Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīdēvyuvāca |
bhagavan bhāṣitāśēṣasiddhānta karuṇānidhē |
bālātripurasundaryāḥ mantranāmasahasrakam || 1 ||
śrutvā dhārayituṁ dēva mamēcchāvartatē:’dhunā |
kr̥payā kēvalaṁ nātha tanmamākhyātumarhasi || 2 ||
īśvara uvāca |
mantranāmasahasraṁ tē kathayāmi varānanē |
gōpanīyaṁ prayatnēna śr̥ṇu tattvaṁ mahēśvari || 3 ||
asya śrībālātripurasundarī divyasahasranāma stōtramahāmantrasya īśvara r̥ṣiḥ, anuṣṭupchandaḥ, śrībālātripurasundarī dēvatā, aiṁ bījaṁ, sauḥ śaktiḥ, klīṁ kīlakaṁ, mama śrībālātripurasundarī prasādasiddhyarthē sahasranāmastōtra pārāyaṇē viniyōgaḥ ||
karanyāsaḥ –
aiṁ aṅguṣṭhābhyāṁ namaḥ |
klīṁ tarjanībhyāṁ namaḥ |
sauḥ madhyamābhyāṁ namaḥ |
aiṁ anāmikābhyāṁ namaḥ |
klīṁ kaniṣṭhikābhyāṁ namaḥ |
sauḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |
hr̥dayādinyāsaḥ –
aiṁ hr̥dayāya namaḥ |
klīṁ śirasē svāhā |
sauḥ śikhāyai vaṣaṭ |
aiṁ kavacāya hum |
klīṁ nētratrayāya vauṣaṭ |
sauḥ astrāya phaṭ |
dhyānam |
aiṅkārāsanagarbhitānalaśikhāṁ sauḥ klīṁ kalāṁ bibhratīṁ
sauvarṇāmbaradhāriṇīṁ varasudhādhautāntaraṅgōjjvalām |
vandē pustakapāśasāṅkuśajapasragbhāsurōdyatkarāṁ
tāṁ bālāṁ tripurāṁ bhajē trinayanāṁ ṣaṭcakrasañcāriṇīm ||
lamityādi pañcapūjāṁ kuryāt ||
atha stōtram –
ōṁ subhagā sundarī saumyā suṣumṇā sukhadāyinī |
manōjñā sumanā ramyā śōbhanā lalitā śivā || 1 ||
kāntā kāntimatī kāntiḥ kāmadā kamalālayā |
kalyāṇī kamalā hr̥dyā pēśalā hr̥dayaṅgamā || 2 ||
subhadrākhyātiramaṇī sarvā sādhvī sumaṅgalā |
rāmā bhavyavatī bhavyā kamanīyā:’tikōmalā || 3 ||
śōbhābhirāmā ramaṇī ramaṇīyā ratipriyā |
manōnmanī mahāmāyā mātaṅgī madirāpriyā || 4 ||
mahālakṣmīrmahāśaktirmahāvidyāsvarūpiṇī |
mahēśvarī mahānandā mahānandavidhāyinī || 5 ||
māninī mādhavī mādhvī madarūpā madōtkaṭā |
ānandakandā vijayā viśvēśī viśvarūpiṇī || 6 ||
suprabhā kaumudī śāntā bindunādasvarūpiṇī |
kāmēśvarī kāmakalā kāminī kāmavardhinī || 7 ||
bhēruṇḍā caṇḍikā caṇḍī cāmuṇḍā muṇḍamālinī |
aṇurūpā mahārūpā bhūtēśī bhuvanēśvarī || 8 ||
citrā vicitrā citrāṅgī hēmagarbhasvarūpiṇī |
caitanyarūpiṇī nityā nityānityasvarūpiṇī || 9 ||
hrīṅkārakuṇḍalī dhātrī vidhātrī bhūtasamplavā |
unmādinī mahāmārī suprasannā surārcitā || 10 ||
paramānandaniṣyandā paramārthasvarūpiṇī |
yōgīśvarī yōgamātā haṁsinī kalahaṁsinī || 11 ||
kalā kalāvatī raktā suṣumnāvartmaśālinī |
vindhyādrinilayā sūkṣmā hēmapadmanivāsinī || 12 ||
bālā surūpiṇī māyā varēṇyā varadāyinī |
vidrumābhā viśālākṣī viśiṣṭā viśvanāyikā || 13 ||
vīrēndravandyā viśvātmā viśvā viśvādivardhinī |
viśvōtpattirviśvamāyā viśvārādhyā vikasvarā || 14 ||
madasvinnā madōdbhinnā māninī mānavardhinī |
mālinī mōdinī mānyā madahastā madālayā || 15 ||
madaniṣyandinī mātā madirākṣī madālasā |
madātmikā madāvāsā madhubindukr̥tādharā || 16 ||
mūlabhūtā mahāmūlā mūlādhārasvarūpiṇī |
sindūraraktā raktākṣī trinētrā triguṇātmikā || 17 ||
vaśinī vāśinī vāṇī vāruṇī vāruṇīpriyā |
aruṇā taruṇārkābhā bhāminī vahnivāsinī || 18 ||
siddhā siddhēśvarī siddhiḥ siddhāmbā siddhamātr̥kā |
siddhārthadāyinī vidyā siddhāḍhyā siddhasammatā || 19 ||
vāgbhavā vākpradā vandyā vāṅmayī vādinī parā |
tvaritā satvarā turyā tvarayitrī tvarātmikā || 20 ||
kamalā kamalāvāsā sakalā sarvamaṅgalā |
bhagōdarī bhagaklinnā bhaginī bhagamālinī || 21 ||
bhagapradā bhagānandā bhagēśī bhaganāyikā |
bhagātmikā bhagāvāsā bhagā bhaganipātinī || 22 ||
bhagāvahā bhagārādhyā bhagāḍhyā bhagavāhinī |
bhaganiṣyandinī bhargā bhagābhā bhagagarbhiṇī || 23 ||
bhagādirbhagabhōgādiḥ bhagavēdyā bhagōdbhavā |
bhagamātā bhagakr̥tā bhagaguhyā bhagēśvarī || 24 ||
bhagadēhā bhagāvāsā bhagōdbhēdā bhagālasā |
bhagavidyā bhagaklinnā bhagaliṅgā bhagadravā || 25 ||
sakalā niṣkalā kālī karālī kalabhāṣiṇī |
kamalā haṁsinī kālā karuṇā karuṇāvatī || 26 ||
bhāsvarā bhairavī bhāsā bhadrakālī kulāṅganā |
rasātmikā rasāvāsā rasasyandā rasāvahā || 27 ||
kāmaniṣyandinī kāmyā kāminī kāmadāyinī |
vidyā vidhātrī vividhā viśvadā trividhā vidhā || 28 ||
sarvāṅgā sundarī saumyā lāvaṇyā saridambudhiḥ |
caturāṅgī caturbāhuścaturā cāruhāsinī || 29 ||
mantrā mantramayī mātā maṇipūrasamāśrayā |
mantrātmikā mantramātā mantragamyā sumantrakā || 30 ||
puṣpabāṇā puṣpajaitrī puṣpiṇī puṣpavardhinī |
vajrēśvarī vajrahastā purāṇī puravāsinī || 31 ||
tārā ca taruṇākārā taruṇī tārarūpiṇī |
ikṣucāpā mahāpāśā śubhadā priyavādinī || 32 ||
sarvagā sarvajananī sarvārthā sarvapāvanī |
ātmavidyā mahāvidyā brahmavidyā vivasvatī || 33 ||
śivēśvarī śivārādhyā śivanāthā śivātmikā |
ātmikā jñānanilayā nirbhēdā nirvr̥tipradā || 34 ||
