāmūrtiṁ namaskarōmi | śaśimaulinaṁ dhūrjaṭiṁ gaṅgādharaṁ namaskarōmi | mahādēvaṁ guruṁ dēvadēvaṁ namaskarōmi | lōkēśaṁ ciraṁ paramātmānaṁ namaskarōmi | vr̥ṣabhavāhanaṁ śivaṁ vidyārūpiṇaṁ namaskarōmi | ānandadaṁ yōgapīṭhaṁ paramānandaṁ namaskarōmi | śitikaṇṭhaṁ raudraṁ sahasrākṣaṁ namaskarōmi | bhaktasēvyaṁ śambhumardhanārīśvaraṁ namaskarōmi | sudhāpāṇinaṁ śivaṁ kr̥pānidhiṁ namaskarōmi ||

namō namō jñānavibhūṣaṇāya namō namō bhōganirvāṇahētavē | namō namaḥ paramapuruṣāya tubhyaṁ namō namō yōgagamyāya tē namaḥ | namō namō viśvasr̥jē tu tubhyaṁ namō namō viśvagōptrē ca tē namaḥ | namō namō viśvahartrē parasmai namō namastattvamayāya tē namaḥ | namō namō dakṣiṇāmūrtayē parasmai namō namō gururūpāya tē namaḥ | namō namō bhaktigamyāya tubhyaṁ namō namō bhaktasēvyāya tē namaḥ ||

ya idaṁ hr̥dayaṁ śambhōrbrāhmaṇaḥ prayataḥ paṭhēt | caturvēda ṣaṭchāstravidbhavati | catuṣṣaṣṭi kalāvidyā pāragō bhavati | ātmānaṁ vēdayati | r̥gyajuḥ sāmātharvaṇa śīkṣā vyākaraṇa śrauta smārta mahāsmr̥tayō gautamadharmādaya upaniṣannāṭakālaṅkāra cūrṇikā gadya kavitā dayaḥ mahābhāṣya vēdānta tarka bhāṭṭa prabhākara bharata śāstra mantrāgamāśva gō gajaśāstrāṇītyādayaḥ sarvāścatuṣṣaṣṭividyāstasya vāci ēva nr̥tyaṁ tē | dēvaiḥ sarvaiḥ sēvitō bhavati | ētaddhr̥dayaṁ brāhmaṇān samyaggrāhayēt | sō:’pi nirvāṇabhūtaḥ syāt | pakṣasyaikavāraṁ yō vipraḥ prayataḥ paṭhēt | tatpakṣakr̥tapāpānmuktō bhavati | māsasyaikavāraṁ yō vipraḥ prayataḥ paṭhēt | tanmāsakr̥tapāpānmuktō bhavati | athavā varṣasyaikavāraṁ yō vipraḥ prayataḥ paṭhēt | tadvarṣakr̥tapāpānmuktō bhavati | athavā janmanyēkavāraṁ yō vipraḥ prayataḥ paṭhēt | tajjanmakr̥tapāpānmuktō bhavati | mōkṣaṁ prayāti | ētaddhr̥dayaṁ brāhmaṇatrayaṁ dhārayēt | viśiṣṭaḥ samānānāṁ bhavati | gurvantēvāsinau samau bhavataḥ | gurōḥ sāyujyamavāpnōti | bandhubhiḥ saha vākyaikavākyārthaprayatō dhārayēt | gurōrnahīyata ityāha bhagavān atharvēśvara brāhmaṇān ||

ōṁ saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai | tējasvināvadhītamastu | mā vidviṣāvahai | ōṁ śāntiḥ śāntiḥ śāntiḥ ||


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments