Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ambāśambaravairitātabhaginī śrīcandrabimbānanā
bimbōṣṭhī smitabhāṣiṇī śubhakarī kādambavāṭyāśritā |
hrīṅkārākṣaramantramadhyasubhagā śrōṇīnitambāṅkitā
māmambāpuravāsinī bhagavatī hērambamātāvatu || 1 ||
kalyāṇī kamanīyasundaravapuḥ kātyāyanī kālikā
kālā śyāmalamēcakadyutimatī kāditripañcākṣarī |
kāmākṣī karuṇānidhiḥ kalimalāraṇyātidāvānalā
māmambāpuravāsinī bhagavatī hērambamātāvatu || 2 ||
kāñcīkaṅkaṇahārakuṇḍalavatī kōṭīkirīṭānvitā
kandarpadyutikōṭikōṭisadanā pīyūṣakumbhastanā |
kausumbhāruṇakāñcanāmbaravr̥tā kailāsavāsapriyā
māmambāpuravāsinī bhagavatī hērambamātāvatu || 3 ||
yā sā śumbhaniśumbhadaityaśamanī yā raktabījāśanī
yā śrī viṣṇusarōjanētrabhavanā yā brahmavidyā:’:’sanī |
yā dēvī madhukaiṭabhāsuraripuryā māhiṣadhvaṁsinī
māmambāpuravāsinī bhagavatī hērambamātāvatu || 4 ||
śrīvidyā paradēvatā:’:’dijananī durgā jayā caṇḍikā
bālā śrītripurēśvarī śivasatī śrīrājarājēśvarī |
śrīrājñī śivadūtikā śrutinutā śr̥ṅgāracūḍāmaṇiḥ
māmambāpuravāsinī bhagavatī hērambamātāvatu || 5 ||
ambāpañcakamadbhutaṁ paṭhati cēdyō vā prabhātē:’niśaṁ
divyaiśvaryaśatāyuruttamamatiṁ vidyāṁ śriyaṁ śāśvatam |
labdhvā bhūmitalē svadharmaniratāṁ śrīsundarīṁ bhāminīṁ
antē svargaphalaṁ labhētsa vibudhaiḥ saṁstūyamānō naraḥ || 6 ||
iti śrī ambā pañcaratna stōtram |
See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.