nirvāṇarūpiṇī pūrṇā niyamā niṣkalā prabhā |
śrīphalā śrīpradā śiṣyā śrīmayī śivarūpiṇī || 35 ||
krūrā kuṇḍalinī kubjā kuṭilā kuṭilālakā |
mahōdayā mahārūpā mahī māhī kalāmayī || 36 ||
vaśinī sarvajananī citravāsā vicitrikā |
sūryamaṇḍalamadhyasthā sthirā śaṅkaravallabhā || 37 ||
surabhiḥ sumahaḥ sūryā suṣumṇā sōmabhūṣaṇā |
sudhāpradā sudhādhārā suśrīḥ sampattirūpiṇī || 38 ||
amr̥tā satyasaṅkalpā satyā ṣaḍgranthibhēdinī |
icchāśaktirmahāśaktiḥ kriyāśaktiḥ priyaṅkarī || 39 ||
līlā līlālayā:’:’nandā sūkṣmabōdhasvarūpiṇī |
sakalā rasanā sārā sāragamyā sarasvatī || 40 ||
parā parāyaṇī padmā paraniṣṭhā parāparā |
śrīmatī śrīkarī vyōmnī śivayōniḥ śivēkṣaṇā || 41 ||
nirānandā nirākhyēyā nirdvandvā nirguṇātmikā |
br̥hatī brāhmaṇī brāhmī brahmāṇī brahmarūpiṇī || 42 ||
dhr̥tiḥ smr̥tiḥ śrutirmēdhā śraddhā puṣṭiḥ stutirmatiḥ |
advayā:’:’nandasambōdhā varā saubhāgyarūpiṇī || 43 ||
nirāmayā nirākārā jr̥mbhiṇī stambhinī ratiḥ |
bōdhikā kamalā raudrī drāviṇī kṣōbhiṇī matiḥ || 44 ||
kucēlī kucamadhyasthā madhyakūṭa gati priyā |
kulōttīrṇā kulavatī bōdhā vāgvādinī satī || 45 ||
umā priyavratā lakṣmīrvakulā kularūpiṇī |
viśvātmikā viśvayōniḥ viśvāsaktā vināyakā || 46 ||
dhyāyinī nādinī tīrthā śāṅkarī mantrasākṣiṇī |
sanmantrarūpiṇī hr̥ṣṭā śāṅkarī suraśaṅkarī || 47 ||
sundarāṅgī surāvāsā suravandyā surēśvarī |
suvarṇā varṇasatkīrtiḥ savarṇā varṇarūpiṇī || 48 ||
lalitāṅgī variṣṭhā śrīraspandā spandarūpiṇī |
śāmbhavī saccidānandā saccidānandarūpiṇī || 49 ||
jayinī viśvajananī viśvaniṣṭhā vilāsinī |
bhrūmadhyā:’khilaniṣṭhādyā nirguṇā guṇavardhinī || 50 ||
hr̥llēkhā bhuvanēśānī bhavanā bhavanātmikā |
vibhūtirbhutidā bhūtiḥ sambhūtirbhūtikāriṇī || 51 ||
īśānī śāśvatī śaivī śarvāṇī śarmadāyinī |
bhavānī bhāvagā bhāvā bhāvanā bhāvanātmikā || 52 ||
hr̥tpadmanilayā śūrā svarāvr̥ttiḥ svarātmikā |
sūkṣmarūpā parānandā svātmasthā viśvadā śivā || 53 ||
paripūrṇā dayāpūrṇā madaghūrṇitalōcanā |
śaraṇyā taruṇārkābhā madā raktā manasvinī || 54 ||
anantā:’nantamahimā nityatr̥ptā nirañjanā |
acintyā śaktiścintyārthā cintyā:’cintyasvarūpiṇī || 55 ||
jaganmayī jaganmātā jagatsārā jagadbhavā |
āpyāyinī parānandā kūṭasthā:’:’vāsarūpiṇī || 56 ||
jñānagamyā jñānamūrtiḥ jñāpinī jñānarūpiṇī |
khēcarī khēcarīmudrā khēcarīyōgarūpiṇī || 57 ||
