Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kailāsaśikharē ramyē nānāratnōpaśōbhitē |
naranārīhitārthāya śivaṁ papraccha pārvatī || 1 ||
dēvyuvāca |
bhuvanēśī mahāvidyā nāmnāmaṣṭōttaraṁ śatam |
kathayasva mahādēva yadyahaṁ tava vallabhā || 2 ||
īśvara uvāca |
śr̥ṇu dēvi mahābhāgē stavarājamidaṁ śubham |
sahasranāmnāmadhikaṁ siddhidaṁ mōkṣahētukam || 3 ||
śucibhiḥ prātarutthāya paṭhitavyaḥ samāhitaiḥ |
trikālaṁ śraddhayā yuktaiḥ sarvakāmaphalapradaḥ || 4 ||
asya śrībhuvanēśvaryaṣṭōttaraśatanāma stōtramantrasya śaktirr̥ṣiḥ gāyatrī chandaḥ śrībhuvanēśvarī dēvatā caturvidhaphala puruṣārtha siddhyarthē japē viniyōgaḥ ||
atha stōtram |
ōṁ mahāmāyā mahāvidyā mahāyōgā mahōtkaṭā |
māhēśvarī kumārī ca brahmāṇī brahmarūpiṇī || 5 ||
vāgīśvarī yōgarūpā yōginīkōṭisēvitā |
jayā ca vijayā caiva kaumārī sarvamaṅgalā || 6 ||
hiṅgulā ca vilāsī ca jvālinī jvālarūpiṇī |
īśvarī krūrasaṁhārī kulamārgapradāyinī || 7 ||
vaiṣṇavī subhagākārā sukulyā kulapūjitā |
vāmāṅgā vāmacārā ca vāmadēvapriyā tathā || 8 ||
ḍākinī yōginīrūpā bhūtēśī bhūtanāyikā |
padmāvatī padmanētrā prabuddhā ca sarasvatī || 9 ||
bhūcarī khēcarī māyā mātaṅgī bhuvanēśvarī |
kāntā pativratā sākṣī sucakṣuḥ kuṇḍavāsinī || 10 ||
umā kumārī lōkēśī sukēśī padmarāgiṇī |
indrāṇī brahmacaṇḍālī caṇḍikā vāyuvallabhā || 11 ||
sarvadhātumayīmūrtirjalarūpā jalōdarī |
ākāśī raṇagā caiva nr̥kapālavibhūṣaṇā || 12 ||
narmadā mōkṣadā caiva dharmakāmārthadāyinī |
gāyatrī cā:’tha sāvitrī trisandhyā tīrthagāminī || 13 ||
aṣṭamī navamī caiva daśamyaikādaśī tathā |
paurṇamāsī kuhūrūpā tithimūrtisvarūpiṇī || 14 ||
surārināśakārī ca ugrarūpā ca vatsalā |
analā ardhamātrā ca aruṇā pītalōcanā || 15 ||
lajjā sarasvatī vidyā bhavānī pāpanāśinī |
nāgapāśadharā mūrtiragādhā dhr̥takuṇḍalā || 16 ||
kṣatrarūpā kṣayakarī tējasvinī śucismitā |
avyaktāvyaktalōkā ca śambhurūpā manasvinī || 17 ||
mātaṅgī mattamātaṅgī mahādēvapriyā sadā |
daityaghnī caiva vārāhī sarvaśāstramayī śubhā || 18 ||
ya idaṁ paṭhatē bhaktyā śr̥ṇuyādvā samāhitaḥ |
aputrō labhatē putraṁ nirdhanō dhanavān bhavēt || 19 ||
mūrkhō:’pi labhatē śāstraṁ cōrō:’pi labhatē gatim |
vēdānāṁ pāṭhakō vipraḥ kṣatriyō vijayī bhavēt || 20 ||
vaiśyastu dhanavān bhūyācchūdrastu sukhamēdhatē |
aṣṭamyāṁ ca caturdaśyāṁ navamyāṁ caikacētasaḥ || 21 ||
yē paṭhanti sadā bhaktyā na tē vai duḥkhabhāginaḥ |
ēkakālaṁ dvikālaṁ vā trikālaṁ vā caturthakam || 22 ||
yē paṭhanti sadā bhaktyā svargalōkē ca pūjitāḥ |
rudraṁ dr̥ṣṭvā yathā dēvāḥ pannagā garuḍaṁ yathā |
śatravaḥ prapalāyantē tasya vaktravilōkanāt || 23 ||
iti śrīrudrayāmalē dēvīśvarasaṁvādē śrī bhuvanēśvaryaṣṭōttaraśatanāma stōtram |
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.