Site icon Stotra Nidhi

Sri Amba Pancharatna Stotram – śrī ambā pañcaratna stōtram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

ambāśambaravairitātabhaginī śrīcandrabimbānanā
bimbōṣṭhī smitabhāṣiṇī śubhakarī kādambavāṭyāśritā |
hrīṅkārākṣaramantramadhyasubhagā śrōṇīnitambāṅkitā
māmambāpuravāsinī bhagavatī hērambamātāvatu || 1 ||

kalyāṇī kamanīyasundaravapuḥ kātyāyanī kālikā
kālā śyāmalamēcakadyutimatī kāditripañcākṣarī |
kāmākṣī karuṇānidhiḥ kalimalāraṇyātidāvānalā
māmambāpuravāsinī bhagavatī hērambamātāvatu || 2 ||

kāñcīkaṅkaṇahārakuṇḍalavatī kōṭīkirīṭānvitā
kandarpadyutikōṭikōṭisadanā pīyūṣakumbhastanā |
kausumbhāruṇakāñcanāmbaravr̥tā kailāsavāsapriyā
māmambāpuravāsinī bhagavatī hērambamātāvatu || 3 ||

yā sā śumbhaniśumbhadaityaśamanī yā raktabījāśanī
yā śrī viṣṇusarōjanētrabhavanā yā brahmavidyā:’:’sanī |
yā dēvī madhukaiṭabhāsuraripuryā māhiṣadhvaṁsinī
māmambāpuravāsinī bhagavatī hērambamātāvatu || 4 ||

śrīvidyā paradēvatā:’:’dijananī durgā jayā caṇḍikā
bālā śrītripurēśvarī śivasatī śrīrājarājēśvarī |
śrīrājñī śivadūtikā śrutinutā śr̥ṅgāracūḍāmaṇiḥ
māmambāpuravāsinī bhagavatī hērambamātāvatu || 5 ||

ambāpañcakamadbhutaṁ paṭhati cēdyō vā prabhātē:’niśaṁ
divyaiśvaryaśatāyuruttamamatiṁ vidyāṁ śriyaṁ śāśvatam |
labdhvā bhūmitalē svadharmaniratāṁ śrīsundarīṁ bhāminīṁ
antē svargaphalaṁ labhētsa vibudhaiḥ saṁstūyamānō naraḥ || 6 ||

iti śrī ambā pañcaratna stōtram |


See more dēvī stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments