Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīaṅgāraka kavacastōtra mantrasya virūpākṣa r̥ṣiḥ, anuṣṭup chandaḥ, aṅgārakō dēvatā, aṁ bījaṁ, gaṁ śaktiḥ, raṁ kīlakaṁ, mama aṅgārakagraha prasādasiddhyarthē japē viniyōgaḥ ||
karanyāsaḥ –
āṁ aṅguṣṭhābhyāṁ namaḥ |
īṁ tarjanībhyāṁ namaḥ |
ūṁ madhyamābhyāṁ namaḥ |
aiṁ anāmikābhyāṁ namaḥ |
auṁ kaniṣṭhikābhyāṁ namaḥ |
aḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |
aṅganyāsaḥ –
āṁ hr̥dayāya namaḥ |
īṁ śirasē svāhā |
ūṁ śikhāyai vaṣaṭ |
aiṁ kavacāya hum |
auṁ nētratrayāya vauṣaṭ |
aḥ astrāya phaṭ |
dhyānam –
namāmyaṅgārakaṁ dēvaṁ raktāṅgaṁ varabhūṣaṇaṁ
jānusthaṁ vāmahastābhyāṁ cāpēṣuvarapāṇinam |
caturbhujaṁ mēṣavāhaṁ varadaṁ vasudhāpriyaṁ
śaktiśūlagadākhaḍgaṁ jvālapuñjōrdhvakēśakam ||
mēruṁ pradakṣiṇaṁ kr̥tvā sarvadēvātmasiddhidam |
atha kavacam –
aṅgārakaḥ śirō rakṣēnmukhaṁ vai dharaṇīsutaḥ |
karṇau raktāmbaraḥ pātu nētrē mē raktalōcanaḥ || 1 ||
nāsikāṁ mē śaktidharaḥ kaṇṭhaṁ mē pātu bhaumakaḥ |
bhujau tu raktamālī ca hastau śūladharastathā || 2 ||
caturbhujō mē hr̥dayaṁ kukṣiṁ rōgāpahārakaḥ |
kaṭiṁ mē bhūmijaḥ pātu ūrū pātu gadādharaḥ || 3 ||
jānujaṅghē kujaḥ pātu pādau bhaumaḥ sadā mama |
sarvāṇi yāni cāṅgāni rakṣēnmē mēṣavāhanaḥ || 4 ||
ya idaṁ kavacaṁ divyaṁ sarvaśatruvināśanam |
bhūtaprētapiśācānāṁ nāśanaṁ sarvasiddhidam || 5 ||
sarvarōgaharaṁ caiva sarvasampatpradaṁ śubham |
bhuktimuktipradaṁ nr̥̄ṇāṁ sarvasaubhāgyavardhanam || 6 ||
r̥ṇabandhanamuktirvai satyamēva na saṁśayaḥ |
stōtrapāṭhastu kartavyō dēvasyāgrē samāhitaḥ || 7 ||
raktagandhākṣataiḥ puṣpairdhūpadīpaguḍōdanaiḥ |
maṅgalaṁ pūjayitvā tu maṅgalē:’hani sarvadā || 8 ||
brāhmaṇānbhōjayētpaścāccaturō dvādaśāthavā |
anēna vidhinā yastu kr̥tvā vratamanuttamam || 9 ||
vrataṁ tadēvaṁ kurvīta saptavārēṣu vā yadi |
tēṣāṁ śastrāṇyutpalāni vahniḥ syāccandraśītalaḥ || 10 ||
na cainaṁ vyathayantyasmānmr̥gapakṣigajādayaḥ |
mahāndhatamasē prāprē mārtāṇḍasyōdayādiva |
vilayaṁ yānti pāpāni śatajanmārjitāni vai || 11 ||
iti śrī aṅgāraka kavacam |
See more navagraha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.