anāthanāthā nirnāthā ghōrā:’ghōrasvarūpiṇī |
sudhāpradā sudhādhārā sudhārūpā sudhāmayī || 58 ||
daharā daharākāśā daharākāśamadhyagā |
māṅgalyā maṅgalakarī mahāmāṅgalyadēvatā || 59 ||
māṅgalyadāyinī mānyā sarvamaṅgaladāyinī |
svaprakāśā mahābhūṣā bhāminī bhavarūpiṇī || 60 ||
kātyāyanī kalāvāsā pūrṇā kāmā yaśasvinī |
arthā:’vasānanilayā nārāyaṇamanōharā || 61 ||
mōkṣamārgavidhānajñā viriñcōtpattibhūmikā |
anuttarā mahārādhyā duṣprāpā duratikramā || 62 ||
śuddhidā kāmadā saumyā jñānadā mānadāyinī |
svadhā svāhā sudhā mēdhā madhurā madhumandirā || 63 ||
nirvāṇadāyinī śrēṣṭhā śarmiṣṭhā śāradārcitā |
suvarcalā surārādhyā śuddhasattvā surārcitā || 64 ||
stutiḥ stutimayī stutyā stutirūpā stutipriyā |
kāmēśvarī kāmavatī kāminī kāmarūpiṇī || 65 ||
ākāśagarbhā hrīṅkārī kaṅkālī kālarūpiṇī |
viṣṇupatnī viśuddhārthā viśvarūpēśavanditā || 66 ||
viśvavēdyā mahāvīrā viśvaghnī viśvarūpiṇī |
suśīlāḍhyā śailavatī śailasthā śailarūpiṇī || 67 ||
rudrāṇī caṇḍakhaṭvāṅgī ḍākinī sākinī prabhā |
nityā nirvēdakhaṭvāṅgī jananī janarūpiṇī || 68 ||
talōdarī jagatsūtrī jagatī jvalinī jvalī |
sākinī sārasaṁhr̥dyā sarvōttīrṇā sadāśivā || 69 ||
sphurantī sphuritākārā sphūrtiḥ sphuraṇarūpiṇī |
śivadūtī śivā śiṣṭā śivajñā śivarūpiṇī || 70 ||
rāgiṇī rañjanī ramyā rajanī rajanīkarā |
viśvambharā vinītēṣṭā vidhātrī vidhivallabhā || 71 ||
vidyōtinī vicitrārthā viśvādyā vividhābhidhā |
viśvākṣarā sarasikā viśvasthā:’tivicakṣaṇā || 72 ||
brahmayōnirmahāyōniḥ karmayōnistrayītanuḥ |
hākinī hāriṇī saumyā rōhiṇī rōganāśanī || 73 ||
śrīpradā śrīrśrīdharā ca śrīkarā śrīmatiḥ śriyā |
śrīmātā śrīkarī śrēyaḥ śrēyasī ca surēśvarī || 74 ||
kāmēśvarī kāmavatī kāmagiryālayasthitā |
rudrātmikā rudramātā rudragamyā rajasvalā || 75 ||
akāraṣōḍaśāntaḥsthā bhairavā:’:’hlādinī parā |
kr̥pādēhā:’ruṇā nāthā sudhābindusamāśritā || 76 ||
kālī kāmakalā kanyā pārvatī pararūpiṇī |
māyāvatī ghōramukhī vādinī dīpinī śivā || 77 ||
makārā mātr̥cakrēśī mahāsēnā vimōhinī |
utsukā:’nutsukā hr̥ṣṭā hrīṅkārī cakranāyikā || 78 ||
rudrā bhavānī cāmuṇḍī hrīṅkārī saukhyadāyinī |
garuḍā gāruḍī jyēṣṭhā sakalā brahmacāriṇī || 79 ||
kr̥ṣṇāṅgā vāhinī kr̥ṣṇā khēcarī kamalāpriyā |
bhadriṇī rudracāmuṇḍā hrīṅkārī saubhagā dhruvā || 80 ||
garuḍī gāruḍī jyēṣṭhā svargadā brahmavādinī |
pānānuraktā pānasthā bhīmarūpā bhayāpahā || 81 ||
raktā caṇḍā surānandā trikōṇā pānadarpitā |
mahōtsukā kratuprītā kaṅkālī kāladarpitā || 82 ||
sarvavarṇā suvarṇābhā parāmr̥tamahārṇavā |
yōgyārṇavā nāgabuddhirvīrapānā navātmikā || 83 ||
dvādaśāntasarōjasthā nirvāṇasukhadāyinī |
ādisattvā dhyānasattvā śrīkaṇṭhasvāntamōhinī || 84 ||
parā ghōrā karālākṣī svamūrtirmērunāyikā |
ākāśaliṅgasambhūtā parāmr̥tarasātmikā || 85 ||
śāṅkarī śāśvatī rudrā kapālā kuladīpikā |
vidyātanurmantratanuścaṇḍā muṇḍā sudarpitā || 86 ||
vāgīśvarī yōgamudrā trikhaṇḍā siddhamaṇḍitā |
śr̥ṅgārapīṭhanilayā kālī mātaṅgakanyakā || 87 ||
saṁvartamaṇḍalāntaḥsthā bhuvanōdyānavāsinī |
pādukākramasantr̥ptā bhairavasthā:’parājitā || 88 ||
nirvāṇā saurabhā durgā mahiṣāsuramardinī |
bhramarāmbā śikharikā brahmaviṣṇvīśatarpitā || 89 ||
unmattahēlā rasikā yōginī yōgadarpitā |
santānānandinī bījacakrā paramakāruṇī || 90 ||
khēcarī nāyikā yōgyā parivr̥ttā:’timōhinī |
śākambharī sambhavitrī skandā:’:’nandī madārpitā || 91 ||
kṣēmaṅkarī sumā śvāsā svargadā bindukāriṇī |
carcitā carcitapadā cārukhaṭvāṅgadhāriṇī || 92 ||
aghōrā mantritapadā bhāminī bhavarūpiṇī |
uṣā saṅkarṣiṇī dhātrī cōmā kātyāyanī śivā || 93 ||
sulabhā durlabhā śāstrī mahāśāstrī śikhaṇḍinī |
yōgalakṣmīrbhōgalakṣmīḥ rājyalakṣmīḥ kapālinī || 94 ||
dēvayōnirbhagavatī dhanvinī nādinīśvarī |
kṣētrātmikā mahādhātrī balinī kētumālinī || 95 ||
sadānandā sadābhadrā phalgunī raktavarṣiṇī |
mandāramandirā tīvrā grāhiṇī sarvabhakṣiṇī || 96 ||
agnijihvā mahājihvā śūlinī śuddhidā parā |
suvarṇikā kāladūtī dēvī kālasvarūpiṇī || 97 ||
kumbhinī śayanī gurvī vārāhī huṁ-phaḍātmikā |
ugrātmikā padmavatī dhūrjaṭī cakradhāriṇī || 98 ||
dēvī tatpuruṣā śikṣā mādhvī strīrūpadhāriṇī |
dakṣā dākṣāyaṇī dīkṣā madanā madanāturā || 99 ||
dhiṣṇyā hiraṇyā saraṇiḥ dharitrī dhararūpiṇī |
vasudhā vasudhāchāyā vasudhāmā sudhāmayī || 100 ||
śr̥ṅgiṇī bhīṣaṇā sāndrī prētasthānā mataṅginī |
khaṇḍinī yōginī tuṣṭiḥ nādinī bhēdinī naṭī || 101 ||
khaṭvāṅginī kālarātriḥ mēghamālā dharātmikā |
bhāpīṭhasthā bhavadrūpā mahāśrīrdhūmralōcanā || 102 ||
sukhadā gandhinī bandhurbandhinī bandhamōcinī |
sāvitrī satkr̥tiḥ kartrī kṣamā māyā mahōdayā || 103 ||
gaṇēśvarī gaṇākārā sadguṇā gaṇapūjitā |
