Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
īśvaraḥ paramaḥ kr̥ṣṇaḥ saccidānandavigrahaḥ |
anādirādirgōvindaḥ sarvakāraṇakāraṇam || 1 ||
sahasrapatrakamalaṁ gōkulākhyaṁ mahatpadam |
tatkarṇikāraṁ taddhāma tadanantāśasambhavam || 2 ||
karṇikāraṁ mahadyantraṁ ṣaṭkōṇaṁ vajrakīlakam
ṣaḍaṅga ṣaṭpadīsthānaṁ prakr̥tyā puruṣēṇa ca |
prēmānandamahānandarasēnāvasthitaṁ hi yat
jyōtīrūpēṇa manunā kāmabījēna saṅgatam || 3 ||
tatkiñjalkaṁ tadaṁśānāṁ tatpatrāṇi śriyāmapi || 4 ||
caturasraṁ tatparitaḥ śvētadvīpākhyamadbhutam |
caturasraṁ caturmūrtēścaturdhāma catuṣkr̥tam |
caturbhiḥ puruṣārthaiśca caturbhirhētubhirvr̥tam |
śūlairdaśabhirānaddhamūrdhvādhō digvidikṣvapi |
aṣṭabhirnidhibhirjuṣṭamaṣṭabhiḥ siddhibhistathā |
manurūpaiśca daśabhirdikpālaiḥ paritō vr̥tam |
śyāmairgauraiśca raktaiśca śuklaiśca pārṣadarṣabhaiḥ |
śōbhitaṁ śaktibhistābhiradbhutābhiḥ samantataḥ || 5 ||
ēvaṁ jyōtirmayō dēvaḥ sadānandaṁ parātparaḥ |
ātmārāmasya tasyāsti prakr̥tyā na samāgamaḥ || 6 ||
māyayā:’ramamāṇasya na viyōgastayā saha |
ātmanā ramayā rēmē tyaktakālaṁ sisr̥kṣayā || 7 ||
niyatiḥ sā ramādēvī tatpriyā tadvaśaṁ tadā |
talliṅgaṁ bhagavān śambhurjōtirūpaḥ sanātanaḥ |
yā yōniḥ sāparāśaktiḥ kāmō bījaṁ mahaddharēḥ || 8 ||
liṅgayōnyātmikā jātā imā māhēśvarī prajāḥ || 9 ||
śaktimān puruṣaḥ sō:’yaṁ liṅgarūpī mahēśvaraḥ |
tasminnāvirabhūlliṅgē mahāviṣṇurjagatpatiḥ || 10 ||
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt |
sahasrabāhurviśvātmā sahasrāṁśaḥ sahasrasūḥ || 11 ||
nārāyaṇaḥ sa bhagavānāpastasmātsanātanāt |
āvirāsītkāraṇārṇō nidhiḥ saṅkarṣaṇātmakaḥ |
yōganidrāṁ gatastasmin sahasrāṁśaḥ svayaṁ mahān || 12 ||
tadrōmabila jālēṣu bījaṁ saṅkarṣaṇasya ca |
haimānyaṇḍāni jātāni mahābhūtāvr̥tāni tu || 13 ||
pratyaṇḍamēvamēkāṁśādēkāṁśādviśati svayam |
sahasramūrdhā viśvātmā mahāviṣṇuḥ sanātanaḥ || 14 ||
vāmāṅgādasr̥jadviṣṇuṁ dakṣiṇāṅgātprajāpatim |
jyōtirliṅgamayaṁ śambhuṁ kūrcadēśādavāsr̥jat || 15 ||
ahaṅkārātmakaṁ viśvaṁ tasmādētadvyajāyata || 16 ||
atha taistrividhairvēśairlīlāmudvahataḥ kila |
yōganidrā bhagavatī tasya śrīriva saṅgatā || 17 ||
sasr̥kṣāyāṁ tatō nābhēstasya padmaṁ viniryayau |
tannālaṁ hēmanalinaṁ brahmaṇō lōkamadbhutam || 18 ||
tattvāni pūrvarūḍhāni kāraṇāni parasparam |
samavāyāprayōgācca vibhinnāni pr̥thak pr̥thak |
cicchaktyā sajjamānō:’tha bhagavānādipūruṣaḥ |
yōjayanmāyayā dēvō yōganidrāmakalpayat || 19 ||
yōjayitvā tu tānyēva pravivēśa svayaṁ guhām |
guhāṁ praviṣṭē tasmiṁstu jīvātmā pratibudhyatē || 20 ||
sa nityō nityasambandhaḥ prakr̥tiśca paraiva sā || 21 ||
ēvaṁ sarvātmasambandhaṁ nābhyāṁ padmaṁ harērabhūt |
tatra brahmābhavadbhūyaścaturvēdī caturmukhaḥ || 22 ||
sa jātō bhagavacchaktyā tatkālaṁ kila cōditaḥ |
sisr̥kṣāyāṁ matiṁ cakrē pūrvasaṁskārasaṁskr̥taḥ |
dadarśa kēvalaṁ dhvāntaṁ nānyatkimapi sarvataḥ || 23 ||
uvāca puratastasmai tasya divyā sarasvatī |
kāmaḥ kr̥ṣṇāya gōvinda hē gōpījana ityapi |
vallabhāya priyā vahnērmantraṁ tē dāsyati priyam || 24 ||
tapastvaṁ tapa ētēna tava siddhirbhaviṣyati || 25 ||
atha tēpē sa suciraṁ prīṇan gōvindamavyayam |
śvētadvīpapatiṁ kr̥ṣṇaṁ gōlōkasthaṁ parātparam |
prakr̥tyā guṇarūpiṇyā rūpiṇyā paryupāsitam |
sahasradalasampannē kōṭikiñjalkabr̥ṁhitē |
bhūmiścintāmaṇistatra karṇikārē mahāsanē |
samāsīnaṁ cidānandaṁ jyōtirūpaṁ sanātanam |
śabdabrahmamayaṁ vēṇuṁ vādayantaṁ mukhāmbujē |
vilāsinīgaṇavr̥taṁ svaiḥ svairaṁśairabhiṣṭutam || 26 ||
atha vēṇuninādasya trayīmūrtimayī gatiḥ |
sphurantī pravivēśāśu mukhābjāni svayambhuvaḥ |
gāyatrīṁ gāyatastasmādadhigatya sarōjajaḥ |
saṁskr̥taścādiguruṇā dvijatāmagamattataḥ || 27 ||
trayyā prabuddhō:’tha vidhirvijñātatattvasāgaraḥ |
tuṣṭāva vēdasārēṇa stōtrēṇānēna kēśavam || 28 ||
cintāmaṇiprakarasadmasu kalpavr̥kṣa
lakṣāvr̥tēṣu surabhīrabhipālayantam |
lakṣmīsahasraśatasambhramasēvyamānaṁ
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 29 ||
vēṇuṁ kvaṇantamaravindadalāyatākṣaṁ
barhāvataṁsamasitāmbudasundarāṅgam |
kandarpakōṭikamanīyaviśēṣaśōbhaṁ
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 30 ||
ālōlacandrakalasadvanamālyavaṁśī-
-ratnāṅgadaṁ praṇayakēlikalāvilāsam |
śyāmaṁ tribhaṅgalalitaṁ niyataprakāśaṁ
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 31 ||
aṅgāni yasya sakalēndriyavr̥ttimanti
paśyanti pānti kalayanti ciraṁ jaganti |
ānandacinmayasadujjvalavigrahasya
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 32 ||
advaitamacyutamanādimanantarūpaṁ
ādyaṁ purāṇapuruṣaṁ navayauvanaṁ ca |
vēdēṣu durlabhamadurlabhamātmabhaktau
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 33 ||
panthāstu kōṭiśatavatsarasampragamyō
vāyōrathāpi manasō munipuṅgavānām |
sō:’pyasti yatprapadasīmnyavicintyatattvē
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 34 ||
ēkō:’pyasau racayituṁ jagadaṇḍakōṭiṁ
yacchaktirasti jagadaṇḍacayā yadantaḥ |
aṇḍāntarasthaparamāṇucayāntarasthaṁ
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 35 ||
yadbhāvabhāvitadhiyō manujāstathaiva
samprāpya rūpamahimāsanayānabhūṣāḥ |
sūktairyamēva nigamaprathitaiḥ stuvanti
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 36 ||
ānandacinmayarasapratibhāvitābhi-
-stābhirya ēva nijarūpatayā kalābhiḥ |
gōlōka ēva nivasatyakhilātmabhūtō
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 37 ||
prēmāñjanacchuritabhaktivilōcanēna
santaḥ sadaiva hr̥dayēṣu vilōkayanti |
yaṁ śyāmasundaramacintyaguṇasvarūpaṁ
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 38 ||
rāmādimūrtiṣu kalāniyamēna tiṣṭhan
nānāvatāramakarōdbhuvanēṣu kintu |
kr̥ṣṇaḥ svayaṁ samabhavatparamaḥ pumān yō
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 39 ||
yasya prabhā prabhavatō jagadaṇḍakōṭi-
-kōṭiṣvaśēṣavasudhādi vibhūtibhinnam |
tadbrahma niṣkalamanantamaśēṣabhūtaṁ
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 40 ||
māyā hi yasya jagadaṇḍaśatāni sūtē
traiguṇyatadviṣayavēdavitāyamānā |
sattvāvalambiparasattvaṁ viśuddhasattvaṁ
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 41 ||
ānandacinmayarasātmatayā manaḥsu
yaḥ prāṇināṁ pratiphalan smaratāmupētya |
līlāyitēna bhuvanāni jayatyajasraṁ
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 42 ||
gōlōkanāmni nijadhāmni talē ca tasya
dēvi mahēśaharidhāmasu tēṣu tēṣu |
tē tē prabhāvanicayā vihitāśca yēna
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 43 ||
sr̥ṣṭisthitipralayasādhanaśaktirēkā
chāyēva yasya bhuvanāni bibharti durgā |
icchānurūpamapi yasya ca cēṣṭatē sā
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 44 ||
kṣīraṁ yathā dadhi vikāraviśēṣayōgāt
sañjāyatē na hi tataḥ pr̥thagasti hētōḥ |
yaḥ śambhutāmapi tathā samupaiti kāryā-
-dgōvindamādipuruṣaṁ tamahaṁ bhajāmi || 45 ||
dīpārcirēva hi daśāntaramabhyupētya
dīpāyatē vivr̥tahētusamānadharmā |
yastādr̥gēva hi ca viṣṇutayā vibhāti
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 46 ||
yaḥ kāraṇārṇavajalē bhajati sma yōga-
-nidrāmanantajagadaṇḍasarōmakūpaḥ |
ādhāraśaktimavalambya parāṁ svamūrtiṁ
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 47 ||
yasyaikaniśvasitakālamathāvalambya
jīvanti lōmabilajā jagadaṇḍanāthāḥ |
viṣṇurmahān sa iha yasya kalāviśēṣō
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 48 ||
bhāsvān yathāśmaśakalēṣu nijēṣu tējaḥ
svīyaṁ kiyatprakaṭayatyapi tadvadatra |
brahmā ya ēṣa jagadaṇḍavidhānakartā
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 49 ||
yatpādapallavayugaṁ vinidhāya kumbha-
-dvandvē praṇāmasamayē sa gaṇādhirājaḥ |
vighnān vihantumalamasya jagattrayasya
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 50 ||
agnirmahī gaganamambu maruddiśaśca
kālastathātmamanasīti jagattrayāṇi |
yasmādbhavanti vibhavanti viśanti yaṁ ca
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 51 ||
yaccakṣurēṣa savitā sakalagrahāṇāṁ
rājā samastasuramūrtiraśēṣatējāḥ |
yasyājñayā bhramati sambhr̥takālacakrō
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 52 ||
dharmō:’tha pāpanicayaḥ śrutayastapāṁsi
brahmādikīṭapatagāvadhayaśca jīvāḥ |
yaddatamātravibhavaprakaṭaprabhāvā
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 53 ||
yastvindragōpamathavēndramahō svakarma-
-bandhānurūpaphalabhājanamātanōti |
karmāṇi nirdahati kintu ca bhaktibhājāṁ
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 54 ||
yaṁ krōdhakāmasahajapraṇayādibhīti-
-vātsalyamōhagurugauravasēvyabhāvaiḥ |
sañcintya tasya sadr̥śīṁ tanumāpurētē
gōvindamādipuruṣaṁ tamahaṁ bhajāmi || 55 ||
śriyaḥ kāntāḥ kāntaḥ paramapuruṣaḥ kalpataravō
drumā bhūmiścintāmaṇigaṇamayi tōyamamr̥tam |
kathā gānaṁ nāṭyaṁ gamanamapi vaṁśī priyasakhi
cidānandaṁ jyōtiḥ paramapi tadāsvādyamapi ca |
sa yatra kṣīrābdhiḥ sravati surabhībhyaśca sumahān
nimēṣārdhākhyō vā vrajati na hi yatrāpi samayaḥ |
bhajē śvētadvīpaṁ tamahamiha gōlōkamiti yaṁ
vidantastē santaḥ kṣitiviralacārāḥ katipayē || 56 ||
athōvāca mahāviṣṇurbhagavantaṁ prajāpatim |
brahman mahattvavijñānē prajāsargē ca cēnmatiḥ |
pañcaślōkīmimāṁ vidyāṁ vatsa dattāṁ nibōdha mē || 57 ||
prabuddhē jñānabhaktibhyāmātmanyānandacinmayī |
udētyanuttamā bhaktirbhagavatprēmalakṣaṇā || 58 ||
pramāṇaistat sadācāraistadabhyāsairnirantaram |
bōdhayanātmanātmānaṁ bhaktimapyuttamāṁ labhēt || 59 ||
yasyāḥ śrēyaskaraṁ nāsti yayā nirvr̥timāpnuyāt |
yā sādhayati māmēva bhaktiṁ tāmēva sādhayēt || 60 ||
dharmānanyān parityajya māmēkaṁ bhaja viśvasan |
yādr̥śī yādr̥śī śraddhā siddhirbhavati tādr̥śī |
kurvannirantaraṁ karma lōkō:’yamanuvartatē |
tēnaiva karmaṇā dhyāyanmāṁ parāṁ bhaktimicchati || 61 ||
ahaṁ hi viśvasya carācarasya
bījaṁ pradhānaṁ prakr̥tiḥ pumāṁśca |
mayāhitaṁ tēja idaṁ bibharṣi
vidhē vidhēhi tvamathō jaganti || 62 ||
iti śrī brahma saṁhitā sampūrṇam |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.