nirmalā girijā śabdā śarvāṇī śarmadāyinī || 104 ||
ēkākinī sindhukanyā kāvyasūtrasvarūpiṇī |
avyaktarūpiṇī vyaktā yōginī pīṭharūpiṇī || 105 ||
nirmadā dhāmadā:’:’dityā nityā sēvyā:’kṣarātmikā |
tapinī tāpinī dīkṣā śōdhinī śivadāyinī || 106 ||
svasti svastimatī bālā kapilā visphuliṅginī |
arciṣmatī dyutimatī kaulinī kavyavāhinī || 107 ||
janāśritā viṣṇuvidyā mānasī vindhyavāsinī |
vidyādharī lōkadhātrī sarvā sārasvarūpiṇī || 108 ||
pāpaghnī sarvatōbhadrā tristhā śaktitrayātmikā |
trikōṇanilayā tristhā trayīmātā trayītanuḥ || 109 ||
trayīvidyā trayīsārā trayīrūpā tripuṣkarā |
trivarṇā tripurā triśrīḥ trimūrtistridaśēśvarī || 110 ||
trikōṇasaṁsthā trividhā trisvarā tripurāmbikā |
tridivā tridivēśānī tristhā tripuradāhinī || 111 ||
jaṅghinī sphōṭinī sphūrtiḥ stambhinī śōṣiṇī plutā |
aiṅkārākhyā vāmadēvī khaṇḍinī caṇḍadaṇḍinī || 112 ||
klīṅkārī vatsalā hr̥ṣṭā sauḥkārī madahaṁsikā |
vajriṇī drāviṇī jaitrī śrīmatī gōmatī dhruvā || 113 ||
paratējōmayī saṁvitpūrṇapīṭhanivāsinī |
tridhātmā tridaśā tryakṣā trighnī tripuramālinī || 114 ||
tripurāśrīstrijananī tribhūstrailōkyasundarī |
kumārī kuṇḍalī dhātrī bālā bhaktēṣṭadāyinī || 115 ||
kalāvatī bhagavatī bhaktidā bhavanāśinī |
saugandhinī saridvēṇī padmarāgakirīṭinī || 116 ||
tattvatrayī tattvamayī mantriṇī mantrarūpiṇī |
siddhā śrītripurāvāsā bālātripurasundarī || 117 ||
bālātripurasundaryā mantranāmasahasrakam |
kathitaṁ dēvadēvēśi sarvamaṅgaladāyakam || 118 ||
sarvarakṣākaraṁ dēvi sarvasaubhāgyadāyakam |
sarvāśrayakaraṁ dēvi sarvānandakaraṁ varam || 119 ||
sarvapāpakṣayakaraṁ sadā vijayavardhanam |
sarvadā śrīkaraṁ dēvi sarvayōgīśvarīmayam || 120 ||
sarvapīṭhamayaṁ dēvi sarvānandakaraṁ param |
sarvadaurbhāgyaśamanaṁ sarvaduḥkhanivāraṇam || 121 ||
sarvābhicāradōṣaghnaṁ paramantravināśanam |
parasainyastambhakaraṁ śatrustambhanakāraṇam || 122 ||
mahācamatkārakaraṁ mahābuddhipravardhanam |
mahōtpātapraśamanaṁ mahājvaranivāraṇam || 123 ||
mahāvaśyakaraṁ dēvi mahāsukhaphalapradam |
ēvamētasya mantrasya prabhāvō varṇituṁ mayā || 124 ||
na śakyatē varārōhē kalpakōṭi śatairapi |
yaḥ paṭhētsaṅgamē nityaṁ sarvadā mantrasiddhidam || 125 ||
iti śrīviṣṇuyāmalē śrī bālātripurasundarī sahasranāma stōtram |
See more śrī bālā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.